Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hanireva 1 hanisyate 2 hanisyati 3 hano 6 hanta 20 hantah 1 hantamam 1 | Frequency [« »] 6 gunavacanena 6 halantad 6 halpurvat 6 hano 6 hara 6 harse 6 hasah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hano |
Ps, chap., par.
1 2, 4, 35| ārdhadhātuke veditavyam /~vakṣyati hano vadha liṅi (*2,4.42) -- 2 2, 4, 42| hano vadha liṅi || PS_2,4.42 ||~ _____ 3 2, 4, 43| 2,4.43:~ luṅi ca parataḥ hano vadha ity ayam ādeśo bhavati /~ 4 2, 4, 44| ucyate /~ātmanepadeṣu parato hano luṅy anyatarasyāṃ vadha 5 3, 1, 97| yatyam /~jani -- janyam /~hano vā vadha ca /~vadhyam, ghātyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 4, 62| adhyeṣyate, adhyāyiṣyate /~hano vadha liṅi (*2,4.42), luṅi