Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] havih 15 havihsu 1 havimsi 1 havir 6 havirddhana 1 havirdhanam 1 havirdhanani 1 | Frequency [« »] 6 harse 6 hasah 6 hastipakah 6 havir 6 hbavati 6 hima 6 hitah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances havir |
Ps, chap., par.
1 3, 1, 129| nāyya-nikāyya-dhāyyā māna-havir-nivāsa-sāmidhenīṣu || PS_ 2 3, 1, 129| saṃneyamanyat /~rūḍhitvāc ca havir-viśeṣa eva avatiṣṭhate /~ 3 5, 1, 2 | paṭhyate /~tato vibhāṣā havir-apūpa-ādibhyaś ca (*5,1. 4 5, 1, 4 | vibhāṣā havir-apūpa-ādibhyaḥ || PS_5,1. 5 5, 1, 4 | START JKv_5,1.4:~ havir-viśeṣa-vācibhyo 'pūpa-ādibhyaś 6 5, 1, 20 | sugavyam, atisugavyam vibhāṣā havir-apūpādibhyaḥ (*5,1.4) -