Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jñayam 1 jñayantad 1 jñayantah 1 jñayate 6 jñayi 1 jñejo 1 jñeya 1 | Frequency [« »] 6 jhasi 6 jher 6 jñapanartham 6 jñayate 6 jvarah 6 jyayan 6 kaccha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jñayate |
Ps, chap., par.
1 1, 1, 28 | pratiṣedhaṃ vakṣyati, tatra na jñāyate kva vibhāṣā, kva pratiṣedhaḥ 2 1, 1, 28 | grahaṇe punaḥ kriyamāṇe jñāyate dig-upadiṣṭa-samāse vibhāṣā, 3 1, 2, 32 | svaritaḥ ity uktam /~tatra na jñāyate kasminnaṃśe udāttaḥ kasminn 4 3, 4, 9 | tumartho bhāvaḥ /~kathaṃ jñāyate ? vacanasāmarthyāt tāvad 5 4, 3, 117| bhavati samudāyena cet sañjñā jñāyate /~makṣikābhi kr̥taṃ mākṣikam /~ 6 8, 2, 83 | ca tasya asūyakatvaṃ na jñāyate tāvad eva pratyabhivādavākyam /~