Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
krrtaye 2
krrtayoh 6
krrtayor 1
krrte 187
krrtena 3
krrtesu 4
krrtesv 2
Frequency    [«  »]
190 nityam
190 samase
190 tatha
187 krrte
182 vidhiyate
181 upapade
172 tat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

krrte

    Ps, chap., par.
1 Ref | anunāsike yayi parasavarṇe kr̥te tasya yar-grahaṇena grahaṇād 2 1, 1, 4 | 2,4.74) iti yaṅo luki kr̥te tam eva acam āśritya ye 3 1, 1, 23 | pañcamaṃ yeśām iti bahuvrīhau kr̥te ardha-pañcamaiḥ śūrpaiḥ 4 1, 1, 39 | pratyaye kutve ṣatve ca kr̥te rūpam /~eṣe iti iṇaḥ se- 5 1, 1, 39 | se-pratyaye guṇe ṣatve ca kr̥te rūpam /~jīvase iti jīveḥ 6 1, 1, 45 | 7,2.103) iti ka-ādeśe kr̥te 'ṅga-āśrayā ina-dīrghatva- 7 1, 1, 45 | prahr̥tya /~ktvo lyab-ādeśe kr̥te hrasvasya piti kr̥ti tuk (* 8 1, 1, 45 | paṭumācaṣṭe iti ṇiciṭi-lope kr̥te tasya sthānivad-bhāvāt ata 9 1, 1, 45 | yaṅaḥ (*3,2.176) iti varaci kr̥te ato lopaḥ (*6,4.48) para- 10 1, 1, 45 | kaṇḍūtiḥ /~kaṇḍūyateḥ ktini kr̥te, ato lopaḥ paranimittakaḥ, 11 1, 1, 45 | cikīrṣakaḥ /~jihīrṣakaḥ ṇvuli kr̥te ato lopaḥ paranimittakaḥ, 12 1, 1, 45 | ayaṃ niyata-kālaḥ /~tena kr̥te dvirvacane punar ādeśa rūpam 13 1, 1, 45 | 6,4.64) iti ā-kāra-lope kr̥te tasya sthānivad-bhāvāt eka- 14 1, 1, 45 | 6,4.98) ity aupadhā-lope kr̥te anackatvād dvirvacanaṃ na 15 1, 1, 45 | aṭateḥ ṇici luṅi caṅi ṇilope kr̥te tasya sthānivattvād aj-āder 16 1, 1, 45 | karoteḥ atusi usi ca yaṇ-ādeśe kr̥te anackatvād dvirvacanaṃ na 17 1, 1, 45 | lunāteś ca uttame ṇali guṇe kr̥te vr̥ddhau ca ay-av-āy-āv- 18 1, 1, 45 | ārabhyate /~pratyaya-lope kr̥te pratyaya-lakṣaṇaṃ pratyaya- 19 1, 2, 9 | bhūt dīrgha-ārambhāt kr̥te bhatet /~anarthakam tu hrasva- 20 1, 2, 18 | nikucitiḥ /~ [#36]~ na seḍiti kr̥te 'kittve niṣṭhāyām avadhāraṇāt /~ 21 1, 2, 69 | napuṃsaka-anapuṃsaka-mātra-kr̥te viśeṣe 'napuṃsakena sahavacane 22 3, 3, 97 | sañjñāloḥ (*6,4.42) ity ātve kr̥te svarārthaṃ nipātanam /~hanter 23 3, 4, 110| ābhyāmānantaryam ? sico luki kr̥te pratyayalakṣaṇena sico ' 24 4, 1, 19 | bhavati /~kurvādibhyo ṇye kr̥te, ḍhak ca mṇḍūkāt (*4,1.119) 25 4, 1, 19 | tasya+idaṃ vivakṣāyām aṇi kr̥te bhaviṣyati /~kauravya-māṇḍūkayor 26 4, 1, 23 | lo dvigor nityam iti luki kr̥te, dvikāṇḍā kṣetra-bhaktiḥ /~ 27 4, 1, 25 | 5,4.131) iti samāsānte kr̥te ano bahuvrīheḥ (*4,1.12) 28 4, 1, 42 | viśesaḥ /~utsādipāṭhādañi kr̥te ṅīpādy-udāttatvaṃ bhavati /~ 29 4, 1, 75 | śabdo gargādiḥ, tasmād yañi kr̥te ṅīpi prāpte vacanam etat /~ 30 4, 1, 89 | baidau /~vaida-śabdāt ataḥ kr̥te tasya ca iñaḥ ṇya-kṣatriya- 31 