Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samasavidhanat 1
samasavisaye 1
samasavisesanam 1
samase 190
samasena 4
samasesu 1
samasesvavyayibhavo 1
Frequency    [«  »]
194 anuvartate
191 pratyayah
190 nityam
190 samase
190 tatha
187 krrte
182 vidhiyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samase

    Ps, chap., par.
1 1, 1, 28 | dikṣamāsaḥ /~dig-upadiṣṭe samāse bahuvrīhau vibhāṣā sarvādīni 2 1, 1, 28 | kriyamāṇe jñāyate dig-upadiṣṭa-samāse vibhāṣā, anyatra pratiṣedhaḥ 3 1, 1, 29 | pratiṣedha ārabhyate /~bahuvrīhau samāse sarvādīni sarvanāma-sañjñāni 4 1, 1, 30 | tr̥tīyā-samāse || PS_1,1.30 ||~ _____START 5 1, 1, 30 | START JKv_1,1.30:~ tr̥tīyā-samāse sarva-ādīni sarvanāma-sañjñāni 6 1, 1, 30 | pūrvāya /~tryaha-pūrvāya /~samāse iti vartamāne punaḥ sammasagrahaṇaṃ 7 1, 1, 31 | JKv_1,1.31:~ dvandve ca samāse sarvādīni sarvanāma-sañjñāni 8 1, 1, 32 | vibhāṣā ārabyate /~dvandve samāse jasi vibhāṣā sarvādīni sarvanāma- 9 1, 2, 43 | tadupasarjana-sañjñaṃ bhavati /~samāse iti samāsa-vidhāyi śāstraṃ 10 1, 2, 43 | 2,1.24) iti /~dvidīyā-samāse dvitīyā ity etat prathamā- 11 1, 2, 43 | prathamā-nirdiṣṭaṃ, tr̥tīyā-samāse tr̥tīyā iti, caturthī-samāse 12 1, 2, 43 | samāse tr̥tīyā iti, caturthī-samāse caturthī iti, pañcamī-samāse 13 1, 2, 43 | samāse caturthī iti, pañcamī-samāse pañcamī iti, ṣaṣṭhī-samāse 14 1, 2, 43 | samāse pañcamī iti, ṣaṣṭhī-samāse ṣaṣṭhī iti, saptamī-samāse 15 1, 2, 43 | samāse ṣaṣṭhī iti, saptamī-samāse saptamī iti /~kaṣṭa-śritaḥ /~ 16 1, 2, 44 | tad idam eka-vibhākti /~samāse vidhīyamāne yan niyata-vibhaktikaṃ, 17 1, 2, 56 | iti vartate /~pradhānaṃ samāse kiṃcit padaṃ, pratyayastavyadādiḥ /~ 18 1, 4, 8 | niyamaḥ kriyate, pati-śabdaḥ samāse eva ghisañjñao bhavati /~ 19 1, 4, 8 | prajāpatinā /~prajāpataye /~samāse iti kim ? patyā /~patye /~ 20 2, 1, 7 | yadavyayam iti pūrveṇa+eva siddhe samāse vacanam idaṃ sādr̥śya-pratiṣedha- 21 2, 1, 54 | kutsanābhidhāyinau, tayoḥ pūrveṇa samāse paranipātaḥ prāptaḥ, pūrvanipata- 22 2, 2, 10 | START JKv_2,2.10:~ pūrveṇa samāse prāpte pratiṣedha ārabhyate /~ 23 2, 2, 20 | START JKv_2,2.20:~ pūrvana samāse siddhe niyama-arthaṃ vacanam /~ 24 2, 2, 30 | START JKv_2,2.30:~ samāse iti vartate /~upasarjana- 25 2, 2, 30 | vartate /~upasarjana-sañjñakaṃ samāse pūrvaṃ prayoktavyam /~pūrvavacanaṃ 26 2, 2, 32 | pūrvam iti vartate /~dvandve samāse ghyantaṃ pūrvaṃ prayoktavyam /~ 27 2, 2, 33 | antaṃ śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /~uṣṭrakharam /~ 28 2, 2, 34 | alpāctaraṃ śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /~plakṣaś 29 2, 2, 35 | saptamyantaṃ viśeṣaṇaṃ ca bahuvrīhi-samāse