Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nityah 10
nityahprapto 1
nityakrando 1
nityam 190
nityamakaradeso 1
nityamattvam 1
nityamita 1
Frequency    [«  »]
198 anyatarasyam
194 anuvartate
191 pratyayah
190 nityam
190 samase
190 tatha
187 krrte
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nityam

    Ps, chap., par.
1 Ref | ṅamo hrasvād-aci ṅamuṇ nityam (*8,3.32) iti ṅakāreṇa /~ 2 Ref | ṅamo hrasva-adaci ṅamuṇ nityam(*8,3.32) ity atra-āgaminoḥ 3 1, 1, 11 | pradeśāḥ - pluta-pragr̥hyā aci nityam (*6,1.125) ity evam ādayaḥ /~ 4 1, 1, 28 | dvandve ca (*1,1.32) it nityaṃ pratiṣedho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 1, 2, 22 | grahaṇamuttarārtham /~tathā ca-uktaṃ nityam akittvam iḍādyoḥ ktvā-niṣṭhayoḥ 6 1, 2, 63 | bahuvacanasya dvivacanaṃ nityam || PS_1,2.63 ||~ _____START 7 1, 2, 63 | dvandve bahuvacana-prasaṅgo nityaṃ dvivacanaṃ bhavati /~uditau 8 1, 2, 72 | tyad-ādīni sarvair nityam || PS_1,2.72 ||~ _____START 9 1, 2, 72 | rūpāṇi sarvaiḥ sahavacane nityaṃ śiṣyante tyad-ādibhir anyaiś 10 1, 3, 70 | vidhīyate /~tad-asmin viṣaye nityam anyatra vikalpaḥ /~vyavasthita- 11 1, 3, 91 | bhavati /~anudāttettvān nityam eva ātmanepade prāpte dyutādibhyo 12 1, 4, 77 | nityaṃ haste pānāv-upayamane || 13 1, 4, 77 | pāṇau ity etau śabdau kr̥ñi nityaṃ gatisañjñau bhavataḥ upayamane /~ 14 1, 4, 78 | tadā prādhvaṃśabdaḥ kr̥ñi nityaṃ gatisañjño bhavati /~prādhvaṃkrtya /~ 15 2, 2, 17 | nityaṃ krīḍā-jīvikayoḥ || PS_2, 16 2, 2, 17 | nivr̥ttam, na tr̥jakau /~nityaṃ samāso vidhīyate /~kriḍāyāṃ 17 2, 2, 17 | kriḍāyāṃ jīvikāyāṃ ca nityaṃ ṣaṣṭhī samasyate, tatpuruṣaś 18 2, 2, 18 | START JKv_2,2.18:~ nityam iti vartate /~ku-śabdo ' 19 2, 2, 18 | samarthena śabdāntareṇa saha nityaṃ samasyante, tatpuruṣaś ca 20 2, 2, 19 | START JKv_2,2.19:~ nityam iti vartate /~upapadam atiṅantaṃ 21 2, 2, 19 | śabdāntareṇa saha samasyate nityam, tatpuruṣaś ca samāso bhavati /~ 22 2, 3, 44 | prasitaḥ prasaktaḥ, yas tatra nityam eva avabaddhaḥ sa prasita- 23 2, 3, 59 | tadarthasya (*2,3.58) iti nityaṃ ṣaṣṭhyāṃ prāptāyāṃ sopasargasya 24 2, 3, 71 | karmaṇoḥ kr̥ti (*2,3.65) iti nityaṃ ṣaṣthī prāptā kartari vikalpyate /~ 25 2, 4, 9 | dvandve virodhinām anena nityam ekavad bhāvo bhavati - aśvamahiṣam /~ 26 2, 4, 45 | bhūt /~iha tvaviśeṣeṇa nityaṃ ca bhavati /~agāt /~agāyi 27 2, 4, 54 | ākhyātavyam /~sthānivadbhāvena nityam ātmanepadaṃ na bhavati, 28 2, 4, 69 | iti /~teṣāṃ pūrveṇa+eva nityam eva lug bhavati /~advandve 29 2, 4, 84 | START JKv_2,4.84:~ pūrveṇa nityam ambhāve prāpte vacanam idam /~ 30 2, 4, 84 | r̥ddhinadīsamāsasaṅkhyāvayavebhyo nityam iti vaktavyam /~sumadram 31 3, 1, 11 | bhavati /~ojaso 'psaraso nityaṃ payasastu vibhāṣayā /~{sakārasyeṣyate 32 3, 1, 23 | nityaṃ kauṭilye gatau || PS_3,1. 