4, 1, 91 | bhavati /~gargādibhyo yañi kr̥te yañiñoś ca (*4,1.101) iti 32 4, 1, 109| yapratyayasya luk bhavati /~luki kr̥te śārṅgaravādipāṭhān ṅīn bhavati /~ 33 4, 3, 34 | rohiṇī /~strīpartyayasya luki kr̥te gaurāditvāt ṅīṣ /~phalgunyaṣāḍhābhyāṃ 34 4, 3, 87 | adhikr̥tya kr̥te granthe || PS_4,3.87 ||~ _____ 35 4, 3, 87 | dvitīyāsamarthād adhikr̥tya kr̥te ity etasminn arthe yathāvihitaṃ 36 4, 3, 88 | tad ity eva, adhikr̥tya kr̥te granthe iti ca /~śiśukranda- 37 4, 3, 88 | pratyayo bhavati adhikr̥tya kr̥te granthe /~aṇo 'pavādaḥ /~ 38 4, 3, 100| asya iti prakr̥tinirhrāse kr̥te, madrakaḥ /~vr̥jikaḥ /~janapadena 39 4, 3, 101| ity ucyate, na tu kr̥tam, kr̥te granthe (*4,3.116) ity anena 40 4, 3, 116| kr̥te granthe || PS_4,3.116 ||~ _____ 41 4, 3, 116| eva /~tr̥tīyā-samarthāt kr̥te ity etasminn arthe yathāvihitaṃ 42 4, 3, 117| 117:~ tr̥tīyā-samarthāt kr̥te ity etasminn arthe yathāvihitaṃ 43 4, 3, 118| START JKv_4,3.118:~ tena, kr̥te, sañjñāyām iti ca+etat sarvam 44 4, 3, 119| START JKv_4,3.119:~ tena, kr̥te, sañjñāyām iti sarvam anuvartate /~ 45 4, 3, 119| pratyayo bhavati tena kr̥te ity etasmin viṣaye sañjñāyāṃ 46 4, 3, 168| iti ca (*6,4.148) iti lope kr̥te halas taddhitasya (*6,4. 47 4, 4, 122| iti ca (*6,4.148) iti lope kr̥te halo yamāṃ yami lopaḥ (* 48 4, 4, 125| vigr̥hya yati vihite mator luki kr̥te, varcasyā upadadhāti, tejasyā 49 4, 4, 126| vidhīyate, tatra matupo luki kr̥te inaṇyanapatye (*6,4.164) 50 5, 1, 2 | avayavād yat (*5,1.6) iti yati kr̥te, nābhaye hitaṃ nābhyaṃ tailam 51 5, 1, 10 | pauruṣeyaḥ samūho /~tena kr̥te pauruṣeyo granthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 52 5, 2, 118| aikagavikaḥ ? samāsānte kr̥te bhaviṣyati /~kathaṃ gauśakaṭikaḥ ? 53 5, 3, 59 | pūrveṇa guṇavacanād eva niyame kr̥te chandasi prakr̥tyantarāṇy 54 5, 3, 59 | taddhite iti puṃvadbhāve kr̥te turiṣṭhemeyaḥsu (*3,4.154) 55 5, 4, 57 | anuvartate /~yasya ca dvirvacane kr̥te dvyajavarārdhaṃ tataḥ pratyayaḥ /~ 56 5, 4, 89 | taddhitārtha iti samāse kr̥te aṇaḥ āgatasya dvigor lug 57 6, 1, 2 | iti iṭ kriyate /~tasmin kr̥te guṇe ca raparatve ca dvirvacane ' 58 6, 1, 11 | pacādīnāṃ ṇyanatānām caṅi kr̥te ṇilopaḥ, upadhāhrasvatvaṃ, 59 6, 1, 14 | asya ity evaṃ bahuvrīhau kr̥te etasmād eva upasaṅkhyānāt 60 6, 1, 16 | iti samprasāraṇadīrghe kr̥te pvādīnāṃ iti hrasvaḥ kriyate /~ 61 6, 1, 17 | paratvād dhātoḥ samprasāraṇe kr̥te punaḥ prasaṅgavijñānād dvirvacanam, 62 6, 1, 18 | atra saṃprasāraṇam, tatra kr̥te laghūpadhaguṇaḥ, tasya ṇau 63 6, 1, 23 | prastītavān /~samprasāraṇe kr̥te yaṇvattvaṃ vihatam iti /~ 64 6, 1, 29 | āpipyire /~paratvāt pībhāve kr̥te punaḥ prasaṅgavijñānāt dvirvacanam, 65 6, 1, 31 | samprasāraṇena bādhyate /~kr̥te tu saṃprasāraṇe vr̥ddhir 66 6, 1, 34 | bahulaṃ chandasi iti śapo luki kr̥te samprasāraṇamuvaṅādeśaś 67 6, 1, 44 | parivyāya /~samprasāraṇe kr̥te parapūrvatve ca hrasvasya 68 6, 1, 58 | adrākṣīt /~sici vr̥ddhiḥ ami kr̥te bhavati, pūrvaṃ tu bādhyate /~ 69 6, 1, 62 | iñor anārṣayoḥ ṣyaṅādeśe kr̥te śīrṣasya śiraḥśabdagrahaṇena 70 6, 1, 103| lummanuṣye iti kano lupi kr̥te lupi yuktavad vyaktivacane (* 71 6, 1, 147| cāgurau iti yatpratyaye kr̥te nipātanāt suṭ /~āścaryaṃ 72 6, 1, 152| pratipūrvasya pacādyaci kr̥te suṭ nipātyate, tasya+eva 73 6, 1, 194| popūyam /~āmreḍitānudāttatve kr̥te pūrvo lolūyaṃśabda ekatrādyudāttaḥ, 74 6, 1, 195| tadā lasarvadhātukanighāte kr̥te yaka eva svaro bhavati /~ 75 6, 1, 215| lasārvadhatuka-anudāttatve kr̥te udāttanivr̥ttisvareṇa madhyodāttaḥ /~ 76 6, 2, 30 | ntodāttaḥ, tasya prakr̥tisvare kr̥te yatra yaṇādeśaḥ tatra udāttasvaritayor 77 6, 2, 96 | tilodakam, tilodakam /~svare kr̥te ekādeśaḥ svarito vānudātte 78 6, 2, 139| atra tarabādyantena samāse kr̥te paścādām /~tatra sati śiṣṭatvād 79 6, 2, 172| anr̥caḥ, bahvr̥caḥ ity atra kr̥te samāsānte 'ntodāttatvaṃ 80 6, 2, 181| pūrvapadaprakr̥tisvaratve kr̥te yaṇādeśaḥ /~tatra udāttasvaritayor 81 6, 3, 2 | kr̥cchrānmuktaḥ /~samāse kr̥te prātipadikatvāt supo luki 82 6, 3, 42 | tadrājapratyayasya striyamataśca iti luki kr̥te iḍabiḍvr̥ndārikā iti vigr̥hya 83 6, 3, 67 | kr̥tājantakāryapratipattyartham /~ato hrasve kr̥te mum bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 84 6, 3, 92 | kr̥tsvaranivr̥ttyartham /~tatra yaṇādeśe kr̥te udāttasvaritayor yaṇaḥ svarito ' 85 6, 3, 126| bahuvrīhau pādasya lope kr̥te pādo 'nyatarasyām (*4,1. 86 6, 4, 3 | āgatanuṭkagrahaṇam uttarārtham, kr̥te ca nuṭi dīrghapratipattyartham /~ 87 6, 4, 3 | nāmi dīrgha āmi cet syāt kr̥te dīrghe na nuṭ bhavet /~vacanād 88 6, 4, 14 | gomān /~yavamān /~atra kr̥te dīrghe numāgamaḥ kartavyaḥ /~ 89 6, 4, 19 | che ca (*6,1.73) iti tuki kr̥te satukkasya śādeśaḥ /~vakārasya 90 6, 4, 19 | pūrvamūṭḥ kriyate /~tatra kr̥te 'ntaraṅgatvād yaṇādeśo nānāśrayatvāt 91 6, 4, 19 | dyubhyām, dyubhiḥ iti ūṭhi kr̥te ? diva ut (*6,1.131) iti 92 6, 4, 23 | 7,3.102) iti paratvāt kr̥te 'pi dīrghatve sthānivadbhavāt 93 6, 4, 34 | śiṣvaḥ /~vayaṃ śiṣmaḥ /~ittve kr̥te śāsivasighasīnāṃ ca (*8, 94 6, 4, 52 | kālāvadhāraṇārtham, iḍāgame kr̥te ṇilopo yathā syāt /~akr̥te 95 6, 4, 62 | kim ? kāriṣyate iti guṇe kr̥te raparatve ca na prāpnoti, 96 6, 4, 72 | aupyata, auhyata iti laṅi kr̥te lāvasthāyām aḍāgamād antaraṅgatvāl 97 6, 4, 72 | antaraṅgatvāl lādeśaḥ kriyate, tatra kr̥te vikaraṇo nityatvād aḍāgamaṃ 98 6, 4, 72 | śabdāntaraprāpter aḍāgamasya anityatvam, kr̥te hi vikaraṇāntasya aṅgasya 99 6, 4, 72 | vikaraṇo 'nityaḥ ? vikaraṇe kr̥te samprasāraṇam aḍāgamān nityatvād 100 6, 4, 72 | bhavati, samprasāraṇe ca kr̥te 'jādyaṅgaṃ jātam iti āḍajādīnām 101 6, 4, 73 | mantre ghasahvara iti lerluki kr̥te ca bhavati /~tathā ānak 102 6, 4, 76 | reśabdasya seṭoṃ dhātūnāmiṭi kr̥te punā rebhāvaḥ kriyate, tadartham 103 6, 4, 100| ghaslādeśe upadhāyāḥ lope ca kr̥te jhalo jhali (*8,2.26) iti 104 6, 4, 100| gdhiḥ sagdhiḥ iti samāse kr̥te samānasya sabhāvaḥ /~babdhām 105 6, 4, 100| loṭi tāmi ślau dvirvacane kr̥te upadhālopasalopadhatvajaśtvāni 106 6, 4, 101| tvam iti paratvāt tātaṅi kr̥te sakr̥dgatau vipratiṣedhena 107 6, 4, 101| ity atra paratvād dhibhāve kr̥te punaḥ prasaṅgavijñānād akac 108 6, 4, 132| kriyate, samprasāraṇe eva kr̥te guṇe ca vr̥ddhir eci (*6, 109 6, 4, 148| himavataḥ śr̥ṅge /~auṅaḥ śībhāve kr̥te yasya+iti ca iti, sūryatiṣyāgastyamatsyānāṃ 110 6, 4, 149| apatyaṃ strī, r̥ṣitvādaṇi kr̥te āgastī /~āgastīyaḥ /~matsya - 111 6, 4, 174| gr̥ṣṭyādiṣu paṭhyate, tato ḍhañi kr̥te yāderiyādeśāpavādo yuśabdalopo 112 6, 4, 174| eva na paṭhyate, tatrāñi kr̥te yādeḥ iti iyādeśenaiva siddham, 113 7, 1, 3 | ujjhitabyam /~asminn apy antādeśe kr̥te pratyayādyudāttvaṃ bhavati /~ 114 7, 1, 4 | ajāgaruḥ /~atrāpyādeśo kr̥te pratyayādyudātatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 115 7, 1, 5 | nityatvād atra vikaraṇe kr̥te jho 'ntādeśena bhavitavyam 116 7, 1, 8 | duherlaṅi jhakārasya adādeśe kr̥te ruṭ /~lopasya ātmanepadeṣu (* 117 7, 1, 9 | jarāmatikrāntaiḥ iti vigr̥hya samāse kr̥te hrasvatve ca bhisa aisādeśo 118 7, 1, 9 | ata ais kva bhaviṣyati /~kr̥te 'py etve bhautapūrvyādais 119 7, 1, 30 | asmabhyaṃ dīyate /~bhyamādeśe kr̥te śeṣelope ca bahuvacane jhalyet (* 120 7, 1, 33 | suṭo nivr̥ttyartham /~ādeśe kr̥te hi śeṣelope yuṣmadasmador 121 7, 1, 59 | 4.24) iti anunāsikalope kr̥te num vidhīyate, sa ca vidhānasāmarthyāt 122 7, 1, 62 | rarandhiva /~rarandhima /~numi kr̥te saṃyogāntatvāt asaṃyogalliṭ 123 7, 1, 65 | prāk pratyayotpatteḥ numi kr̥te vihitamadupadhatvam iti 124 7, 1, 65 | ālabhyaḥ ity atra numi kr̥te 'nuṣaṅgalopaḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 125 7, 1, 75 | tatra bhasañjñāyām allope kr̥te udāttanivr̥ttisvareṇa vibhaktir 126 7, 1, 77 | paratvādīkāreṇa badhyate /~tena kr̥te