pūrvaṃ prayoktavyam /~kṇṭhekālaḥ /~ 30 2, 2, 36 | niṣṭhantaṃ ca bhuvrīhi-samāse pūrvaṃ prayoktavyam /~kr̥takaṭaḥ /~ 31 2, 2, 38 | kaḍārādayaḥ karmadhāraye samāse pūrvaṃ /~prayoktavyāḥ /~ 32 2, 3, 21 | kamaṇḍlupāniśchātraḥ iti, lakṣaṇasya samāse 'ntarbhūtatvāt /~itthambhūtaḥ 33 5, 1, 20 | viṣkādibhyaḥ śabdebhyo 'samāse ṭhak pratyayo bhavati ārhīyeṣv 34 5, 4, 77 | acpratyayāntā ete śabdā nipātyante /~samāse vyavasthā api nipātanād 35 5, 4, 89 | tryahnaḥ /~taddhitārtha iti samāse kr̥te aṇaḥ āgatasya dvigor 36 5, 4, 114| dāruṇaḥ tatra taddhitārtha iti samāse ir̥te tatpruṣasya aṅguleḥ 37 5, 4, 125| JKv_5,4.125:~ bahuvrīhau samāse svādibhyaḥ paraṃ jambhā 38 5, 4, 126| kr̥tasmāsāntaḥ nipātyate bahuvrīhau samāse lubdhayoge /~dakṣiṇam īrmam 39 5, 4, 135| bhavati samāsānto bahuvrīhau samāse /~takāra uccāraṇārthaḥ /~ 40 5, 4, 136| bhavati samāsānto bahuvrīhau samāse /~sūpo 'lpo 'smin sūpagandhi 41 5, 4, 137| bhavati samāsānto bahuvrīhau samāse /~padmasya iva gandho 'sya 42 5, 4, 138| bhavati samāsānto bahuvrīhau samāse /~sthānidvāreṇa lopasya 43 5, 4, 142| bhavati samāsāntaḥ bahuvrīhau samāse /~patradatamālabheta /~ubhayādataḥ 44 5, 4, 145| bhavati samāsānto bahuvrīhau samāse /~kuḍmalāgradan,kuḍmalāgradantaḥ /~ 45 5, 4, 148| lopo bhavati bahuvrīhau samāse /~udgataṃ kākudam asya utkā 46 5, 4, 149| lopo bhavati bahuvrīhau samāse /~pūrṇaṃ kākudam asya pūrṇakākut 47 5, 4, 155| sañjñāyāṃ viṣaye bahuvrīhau samāse kap pratyayo na bhavati /~ 48 6, 1, 13 | uttarapadayos tatpuruṣe samāse ṣyaṅaḥ saṃprasāraṇaṃ bhavati /~ 49 6, 1, 14 | bandhuśabde uttarapade bahuvrīhau samāse ṣyaṅaḥ samprasāraṇam bhavati /~ 50 6, 1, 89 | tr̥tīyā iti kim ? paramartaḥ /~samāse iti kim ? sukhenartaḥ /~ 51 6, 1, 94 | anyatra gāḥ /~otvoṣṭhayoḥ samāse pararūpaṃ vaktavyam /~ 52 6, 1, 94 | bimbauṣṭhī, bimboṣṭhī /~samāse iti kim ? tiṣṭha devadattauṣṭhaṃ 53 6, 2, 1 | vartate /~bahuvrīhau samāse pūrvapadasya yaḥ svaraḥ 54 6, 2, 2 | START JKv_6,2.2:~ tatpuruṣe samāse tulyārthaṃ tr̥tīyāntaṃ saptamyantam 55 6, 2, 3 | etaśabdavarjiteṣu paratas tatpuruṣe samase prakr̥tisvaram bhavati /~ 56 6, 2, 4 | pramāṇavācini tatpuruṣe samāse gādha lavaṇa ity etayor 57 6, 2, 5 | START JKv_6,2.5:~ tatpuruṣe samāse dāyādaśabde uttarapade dāyādyavāci 58 6, 2, 6 | START JKv_6,2.6:~ tatpuruṣe samāse cirakr̥cchrayor uttarapadayoḥ 59 6, 2, 7 | vyājaḥ, tadvācini tatpuruṣe samāse padaśabde uttarapade pūrvapadaṃ 60 6, 2, 8 | vātatrāṇavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 61 6, 2, 9 | uttarapade uttarapade tatpuruṣe samāse pūrvapadam prakr̥tisvaraṃ 62 6, 2, 10 | etayoḥ jātivācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 63 6, 2, 11 | sādr̥śyavācini tatpruṣe samāse pūrvapadam prakr̥tisvaraṃ 64 6, 2, 12 | pramaṇavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 65 6, 2, 13 | vāṇijaśabde uttarapade tatpuruṣe samāse gantavyavāci paṇyavāci ca 66 6, 2, 14 | napuṃsakavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 67 6, 2, 15 | uttarapadyor hitavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 68 6, 2, 16 | etayoḥ uttapadayoḥ tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 69 6, 2, 17 | svāmiśabde uttarapade tatpuruṣe samāse svavāci pūrvapadaṃ prakr̥tisvaraṃ 70 6, 2, 19 | aiśvaryavācini tatpuruṣe samāse bhū vāk cit didhiṣū ity 71 6, 2, 20 | aiśvaryavācini tatpuruṣa samāse bhuvanaśabdaḥ pūrvapadaṃ 72 6, 2, 21 | sambhāvanavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 73 6, 2, 22 | bhūtapūrvavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 74 6, 2, 23 | sāmīpyavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 75 6, 2, 25 | ca+uttarapade karmadhārye samāse bhāvavāci pūrvapadaṃ prakr̥tisvaraṃ 76 6, 2, 26 | pūrvapadaṃ karmadhāraye samāse prakr̥tisvaram bhavati /~ 77 6, 2, 26 | śramaṇādibhiḥ (*2,1.70) ity atra+eva samāse svaram etam icchanti /~kecit 78 6, 2, 28 | uttarapade karmadhāraye samāse kumārasya anyatarasyām ādir 79 6, 2, 29 | śarāva ity eteṣu ca dvigau samāse pūrvapadaṃ prakr̥tisvaraṃ 80 6, 2, 30 | igantādiṣu uttarapadeṣu dvigau samāse 'nyatarasyāṃ prakr̥tisvaraṃ 81 6, 2, 31 | etayor uttarapadayoḥ dvigau samāse pūrvapadam anyatarasyāṃ 82 6, 2, 33 | parivanam ity atra vanaṃ samāse (*6,2.178) ity etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 83 6, 2, 42 | pratipadokte hi kr̥tyānāṃ samāse dvitīyā dr̥tyā ity eṣa vihitaḥ 84 6, 2, 44 | vidhiḥ prakr̥tivikr̥tyoḥ samāse bhavati /~aśvaghāsaḥ, śvaśrūsuram 85 6, 2, 46 | JKv_6,2.46:~ karmadhārye samāse ktānte uttarapade 'niṣṭhāntaṃ 86 6, 2, 47 | JKv_6,2.47:~ ahīnavācini samāse ktānte uttarapade dvitīyāntaṃ 87 6, 2, 57 | pūrvapadam karmadhāraye samāse 'nyatarasyāṃ prakr̥tisvaraṃ 88 6, 2, 58 | brahmaṇakumārayoḥ karmadhāraye samāse 'nyatarasyāṃ prakr̥tisvaraṃ 89 6, 2, 59 | uttarapadayoḥ karmadhāraye samāse anyatarasyāṃ prakrtisvaraṃ 90 6, 2, 61 | ktānte uttarapade nityārthe samāse pūrvapadam anyatarasyāṃ 91 6, 2, 66 | 6,2.66:~ yuktavācini ca samāse pūrvapadam ādyudāttam bhavati /~ 92 6, 2, 69 | mānavabrāhmanayoś ca kṣepavācini samāse pūrvapadam ādyudāttaṃ bhavati /~ 93 6, 2, 73 | uttarapade jīvikārthavācini samāse pūrvapadam ādyudāttaṃ bhavati /~ 94 6, 2, 74 | prāgdeśavartināṃ krīḍā tadvācini samāse akapratyayānte uttarapade 95 6, 2, 75 | uttarapade niyuktavācini samāse