33 3, 1, 23 | dhatoḥ kauṭilye gamyamāne nityaṃ yaṅ pratyayo bhavati /~kuṭilaṃ 34 3, 1, 23 | viṣayaniyama-arthaṃ, gativacanān nityam kauṭilya eva bhavati, na 35 3, 1, 24 | artham anuvartate /~etebhyo nityaṃ bhāvagarhāyām eva bhavati, 36 3, 1, 31 | r̥tīyitā /~kamitā, kāmayitā /~nityaṃ pratyayaprasaṅge tad utpattir 37 3, 1, 71 | prayatne daivādikaḥ /~tasmān nityaṃ śyani prāpte 'nupasargād 38 3, 1, 114| vadateḥ pakṣe yati prāpte nityaṃ kyab nipātyate /~mr̥ṣā-pūrvasya 39 3, 1, 127| avatiṣṭhate /~tasya ca anityatvaṃ nityam ajāgaraṇāt /~yaśca gārhapatyād 40 3, 1, 143| vibhāṣā ca+iyam /~jalacare nityaṃ grāhaḥ /~jyotiṣi nesyate, 41 3, 3, 14 | aprathamā-samānādhikaraṇa-ādiṣu nityam, anyatra vikalpaḥ /~kariṣyantaṃ 42 3, 3, 66 | nityaṃ paṇaḥ parimāṇe || PS_3,3. 43 3, 3, 66 | stutau ca, asmād dhātor nityam ap pratyayo bhavati parimāṇe 44 3, 3, 88 | pratyayo bhavati /~trermam nityam (*4,4.20) iti vacanāt kevalo 45 3, 3, 144| lr̥ṅ /~bhaviṣyati tu nityam /~ko nāma vr̥ṣalo yaṃ tatrabhavān 46 3, 3, 145| lr̥ṅ bhavati /~bhaviṣyati nityam /~na avakalpayāmi tatrabhavān 47 3, 3, 147| bhūte lr̥ṅ /~bhaviṣyati nityam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 48 3, 3, 152| nimitte kriya-atipattau nityaṃ lr̥ṅ /~bhaviṣyati tu sarvatra+ 49 3, 3, 154| kriyātipattau bhūte bhaviṣyati ca nityaṃ lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 3, 4, 99 | nityaṃ ḍitaḥ || PS_3,4.99 ||~ _____ 51 3, 4, 99 | lakārasya ya uttamaḥ, tasya nityaṃ sakārasya lopo bhavati /~ 52 3, 4, 100| ṅillakārasambandhina ikārasya nityaṃ lopo bhavati /~apacat /~ 53 4, 1, 23 | taddhitasya pramāṇe lo dvigor nityam iti luki kr̥te, dvikāṇḍā 54 4, 1, 29 | nityaṃ sañjñā-chandasoḥ || PS_4, 55 4, 1, 29 | sañjñāyāṃ viṣaye chandasi ca nityaṃ ṅīp pratyayo bhavati /~vikalpasya 56 4, 1, 35 | nityaṃ sapatnyādiṣu || PS_4,1.35 ||~ _____ 57 4, 1, 35 | JKv_4,1.35:~ saptnyādiṣu nityaṃ patyurnakārādeśo bhavati, 58 4, 1, 46 | nityaṃ chandasi || PS_4,1.46 ||~ _____ 59 4, 1, 46 | ādibhyaḥ chandasi viṣaye nityaṃ striyāṃ ṅīṣ pratyayo bhavati /~ 60 4, 1, 47 | chandasi viṣaye striyāṃ bhuvo nityaṃ ṅīṣ pratyayo bhavati /~vibhvī 61 4, 1, 55 | kabara-maṇi-viṣa-śarebhyo nityam /~kabarapucchī /~maṇipucchī /~ 62 4, 1, 73 | bhogavadgaurimatoḥ sañjñāyām ghādiṣu nityaṃ hrasvārtham /~nr̥narayor 63 4, 1, 82 | tatra anavasthitaḥ /~kecin nityam eva bhavanti /~lakṣaṇavākyāni 