sakr̥dgatau vipratiṣedhe 127 7, 1, 80 | atra antaraṅgatvād ekādeśe kr̥te vyapavargābhāvāt avarṇāntā 128 7, 1, 90 | punarvr̥ttāvavidhirniṣṭhitasya iti sambuddhijasorgune kr̥te ṇittvaṃ na bhavati /~atha 129 7, 1, 96 | rathaiḥ iti strīśabdasya luki kr̥te na sidhyati, tatra pratividheyam /~ 130 7, 1, 96 | kroṣṭuśabdaḥ tr̥jvad bhavati /~kr̥te 'tideśe r̥nnebhyo ṅīp (* 131 7, 2, 3 | ḍhalopanimittamotvam /~tatra kr̥te punar vr̥ddhir na bhavati, 132 7, 2, 5 | bādhiṣyate ? na+etad asti /~kr̥te guṇe ato lrāntasya (*7,2. 133 7, 2, 11 | api yathā syāt /~itve hi kr̥te raparatve cana syāt /~ 134 7, 2, 11 | taḥ /~yady evam itve hi kr̥te na ayam ̄karānto bhaviṣyati ? 135 7, 2, 67 | dhātvabhyāsayoḥ ekādeśe kr̥te etvābhyāsalopayoś ca kr̥tayoḥ 136 7, 2, 67 | anekājgrahaṇārtham /~dvirvacane hi kr̥te iṭi hi sati āto lopena bhavitavyam /~ 137 7, 2, 67 | 6,4.100) iti upadhālope kr̥te dvirvacanam eva na syāt, 138 7, 2, 67 | iḍāgamo bādhate /~tatra kr̥te gamahanajanakhanaghasām (* 139 7, 2, 90 | vispaṣṭārtham /~śeṣe lope kr̥te striyāṃ ṭāp kasmān na bhavati, 140 7, 2, 92 | ci (*7,2.89) iti yakāre kr̥te aniṣṭaṃ rūpaṃ syāt /~māntasya 141 7, 3, 30 | śucyādibhyaḥ eva pratyaye kr̥te paścānnañsamāse sati vr̥ddhiranaṅgasyāpi 142 7, 3, 44 | vyavahitatvāt ? ekādeśe kr̥te na asti vyavadhānam /~ekādeśaḥ 143 7, 3, 47 | sākackābhyāṃ nañsamāsaḥ, athāpi kr̥te nañsamāse paścādakac, ubhayathāpi 144 7, 3, 47 | atra upasarjanahrasvatve kr̥te punar bahuvrihau kr̥te bhāṣitapuṃskād 145 7, 3, 47 | upasarjanahrasvatve kr̥te punar bahuvrihau kr̥te bhāṣitapuṃskād yaḥ ṭāp utpadyate 146 7, 3, 50 | iti ca (*6,4.148) iti lope kr̥te is-us-uk-tāntāt kaḥ (*7, 147 7, 3, 57 | jejīyate /~jināteḥ samprasāraṇe kr̥te yady api jirbhavati, tathāpi 148 7, 3, 73 | anyatra tu antyasya+eva lope kr̥te jhalo jhali (*8,2.26) iti 149 7, 3, 76 | utkrāma, saṅkrāma iti herluki kr̥te na lumatāṅgasya (*1,1.66) 150 7, 3, 85 | guṇaḥ ārabhyate /~tasmin kr̥te ata upadhāyāḥ (*7,2.116) 151 7, 3, 92 | āgataśnaṃko gr̥hyate, śnami kr̥te imāgamo yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 152 7, 3, 113| vacanād yāḍāgamo na bhavati, kr̥te tu lākṣaṇikatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 153 7, 4, 1 | upadhāhrasvatvam, tatra kr̥te dvirvacanam /~iha tu 154 7, 4, 4 | apīpyatām, apīpyan /~upadhālope kr̥te oḥ puyaṇ vacanaṃ jñāpakaṃ 155 7, 4, 10 | upasargeṇa ity atra darśane liti kr̥te, tadāśraye ca dvirvacane, 156 7, 4, 14 | samāsārthe hi uttarapade kapi kr̥te, paścāt kabantena saha samāsena 157 7, 4, 24 | akr̥tsārvadhātukayoḥ iti dīrghatve kr̥te hrasvo 'nena bhavati /~upasargāt 158 7, 4, 61 | uccheḥ antaraṅgatvāt tuki kr̥te dvirvacanam, tatra halādiḥ 159 7, 4, 66 | vidhīn bādhate iti uḥ adatve kr̥te rugādaya āgamāḥ kriyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 160 7, 4, 69 | yaṇ (*6,4.81) iti yaṇādeśe kr̥te sthānivadbhāvād dvirvacanam /~ 161 7, 4, 83 | nanu cātra apavādatvān nuki kr̥te abhyāsasya anajantatvād 162 7, 4, 95 | taparakaraṇasāmarthyāt ati kr̥te dīrgho laghoḥ (*7,4.94) 163 7, 4, 96 | aciceṣṭat /~abhyāsahrasvatve kr̥te attvaṃ pakṣe bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 164 8, 2, 3 | ghilakṣaṇo nābhāvo na syāt /~kr̥te tu nābhāve mubhāvasya asiddhatvāt, 165 8, 2, 3 | 6,1.174) ity udāttatve kr̥te vibhakteḥ āṭaś ca (*6,1. 166 8, 2, 3 | idam udāharaṇam /~atha tu kr̥te ekādeśe udāttayaṇo halpūrvāt (* 167 8, 2, 3 | lasārvadhātukānudattatve kr̥te ekādeśaḥ, tad udāttasya 168 8, 2, 3 | ekādeśasvarasya siddhatvāt kr̥te tasmin tiṅṅatiṅaḥ (*8,1. 169 8, 2, 3 | vattve, saṃyogāntasya lope ca kr̥te, matuvaso ru mambuddhau 170 8, 2, 3 | yadā kṣīber niṣṭhāyām iṭi kr̥te itśabdalopo nipātyate, tadā 171 8, 2, 3 | madhuścyayateḥ punaḥ kvipi kr̥te saṃyogāditvāt salopaḥ, saṃyogāntatvād 172 8, 2, 3 | vikalpitānām asiddhatvāt kr̥te dvirvacane satyupariṣṭad 173 8, 2, 5 | lasārvadhātukānudāttatve kr̥te dvayor anudāttayoḥ ayam 174 8, 2, 6 | atiṅaḥ (*8,1.28) iti nighāte kr̥te 'nudātte padādāv ekādeśaḥ /~ [# 175 8, 2, 21 | saṃyogādilopalatvaṇatveṣu iti /~antaraṅgatvād kr̥te latvavikalpe ṇilopo bhaviṣyati /~ 176 8, 2, 24 | ut (*6,1.111) iti uttve kr̥te raparatve ca sati rāt sasya 177 8, 2, 37 | laṅi sipi labhūpadhaguṇe kr̥te sipo halṅyādilope ca dhātoḥ 178 8, 2, 54 | prathamaṃ kriyate, tatra kr̥te nimittavyāghātān natvaṃ 179 8, 2, 55 | iḍabhāvaś ca nipātyate /~kr̥te va iṭi icchabdalopaḥ /~kṣībaḥ /~ 180 8, 2, 67 | yajaḥ (*3,2.72) iti ṇvini kr̥te, śvetavahādīnāṃ ḍaspadasya 181 8, 3, 1 | halṅyādilope saṃyogāntasya lope ca kr̥te nakārasya ruḥ bhavati /~ 182 8, 3, 7 | saṃsskartavyam /~atra rorvisarjanīye kr̥te śari (*8,3.66) iti pakṣe 183 8, 3, 13 | ḍhau kate ity atra tu jaśve kr̥te kāryaṃ na asti iti lopābhāvaḥ /~ 184 8, 3, 21 | tantrayutam /~veñaḥ samprasāraṇe kr̥te uñiti bhūtapūrveṇa ñakāreṇa 185 8, 3, 41 | 8,2.24) iti sakāralope kr̥te rephasya yo visarjanīyaḥ, 186 8, 3, 88 | pūrvatrāsiddhīyamadvirvacane iti kr̥te ṣtve tato dvirvacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 187 8, 4, 21 | kr̥taṇatvasya dvirvacane kr̥te siddham etad antareṇa api


IntraText® (V89) Copyright 1996-2007 EuloTech SRL