pūrvapadam ādyudāttaṃ bhavati /~ 96 6, 2, 76 | JKv_6,2.76:~ śilpivācini samāse aṇante uttarapade pūrvapadam 97 6, 2, 96 | akevalaṃ miśram /~tadvācini samāse udakaśabde uttarapade pūrvapadam 98 6, 2, 97 | dvigau uttarapade kratuvācini samāse pūrvapadam antodāttaṃ bhavati /~ 99 6, 2, 98 | uttarapade napuṃsakaliṅge samāse pūrvapadam antodāttaṃ bhavati /~ 100 6, 2, 100| ariṣta gauḍa ity evaṃ pūrve samāse puraśabde uttarapade pūrvapadam 101 6, 2, 106| JKv_6,2.106:~ bahuvrīhau samāse viśvaśabdaḥ pūrvapadaṃ sañjñāyāṃ 102 6, 2, 107| uttarapadesu bahuvrīhau samāse sañjñāyāṃviṣaye pūrvapadam 103 6, 2, 108| uttarapadeṣu bahuvrīhau samāse sañjñāyāṃ viṣaye pūrvapadam 104 6, 2, 109| JKv_6,2.109:~ bahuvrīhau samāse bandhuny uttarapade nadyantaṃ 105 6, 2, 110| JKv_6,2.110:~ bahuvrīhau samāse niṣṭhāntam upasargapūrvaṃ 106 6, 2, 112| 6,2.112) /~bahuvrīhau samāse varṇavācino lakṣaṇavācinaś 107 6, 2, 114| uttarapadāni bahuvrīhau samāse sañjñaupamyayor ādyudāttāni 108 6, 2, 116| jaramaramitramr̥tā bahuvrīhau samāse ādyudāttā bhavanti /~ajaraḥ /~ 109 6, 2, 117| manantam asantaṃ ca bahuvrīhau samāse ādyudāttaṃ bhavati lomoṣasī 110 6, 2, 118| kratvādayaḥ soruttare bahuvrīhau samāse ādyudāttā bhavanti /~sukratuḥ /~ 111 6, 2, 119| dvyac uttarapadaṃ babuvrīhau samāse soruttaraṃ tad ādyudāttam 112 6, 2, 120| śabdau śoruttarau bahuvrīhau samāse chandasi viṣaye ādyudāttau 113 6, 2, 122| etāni uttarapadāni dvigau samāse ādyudāttāni bhavanti /~dvikaṃsaḥ /~ 114 6, 2, 123| śālāśabdānte tatpuruṣe samāse napuṃsakaliṅge uttarapadam 115 6, 2, 124| JKv_6,2.124:~ tatpuruṣe samāse napuṃsakaliṅge kanthāśabdaḥ 116 6, 2, 125| 125:~ kanthānte tatpuruṣe samāse napuṃsakaliṅge cihaṇādīnām 117 6, 2, 126| etāni uttarapadāni tatpuruse samāse garhāyāṃ gamyamānāyām ādyudāttāni 118 6, 2, 127| cīramuttarapadam upamānavāci tatpuruṣe samāse ādyudāttaṃ bhavati /~vastraṃ 119 6, 2, 128| uttarapadāni miśravācini tatpuruṣe samāse ādyudāttani bhavati /~guḍapalalam /~ 120 6, 2, 129| etāni uttarapadāni tatpuruṣe samāse sañjñāyāṃ viṣaye ādyudāttani 121 6, 2, 130| karmadhārayavarjite tatpuruṣe samāse rājyam ity etad uttarapadam 122 6, 2, 131| akarmadhāraye tatpuruṣe samāse ādyudattāni bhavanti /~vāsudevavargyaḥ /~ 123 6, 2, 134| ṣaṣṭhyantāt parāṇi tatpuruṣe samāse ādyudāttāni bhavanti /~mudgacūrṇam /~ 124 6, 2, 136| uttarapadaṃ vanavāci tatpuruṣe samāse ādyudāttaṃ bhavati /~darbhakuṇḍaṃ /~ 125 6, 2, 137| bhagālavācyuttarapadaṃ tatpuruṣe samāse prakr̥tisvaraṃ bhavati /~ 126 6, 2, 138| bhasacchabdavarjitaṃ bahuvrīhau samāse tat prakr̥tisvaram bhavati /~ 127 6, 2, 139| kr̥dantam uttarapadaṃ tatpuruṣe samāse prakr̥tisvaraṃ bhavati /~ 128 6, 2, 139| ity atra tarabādyantena samāse kr̥te paścādām /~tatra sati 129 6, 2, 155| tatpratiṣedho yatra+ucyate samāse tatra ayaṃ vidhiḥ karnaveṣṭakābhyāṃ /~ 130 6, 2, 162| JKv_6,2.162:~ bahuvrīhau samāse idam etad tad ity etebhyaḥ 131 6, 2, 162| bahuvrīhau ity etat vanaṃ samāse (*6,2.178) iti prāgetasmād 132 6, 2, 163| paraḥ stanaśabdo bahuvrīhau samāse 'ntodātto bhavati /~dvistanā /~ 133 6, 2, 164| chandasi viṣaye bahuvrīhau samāse saṅkhyāyāḥ paraḥ stanaśabdo 134 6, 2, 165| sañjñāyāṃ viṣaye bahuvrīhau samāse mitra ajina ityetayoḥ uttarapadayoḥ 135 6, 2, 166| pramanataraṃ bahuvrīhau samāse antodāttaṃ bhavati /~vastrāntaraḥ /~ 136 6, 2, 167| uttarapadaṃ svāṅgavāci bahuvrīhau samāse 'ntodāttaṃ bhavati /~gauramukhaḥ /~ 137 6, 2, 168| mukhaṃ svāṅgavāci bahuvrīhau samāse na antodāttaṃ bhavati /~ 138 6, 2, 169| anyatarasyām bahuvrīhau samāse 'ntodāttaṃ bhavati /~prakṣālitamukhaḥ, 139 6, 2, 170| kr̥tamitapratipannān varjayitvā bahuvrīhau samāse 'ntodāttaṃ bhavati /~sāraṅgajagdhaḥ /~ 140 6, 2, 171| udātto bhavati bahuvrīhau samāse jātikālasukhādibhyaḥ /~dantajātaḥ, 141 6, 2, 172| param uttarapadaṃ bahuvrīhau samāse 'ntodāttaṃ bhavati /~ayavo 142 6, 2, 174| nañsuhyāṃ paraṃ bahuvrīhau samāse /~ayavako deśaḥ /~avrīhikaḥ /~ 143 6, 2, 177| antodāttaṃ bhavati bahuvrīhau samāse /~prapr̥ṣṭhaḥ /~prodaraḥ /~ 144 6, 2, 178| vanaṃ samāse || PS_6,2.178 ||~ _____ 145 6, 2, 193| prater aṃśvādayas tatpuruṣe samāse 'ntodāttāḥ bhavanti /~pratigataḥ 146 6, 2, 194| antodāttaṃ bhavati tatpuruṣe samāse gaurādīn varjayitvā /~upagato 147 6, 2, 195| paramuttarapadaṃ tatpuruṣe samāse 'ntodāttaṃ bhavati avakṣepaṇe 148 6, 3, 2 | viprakr̥ṣṭādāgataḥ /~kr̥cchrānmuktaḥ /~samāse kr̥te prātipadikatvāt supo 149 6, 3, 14 | START JKv_6,3.14:~ tatpuruṣe samāse kr̥dante uttarapade saptamyāḥ 150 6, 3, 42 | JKv_6,3.42:~ karmadharaye samāse jātīya deśīya ity etayoś 151 6, 3, 81 | 6,3.81:~ avyayībhāve ca samāse akālavācini uttarapade sahasya 152 6, 3, 101| ādeśo bhavati tatpuruṣe samāse ajādāv uttarapade /~kadajaḥ /~ 153 6, 4, 100| samānā gdhiḥ sagdhiḥ iti samāse kr̥te samānasya sabhāvaḥ /~ 154 7, 1, 9 | jarāmatikrāntaiḥ iti vigr̥hya samāse kr̥te hrasvatve ca bhisa 155 7, 1, 37 | samāse 'nañ-pūrve ktvo lyap || 156 7, 1, 37 | START JKv_7,1.37:~ samāse 'nañpūrve ktvā ity etasya 157 7, 1, 37 | nānākr̥tya /~dvidhākr̥tya /~samāse iti kim ? kr̥tvā /~hr̥tvā /~ 158 7, 1, 37 | lyabādeśo na bhavati /~athavā samāse iti nirdhāraṇe saptamī /~ 159 7, 1, 38 | START JKv_7,1.38:~ samāse anañpūrve ktvā ity etasya 160 7, 1, 47 | idaṃ kasmān na+ucyate ? samāse iti tatra anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 