Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvitvam 3 dvitvamacyak 1 dvitvanirdeso 1 dvitve 6 dvivacana 9 dvivacanabahuvacanantanam 1 dvivacanabahuvacanayor 1 | Frequency [« »] 6 dvidha 6 dvih 6 dvitiyadhyayasya 6 dvitve 6 dvyacas 6 dya 6 dyubhih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvitve |
Ps, chap., par.
1 1, 2, 59| asmado yo 'rthas tasya+ekatve dvitve ca bahuvacanam anyatarasyāṃ 2 1, 4, 22| ekavacanayor artha-abhidhānam /~dvitve dvivacnaṃ bhavati /~ekatve 3 5, 2, 29| paṭac vaktavyaḥ /~avipaṭam /~dvitve goyugac /~uṣṭragoyugam /~ 4 7, 1, 1 | yuvoś ced dvitvanirdeśo dvitve yaṇ tu prasajyate /~atha 5 7, 1, 1 | kathaṃ puṃvad bhavedayam //~dvitve vaigamiko lopa ekatve numanityatā /~ 6 7, 2, 92| ekatvabahutvayor vartete, samāsārthastu dvitve, tadā yuvāvau na bhavataḥ /~