64 4, 2, 23 | 21) ity etasmin viṣaye /~nityam aṇi prāpte pakṣe ṭhag vidhīyate /~ 65 4, 2, 104| nerghruve /~niyataṃ ghruvam nityam /~niso gate /~nirgato varṇāśramebhyaḥ 66 4, 3, 144| nityaṃ vr̥ddha-śara-ādibhyaḥ || 67 4, 3, 144| vikārāvayavayoḥ bhāṣāyāṃ viṣaye nityaṃ mayaṭ pratyayo bhavati /~ 68 4, 3, 144| yāvatā ārambha-sāmarthyād eva nityaṃ bhavisyati ? eka-aco nityaṃ 69 4, 3, 144| nityaṃ bhavisyati ? eka-aco nityaṃ mayaṭamicchanti, tad anena 70 4, 3, 146| JKv_4,3.146:~ piṣṭa-śabdān nityaṃ mayaṭ pratyayo bhavati tasya 71 4, 4, 20 | trermam nityam || PS_4,4.20 ||~ _____START 72 4, 4, 20 | triśabdo gr̥hyate /~tryantān nityaṃ map pratyayo bhavati tena 73 4, 4, 20 | svātantryanivr̥tty-artham, tena tryantaṃ nityaṃ map-pratyayāntam eva bhavati, 74 4, 4, 66 | śāṣkulikaḥ /~kecit tu niyuktaṃ nityam āhuḥ /~apūpā nityam asmai 75 4, 4, 66 | niyuktaṃ nityam āhuḥ /~apūpā nityam asmai dīyante āpūpikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 76 5, 1, 4 | haviśśabdāt tu gavādiṣu paṭhān nityam eva bhavati /~apūpādibhyaḥ - 77 5, 1, 9 | pitiriyam /~rājācāryābhyāṃ tu nityam /~bhogottarapadābhyam eva 78 5, 1, 64 | cheda-ādibhyo nityam || PS_5,1.64 ||~ _____START 79 5, 1, 64 | ādibhyo dvitīyāsamarthebhyo nityam arhati ity asminn arthe 80 5, 1, 64 | pratyayo bhavati /~chedaṃ nityam arhati chaidikaḥ /~bhaidikaḥ /~ 81 5, 1, 65 | śabdād dvitīyāsamarthān nityam arhati ity asminn arthe 82 5, 1, 65 | yathāvihitaṃ ca /~śiraśchedaṃ nityam arhati śīrṣacchedyaḥ, śairṣacchedikaḥ /~ 83 5, 1, 66 | START JKv_5,1.66:~ nityam iti nivr̥ttam /~daṇḍādibhyo 84 5, 1, 76 | pantho ṇa nityam || PS_5,1.76 ||~ _____START 85 5, 1, 76 | bhavati ṇaś ca pratyayo nityaṃ gacchati ity asmin viṣaye /~ 86 5, 1, 76 | asmin viṣaye /~panthānaṃ nityaṃ gacchati pāntho bhikṣāṃ 87 5, 1, 76 | pāntho bhikṣāṃ yācate /~nityam iti kim ? pathikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 88 5, 1, 89 | cittavati nityam || PS_5,1.89 ||~ _____START 89 5, 1, 89 | artheṣu utpannasya pratyayasya nityaṃ lug bhavati /~pūrveṇa vikalpe 90 5, 2, 37 | diṣṭiḥ /~vitastiḥ /~dvigor nityam /~dvau śamau pramāṇam asya 91 5, 2, 38 | hastidaghnam, hastimātram /~dvigor nityaṃ luk /~dvipuruṣam udakam /~ 92 5, 2, 44 | ubhād udātto nityam || PS_5,2.44 ||~ _____START 93 5, 2, 44 | ubha-śabdāt parasya tayapo nityam ayajādeśo bhavati, sa codāttaḥ /~ 94 5, 2, 44 | yogavibhāgena tayapaṃ vidhāya tasya nityam ayajādeśo vidhīyate /~ubhayo 95 5, 2, 57 | nityaṃ śatādi-māsa-ardhamāsa-saṃvatsarāc 96 5, 2, 57 | māsārdhamāsasaṃvatsaraśadebhyaś ca parasya ḍaṭo nityaṃ tamaḍāgamaḥ bhavati /~māsādayaḥ 97 5, 2, 58 | asaṅkhyādeḥ parasya ḍaṭo nityaṃ tamaḍāgamaḥ bhavati /~viṃśatyādibhyaḥ 98 5, 2, 77 | vaktavyaḥ, pūraṇapratyayasya ca nityaṃ luk /~ṣaṣṭhena rūpeṇa granthaṃ 99 5, 2, 98 | artho matupi sambhavati iti nityaṃ lajeva bhavati /~anyatra 100 5, 2, 118| eka-go-pūrvāṭ ṭhañ nityam || PS_5,2.118 ||~ _____ 101 5, 2, 118| gopūrvāc ca prātipadikān nityaṃ ṭhañ pratyayo bhavati matvarthe /~ 102 5, 4, 86 | samāsaḥ /~pramāṇe lo dvigor nityam (*6,2.12) iti mātraco lopaḥ /~ 103 5, 4, 122| nityam asic prajā-medhayoḥ || PS_ 104 5, 4, 122| śabdau tadantād bahuvrīheḥ nityam asic pratyayo bhavati samāsāntaḥ /~ 105 6, 1, 27 | iyam, tena kṣīrahaviṣor nityaṃ śr̥bhāvo bhavati, anyatra 106 6, 1, 28 | eva /~tena anupasargasya nityaṃ bhavati, sopasargasya tu 107 6, 1, 30 | liṭi tu kiti yajāditvāt nityaṃ prāptaṃ, tatra sarvatravikalpo 108 6, 1, 45 | iti /~ākārādhikārastvayaṃ nityaṃ samyateḥ (*6,1.57) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 109 6, 1, 57 | nityaṃ smayateḥ || PS_6,1.57 ||~ _____ 110 6, 1, 74 | 1.76) iti vikalpe prāpte nityaṃ tugāgamo bhavati /~īṣadarthe - 111 6, 1, 76 | tasya+eva dīrghasya pūrveṇa nityaṃ prāpto tugāgamo bhavati /~ 112 6, 1, 100| nityam āmreḍite ḍāci || PS_6,1. 113 6, 1, 100| parasya cādyasya varṇasya nityaṃ pararūpam ekadeśo bhavati /~ 114 6, 1, 123| tena gavākṣaḥ ity atra nityam avaṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 115 6, 1, 124| indre ca nityam || PS_6,1.124 ||~ _____ 116 6, 1, 125| anuvartate /~plutapragr̥hyāṇāṃ nityam ayam eva prakr̥tibhāvo yathā 117 6, 1, 197| ñnityādir nityam || PS_6,1.197 ||~ _____ 118 6, 1, 197| JKv_6,1.197:~ ñiti niti ca nityam ādir udātto bhavati /~gargādibhyo 119 6, 1, 208| anena pūrvavipratiṣedhena nityam ādyudāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 120 6, 1, 210| nityaṃ mantre || PS_6,1.210 ||~ _____ 121 6, 1, 210| ete śabdarūpe mantraviṣaye nityam ādyudātte bhavataḥ /~juṣṭaṃ 122 6, 1, 215| iti ṇupratyayānto nitvān nityam ādyudāttaḥ prāptaḥ /~indhānaśabdo ' 123 6, 1, 215| upamānam (*6,1.204) iti nityam ādyudāttatvam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 124 6, 2, 12 | utpannasya pramāṇe laḥ dvigor nityam iti luk /~prācyaś ca asau 125 6, 2, 29 | dviguḥ, pramāṇe laḥ dvigor nityam iti mātraco lopaḥ /~iganta /~ 126 6, 2, 30 | prakr̥tisvaraṃ bhavati /~pūrveṇa nityaṃ prāpte vikalpaḥ /~bahvaratniḥ, 127 6, 2, 73 | jīvikā ta evam ucyante /~nityaṃ krīḍājīvikayoḥ (*2,2.17) 128 6, 2, 74 | sañjñāyam (*3,3.109) iti ṇvul /~nityaṃ krīḍājīvikayoḥ (*2,2.17) 129 6, 2, 138| 