161 7, 2, 21 | pariśabdasya ktvāpratyayāntena samāse sati lyabādeśaḥ siddho bhavati /~ 162 7, 2, 92 | yuvayoḥ /~āvayoḥ /~yadā samāse dvyarthe yuṣmadasmadī bhavataḥ, 163 7, 2, 97 | mat /~tvayi /~mayi /~yadā samāse ekārthe yuṣmadasmadī bhavataḥ, 164 8, 1, 5 | pariṣiñcati /~parer varjane 'samāse veti vaktavyam /~pari pari 165 8, 1, 5 | devaḥ, pari trigartebhyaḥ /~samāse tu tena+eva+uktatvād varjanasya 166 8, 1, 67 | mayūravyaṃsakāditvāt samāsaḥ /~samāse ca+etad anudāttatvam /~samāsāntodāttatvāpavāda 167 8, 2, 6 | karmapravacanīyaḥ, tasya prāditvāt samāse sati avyayapūrvaprakr̥tisvaratvena 168 8, 3, 45 | nityaṃ samāse 'nuttarapadasthasya || PS_ 169 8, 3, 45 | tatra sāmarthyamāśritam iti samāse na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 170 8, 3, 46 | uttarasya anavyayavisarjanīyasya samāse anuttarapadasthasya nityaṃ 171 8, 3, 46 | śvaḥkāraḥ /~punaḥkāraḥ /~samāse ity eva, yaśaḥ karoti /~ 172 8, 3, 47 | ity etayoḥ visarjanīyasya samāse anuttarapadasthasya sakāraḥ 173 8, 3, 47 | adhaspadī /~śiraspadī /~samāse ity eva, adhaḥ padam /~anuttarapadasthasya 174 8, 3, 48 | bhāṣye vr̥ttau ca nityaṃ samāse 'nuttarapadasthasya (*8, 175 8, 3, 80 | samāse 'ṅguleḥ saṅgaḥ || PS_8,3. 176 8, 3, 80 | mūrdhanya ādeśo bhavati samāse /~aṅguleḥ saṅgaḥ aṅguliṣaṅgaḥ /~ 177 8, 3, 80 | aṅguliṣaṅgo gāḥ sādayati /~samāse iti kim ? aṅguleḥ saṅgaṃ 178 8, 3, 81 | bhavati /~bhīruṣṭhānam /~samāse ity eva, bhīroḥ sthānaṃ 179 8, 3, 82 | sakārasya mūrdhanyādeśo bhavati samāse /~agniṣṭut /~agniṣṭomaḥ /~ 180 8, 3, 82 | latāviśeṣaḥ, agnisomau tiṣṭhataḥ /~samāse ity eva, agneḥ stomaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 181 8, 3, 83 | stomasakārasya mūrdhanyādeśo bhavati samāse /~jyotiṣtomaḥ /~āyuṣṭomaḥ /~ 182 8, 3, 83 | jyotiṣtomaḥ /~āyuṣṭomaḥ /~samāse ity eva, jotiḥ stomaṃ darśayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 183 8, 3, 84 | uttarasya svasr̥sakārasya samāse mūrdhanyādeśo bhavati /~ 184 8, 3, 85 | anyatarasyāṃ mūrdhanyādeśo bhavati samāse /~mātuḥṣvasā, mātuḥsvasā /~ 185 8, 3, 85 | sakārāntāt ca ṣatvaṃ bhavati /~samāse ity eva, vākye bhūt /~ 186 8, 3, 86 | abhinistanati mr̥daṅgaḥ /~samāse iti ataḥprabhr̥ti nivr̥ttam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 187 8, 4, 3 | na anyatra iti /~ [#967]~ samāse 'pi hi samānapade nimittanimittinor 188 8, 4, 3 | ṇatvam anena nidhīyate /~samāse hi pūrvapadottaravibhāgād 189 8, 4, 11 | prākṣubutpatteḥ iti kr̥dantena+eva samāse sati prātipadikasya uttarapadasya+ 190 8, 4, 14 | ṇakārādeśo bhavati asamāse 'pi samāse 'pi /~praṇamati /~pariṇamati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL