Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hisvau 2 hisyante 1 hita 10 hitah 6 hitaih 1 hitam 35 hitanamna 1 | Frequency [« »] 6 havir 6 hbavati 6 hima 6 hitah 6 hota 6 hvah 6 hvayater | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hitah |
Ps, chap., par.
1 1, 4, 60 | iti nighāto bhavati /~cano hitaḥ /~gatir anantaraḥ (*6,2. 2 5, 1, 1 | 5,1.5) iti /~vatsebhyo hitaḥ vatsīyo godhuk /~karabhīyaḥ 3 5, 1, 2 | cādeśam āpadyate iti /~nābhaye hitaḥ nabhyo 'kṣaḥ /~nabhyamañjanam /~ 4 6, 2, 155| acchaidikaḥ /~hita - vatsebhyo hitaḥ vatsīyaḥ, na varsīyaḥ avarsīyaḥ /~ 5 6, 4, 169| prakr̥tyā bhavataḥ /~ātmane hitaḥ ātmanīnaḥ /~adhvānamalaṅgāmī 6 7, 4, 42 | kiti pratyaye parataḥ /~hitaḥ /~hitavān /~hitvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~