Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] halanatasya 1 halanta 2 halantac 4 halantad 6 halantagrahanam 1 halantah 1 halantalaksana 2 | Frequency [« »] 6 gramastava 6 grisma 6 gunavacanena 6 halantad 6 halpurvat 6 hano 6 hara | Jayaditya & Vamana Kasikavrtti IntraText - Concordances halantad |
Ps, chap., par.
1 1, 2, 10 | START JKv_1,2.10:~ halantād iko jhal kit iti vartate /~ 2 3, 3, 121| iti sarvam anuvartate /~halantād dhātoḥ karaṇa-adhikaraṇayoḥ 3 6, 1, 68 | draṣṭavyam /~lupyate iti lopaḥ /~halantād, ṅyantād ābantāc ca dīrghāt 4 6, 1, 68 | bahurājā /~kārīṣagandhyā /~halantād eva tilopaḥ silopaś ca /~ 5 6, 3, 9 | START JKv_6,3.9:~ halantād adantāc ca+uttarasyāḥ saptamyāḥ 6 8, 4, 32 | tadantavidhiḥ /~ijādeḥ sanumaḥ halantād dhātoḥ vihito yaḥ kr̥t,