Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] isuvajrau 1 isvani 1 isvar 1 isvara 6 isvarah 7 isvaraputrah 1 isvarasabham 2 | Frequency [« »] 6 indram 6 isad 6 isthemeyassu 6 isvara 6 itikaranas 6 ityan 6 janita | Jayaditya & Vamana Kasikavrtti IntraText - Concordances isvara |
Ps, chap., par.
1 2, 3, 9 | yasmād adhikaṃ yasya ca+īśvara-vacanaṃ tatra saptamī || 2 2, 3, 39| saptamyau vartate /~svāmin īśvara adhipati dāyāda sākṣin pratibhū 3 3, 4, 13| tumarthe chandasi ity eva /~īśvara-śabda upapade chandasi viṣaye 4 7, 3, 30| nañaḥ śuci-īśvara-kṣetrajña-kuśala-nipuṇānām || 5 7, 3, 30| 30:~ nañaḥ uttareṣāṃ śuci īśvara kṣetrajña kuśala nipuṇa 6 7, 3, 30| śuci - aśaucam, āśaucam /~īśvara - anaiśvaryam, ānaiśvaryam /~