138:~ śiteḥ uttarapadaṃ nityaṃ yad abahvaj bhasacchabdavarjitaṃ 130 6, 2, 196| utpucchaḥ, tadā thāthādisūtreṇa nityam antodāttatve prāpte vikalpo ' 131 6, 2, 198| cakraskthaḥ /~ṣacaścitvān nityam antodāttatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 132 6, 3, 13 | svaṅgād dhi bahuvrihau pūrveṇa nityam aluk prāpnoti, tatpuruṣe 133 6, 3, 24 | mātr̥pitr̥bhyāṃ svasā (*8,3.84) iti nityaṃ ṣatvam /~yadā tu aluk tadā 134 6, 3, 72 | aprāptavibhāṣā iyam /~khiti hi nityaṃ mum bhavati /~ratrimmanyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 135 6, 3, 74 | hi ṅamo hrasvād aci ṅmuṇ nityam (*8,3.32) iti prāpnoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 136 6, 3, 106| īṣadarthe tu pūrvavipratiṣedhena nityaṃ bhavati /~īṣat puruṣaḥ 137 6, 4, 11 | iti samāsānto na kriyate /~nityam api ca numamakr̥tva dīrghatvam 138 6, 4, 38 | vikalpo bhavati, anyatra nityam eva lopaḥ /~prayatya, prayamya /~ 139 6, 4, 43 | jñā-janor (*7,3.79) iti nityaṃ jādeśo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 140 6, 4, 52 | iti tatra anuvartate, tadā nityam atra bhavitavyam eva iḍāgamena 141 6, 4, 108| nityaṃ karoteḥ || PS_6,4.108 ||~ _____ 142 6, 4, 108| vakāramakārādau pratyaye parataḥ nityaṃ lopo bhavati /~kurvaḥ /~ 143 6, 4, 109| uttarasya ukārapratyayasya nityaṃ lopo bhavati /~kuryāt, kuryātām, 144 7, 1, 69 | anupasr̥ṣṭasya vikalpaḥ, upasr̥ṣṭasya nityaṃ num bhavati /~prālambhi /~ 145 7, 1, 81 | śap-śyanor nityam || PS_7,1.81 ||~ _____START 146 7, 1, 81 | etayoḥ śatuḥ śīnadyoḥ parato nityaṃ numāgamo bhavati /~pacantī 147 7, 1, 81 | nivr̥ttyartham /~ihārambhasāmarthyān nityam uttaratra vikalpa eva aśaṅkyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 148 7, 2, 12 | na anukr̥syate /~graher nityaṃ prāptaḥ /~guheḥ ūditvād 149 7, 2, 30 | apacāyito 'nena guruḥ /~ktini nityam iti vaktavyam /~ktini nityaṃ 150 7, 2, 30 | nityam iti vaktavyam /~ktini nityaṃ cibhāvo nipātyate /~apacitiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 151 7, 2, 44 | savitā, dhuvitā ity eva nityam etayor bhavati /~svarater 152 7, 2, 47 | nikalpārtha eva syāt /~atra+eva nityam iḍāgamaḥ, uttaratra vikalpa 153 7, 2, 48 | preṣitum, preṣitavyam iti nityaṃ bhavati /~yo 'pi iṣa ābhīkṣṇye 154 7, 2, 50 | tu ktvāyāṃ niṣṭhāyāṃ ca nityam iḍāgamaḥ prāpnoti, tadarthaṃ 155 7, 2, 61 | acas tāsvat thaly aniṭo nityam || PS_7,2.61 ||~ _____START 156 7, 2, 61 | yayima /~aniḍgrahaṇaṃ nityam ity anena viśeṣaṇārtham /~ 157 7, 2, 61 | tāsi vibhāṣiteṭ, thali nityam iḍāgamo bhavati /~tāsvat 158 7, 2, 62 | jighr̥kṣati /~jagrahitha /~nityam aniṭaḥ ity eva, aṅktā, añjitā - 159 7, 2, 68 | grahaṇam /~jñānārthasya tu nityaṃ vividvān ity eva bhavati /~ 160 7, 2, 74 | aśeḥ ūdito grahaṇāt aśnoter nityam iḍāgamo 'sty eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 161 7, 3, 47 | aneṣakā, advake ity eva nityaṃ bhavitavyam /~svaśabdastu 162 7, 4, 1 | r̥dit - karaṇaṃ jñāpakaṃ nityam api dvirvacanam upadhāhrasvatvena 163 7, 4, 8 | nityaṃ chandasi || PS_7,4.8 ||~ _____ 164 7, 4, 8 | sthāne r̥karādeśo bhavati nityam /~avīvr̥dhat puroḍāśena /~ 165 7, 4, 41 | avacchātavān /~śyaterittvaṃ vrate nityam iti vaktavyam /~śaṃśito 166 8, 1, 4 | prādhānyena anuparaman karoti tan nityam /~pacati pacati /~jalpati 167 8, 1, 54 | nipātair yadyadihanta iti nityam atra nighātapratiṣedho bhavati /~ 168 8, 1, 66 | yadvr̥ttān nityam || PS_8,1.66 ||~ _____START 169 8, 1, 66 | tiṅantaṃ nānudāttam bhavati nityam /~yo bhuṅkte /~yaṃ bhojayati /~ 170 8, 1, 67 | iti /~tathā ca yadvr̥ttān nityam (*8,1.66) ity atra udāhr̥tam /~ 171 8, 1, 74 | kim ? māṇavaka jaṭilaka /~nityam etad vidyamānavadeva //~ 172 8, 2, 21 | tena galaḥ iti prāṇyaṅge nityaṃ latvaṃ bhavati, garaḥ iti 173 8, 2, 21 | bhavati, garaḥ iti viṣe nityaṃ na bhavati /~nigāryate,~ [# 174 8, 2, 56 | aprāptaṃ natvam, itareṣāṃ nityaṃ prāptaṃ vikalpyate /~vida 175 8, 3, 3 | ato 'ṭi nityam || PS_8,3.3 ||~ _____START 176 8, 3, 3 | pūrvasya ākārasya sthāne nityam anunāsikādeśo bhavati /~ 177 8, 3, 7 | vyavasthitavibhāṣā draṣṭavyā /~tena atra nityaṃ sakāra eva bhavati /~asminneva 178 8, 3, 32 | ṅamo hrasvād aci ṅamuṇ nityam || PS_8,3.32 ||~ _____START 179 8, 3, 32 | acaḥ ṅamuḍāgamo bhavati nityam /~ṅaṇanebhyo yathāsaṅkhyaṃ 180 8, 3, 43 | catuskaṇṭakam /~pūrveṇa nityaṃ ṣatvaṃ bhavati /~idudupadhasya 181 8, 3, 43 | vartamanasya pūrveṇa+eva nityaṃ ṣatvaṃ syāt /~pūrvatra siddhe 182 8, 3, 45 | nityaṃ samāse 'nuttarapadasthasya || 183 8, 3, 45 | visarjanīyasua anuttarapadasthasya nityaṃ ṣtvaṃ bhavati kupvoḥ parataḥ /~ 184 8, 3, 46 | samāse anuttarapadasthasya nityaṃ sakārādeśo bhavati kr̥ kami 185 8, 3, 48 | āhuḥ /~bhāṣye vr̥ttau ca nityaṃ samāse 'nuttarapadasthasya (* 186 8, 3, 77 | veḥ skabhnāter nityam || PS_8,3.77 ||~ _____START 187 8, 3, 77 | uttarasya skabhnāteḥ sakārasya nityaṃ mūrdhanyādeśo bhavati /~ 188 8, 3, 85 | bhūt /~mātuḥ svasā ity eva nityaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 189 8, 4, 3 | pūrvasūtre samānam eva yan nityaṃ padaṃ tat samānapadam ity 190 8, 4, 32 | halaḥ ity adhikārād ṇyante nityaṃ vidhyartham etan na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL