Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhiyamano 1 vidhiyante 9 vidhiyata 1 vidhiyate 182 vidhiyati 1 vidhiyete 6 vidhota 1 | Frequency [« »] 190 samase 190 tatha 187 krrte 182 vidhiyate 181 upapade 172 tat 171 vacanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhiyate |
Ps, chap., par.
1 1, 1, 1 | vr̥ddhi-śabdaḥ sañjñātvena vidhīyate, pratyekam ād-aicāṃ varṇānāṃ 2 1, 1, 2 | guṇa-śabdaḥ sañjñātvena vidhīyate, pratyekam, ad-eṅāṃ varṇānāṃ 3 1, 1, 3 | aniyama-prasaṅge niyamo vidhīyate /~vr̥ddhi-guṇau svasañjñayā 4 1, 1, 23 | nivr̥tty-arthaṃ saṅkhyā-sañjñā vidhīyate /~ [#13]~ ardha-pūrva-padaśca 5 1, 1, 45 | yena viśeṣaṇena vidhir-vidhīyate sa tad-antasya ātmān tasya 6 1, 2, 31 | svaritaḥ ity eṣā saṃjñā vidhīyate /~śikyam /~kanyā /~sāmanyaḥ /~ 7 1, 2, 33 | dūrāt sambuddhāv-aikaśrutyaṃ vidhīyate /~ekā śrutir yasya tad idam 8 1, 2, 34 | prayoge prāpte eka-śrutir vidhīyate japa-nyūṅkha-sāmāni varjayitvā /~ 9 1, 2, 37 | titsvareṇa svaritas tasya-udātto vidhīyate /~indra āgaccha ity āmantritam 10 1, 2, 37 | svaritatve prāpte idam-udāttatvaṃ vidhīyate /~tena dvāvapy-udāttau bhavataḥ /~ [# 11 1, 2, 38 | udātte prāapte 'nena-anudātto vidhīyate /~deva-brahmaṇoḥ svaritasya 12 1, 2, 46 | anena prātipadika-sañjñā vidhīyate /~arthavat-samudayānāṃ samāsa- 13 1, 2, 49 | pūrveṇa hrasvatve prāpte lug vidhīyate /~taddhita-luki sati strī- 14 1, 2, 50 | pūrveṇa luki prāpte ikāro vidhīyate /~goṇyās-taddhita-luki sati 15 1, 2, 63 | bahuvacane prāpte dvivacanaṃ vidhīyate /~niṣyapunarvasvoḥ nakṣatra- 16 1, 2, 73 | puṃsaḥ śeṣe prāpte strī-śeṣo vidhīyate /~ataruṇa-grahaṇam sāmarthyāt 17 1, 3, 1 | eva bhūvādīnāṃ dhātusañjñā vidhīyate /~bhūvādīnāṃ vakāro 'yaṃ 18 1, 3, 17 | pūrvād viśa ātmanepadaṃ vidhīyate /~neḥ parasmād viśa ātmanepadaṃ 19 1, 3, 45 | karaṇe (*2,3.51) iti ṣaṣṭhī vidhīyate -- sarpiṣo jānīte, madhuno 20 1, 3, 57 | ātmanepadam /~tato 'nyatra anena vidhīyate /~smarate punar aprāpta 21 1, 3, 60 | parasmaipadī, tasmād ātmanepadaṃ vidhīyate /~śadiryaḥ śit, śidbhāvī, 22 1, 3, 62 | nimittena pūrvasmād ātmanepadaṃ vidhīyate tena+eva sannantādapi bhavati /~ 23 1, 3, 70 | līyateḥ (*6,1.51) iti vā ātvaṃ vidhīyate /~tad-asmin viṣaye nityam 24 1, 3, 79 | tad-apavādaḥ parasmaipadaṃ vidhīyate /~anu parā ity evaṃ pūrvāt 25 1, 3, 80 | ātmanepade prāpte parasmaipadaṃ vidhīyate /~abhi prati ati ity evaṃ 26 1, 3, 81 | ātmanepade prāpte parasmaipadaṃ vidhīyate /~prapūrvād vahateḥ prasmaipadam 27 1, 3, 82 | ātmanepade prāpte parasmaipadaṃ vidhīyate /~paripūrvād mr̥ṣyateḥ parasmaipadaṃ 28 1, 3, 83 | ātmanepade prāpte prasmaipadaṃ vidhīyate /~viāṅ pari ity evaṃ pūrvāt 29 1, 3, 86 | ātmanepade prāpte parasmaipadaṃ vidhīyate /~budha yudha naśa jana 30 1, 3, 87 | ātmanepada-apavādḥ parasmaipadaṃ vidhiyate /~nigaraṇam abhyavahāraḥ /~ 31 1, 3, 88 | ātmanepadāpavādaḥ parasmaipadaṃ vidhīyate /~aṇyanto yo dhatur akarmakaś 32 1, 3, 90 | ātmanepadam eva atra vikalpitaṃ vidhīyate, tac ca anantaraṃ parasmaipada- 33 1, 3, 93 | syasanor vikalpaḥ siddho luṭi vidhīyate /~cakāras tarhi syasanor 34 1, 4, 6 | pratiṣiddhā /~tasmān ṅiti va vidhīyate /~ṅiti parato hrasvaś ca 35 1, 4, 10 | tasya anena laghusañjñā vidhīyate /~hrasvam akṣaraṃ laghusañjñaṃ 36 1, 4, 11 | laghusañjñāyāṃ prāptāyāṃ gurusañjñā vidhīyate /~saṃyoge prato hrasvam 37 1, 4, 13 | 1,4.13:~ yasmāt pratyayo vidhīyate dhātor vā prātipadikād vā 38 1, 4, 18 | prāptāyāṃ tad-apavādo bhasañjñā vidhīyate /~yakārādāv ajādau ca svādau 39 1, 4, 20 | sadhutvam ayasmaya-ādīnāṃ vidhīyate /~ayasmayaṃ varma /~ayasmayāni 40 1, 4, 21 | bahutva-saṅkhyā vācyatvena vidhīyate /~bahuṣu bahuvacanam bhavati /~ 41 1, 4, 38 | sampradānasaññāyām prāptāyām karmasañjñā vidhīyate /~ [#82]~ krudha-druhor 42 1, 4, 43 | sañjñāyāṃ prāptāyām karmasañjñā vidhīyate /~divaḥ sādhakatamaṃ yat 43 1, 4, 44 | prāptāyā sampradāna-sajñā pakṣe vidhīyate /~parikrayaṇe sādhakatamaṃ 44 1, 4, 46 | sañjñāyāṃ prāptāyāṃ karma-sañjñā vidhīyate /~adhipūrvāṇāṃ śīṅ sthā 45 1, 4, 50 | bhavati, tasya karmasañjñā vidhīyate /~īpsitād anyat sarvam anīpsitam, 46 1, 4, 51 | nimittasya gavādeḥ karmasañjñā vidhīyate /~pāṇinā kāṃsyapātryāṃ gāṃ 47 1, 4, 61 | tair eva yoge gati-sañjñā vidhīyate /~ūrī-urarī-śabdāv aṅgīkarane 48 1, 4, 65 | tad-abhāve gatisañjñā vidhīyate /~antarhatya /~antarhatam /~ 49 1, 4, 90 | iti ? varjanaviṣāye sā vidhīyate, apaśabda-sāhacaryāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 1, 4, 93 | karmapravacanīya-sañjñā vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 51 1, 4, 100| ānayor ātmanepada-sañjñā vidhīyate /~ta, ātām, jha /~thās, 52 2, 1, 1 | sa samartho viditavyaḥ /~vidhīyate iti vidhiḥ /~padānāṃ vidhiḥ 53 2, 2, 15 | gragāmikā /~tr̥c cartaryeva vidhīyate, tatprayoge kartari ṣaṣṭhī 54 2, 2, 17 | tr̥jakau /~nityaṃ samāso vidhīyate /~kriḍāyāṃ jīvikāyāṃ ca 55 2, 2, 29 | itaretarayoge samāhāre ca samāso vidhīyate /~plakṣaś ca nyagrodhaś 56 2, 2, 31 | ayam apavādaḥ paranipāto vidhīyate /~dantānāṃ rājā rājadantaḥ /~ 57 2, 3, 3 | dvitīyāyāṃ prāptāyāṃ tr̥tīyā vidhīyate /~ca-śabdāt sā ca bhavati /~ 58 2, 3, 29 | 34) /~iti prāpte pañcamī vidhīyate /~ārād devadattāt /~ārād 59 2, 3, 33 | bhavati /~pañcamy atra pakṣe vidhīyate, tr̥tīyā tu karaṇe ity eva 60 2, 3, 38 | saptamyāṃ prāptāyāṃ ṣaṣṭhī vidhīyate, cakārāt sā 'pi bhavati /~ 61 2, 3, 67 | pratiṣedhe prāpte punaḥ ṣaṣṭhī vidhīyate /~ktasya vartamāna-kāla- 62 2, 4, 1 | dvigv-arthasya+ekavad bhāvo vidhīyate, dvigv-artha ekavad bhavati 63 2, 4, 6 | śabdānām ayam ekavadbhāvo vidhīyate, na niyata-dravya-vivakṣāyām - 64 2, 4, 26 | liṅgaṃ dvandva-tatpuruṣayor vidhīyate /~kukkuṭamayūryāvime /~mayūrīkukkuṭāvimau /~ 65 2, 4, 41 | kiti (*6,1.39) iti va-kāro vidhīyate -- vavau, vavatuḥ, vavuḥ /~ 66 3, 1, 12 | yāvatā bhavati yoge cvir vidhīyate, tenoktārthatvāc cvyantebhyo 67 3, 1, 27 | dhatubhyaḥ eva pratyayo vidhīyate, na tu prātipadikebhyaḥ /~ 68 3, 1, 48 | 1.48:~ sij-apavādaś caṅ vidhīyate /~ṇy-antebhyo dhātubhyaḥ, 69 3, 1, 88 | pūrveṇa aprāptaḥ karmavadbhāvo vidhīyate /~tapyate tapastāpasaḥ /~ 70 3, 2, 88 | aprāptaḥ kvip pratyayaḥ vidhīyate /~chandasi viṣaye upapadantareṣv 71 3, 2, 150| vidhānena ? jñāpana-arthaṃ punar vidhīyate /~prāyikaṃ ca+etad jñāpakam /~ 72 3, 2, 187| vartamane na prāpnoti iti vidhīyate /~ñimidā snehane - minnaḥ /~ 73 3, 3, 3 | pratyayasya+eva bhaviṣyatkālatā vidhīyate na prakr̥teḥ /~gamī grāmam /~ 74 3, 3, 10 | daṇḍaḥ /~atha kimarthaṃ ṇvul vidhīyate yāvatā ṇvul-tr̥cau (*3,1. 75 3, 3, 12 | ṇvulā bādhitaḥ punar aṇ vidhīyate, so 'pavādatvād ṇvulaṃ bādhate, 76 3, 3, 96 | vakṣyati, tataḥ ktinn api vidhīyate /~mantrād anyatra ādir udāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 77 3, 3, 122| sañjñāyāṃ ghe prāpte ghañ vidhīyate /~ahalanta-artha ārambhaḥ /~ 78 3, 3, 140| bhaviṣyati vihitaḥ samprati bhūte vidhīyate /~bhūte ca kāle liṅ-nimitte 79 3, 3, 142| sāmānye na prāpnoti iti vidhīyate /~kālaviśeṣa-vihitāṃś ca 80 3, 3, 169| bhavisyanti ? yo 'yam iha liṅ vidhīyate, tena bādhā mā bhūt iti /~ 81 3, 4, 7 | vartate /~liṅ-arthe, yatra liṅ vidhīyate vidhyādiḥ, hetuhetumator 82 3, 4, 19 | apūrvakālatvād aprāptaḥ ktvā vidhīyate /~udīcāṃ-grahaṇāt tu yathāprāptam 83 3, 4, 103| prāpte, ṅittvaṃ tu liṅa eva vidhīyate, tatra tatkāryāṇāṃ sambhavād, 84 3, 4, 104| ṅittve prāpte kittvam vidhīyate /~guṇavr̥ddhi-pratiṣedhaḥ 85 4, 1, 4 | tavaprāpta eva kasmiṃścid āb vidhīyate /~śūdrā ca amahatpūrvā jātiḥ 86 4, 1, 32 | nipātyate, nugāgam astu vidhīyate /~antarvat-pativator nuk 87 4, 1, 33 | patiśabdasya nakārādeśaḥ striyāṃ vidhīyate, ṅīp pratyayas tu nakārāntatvād 88 4, 1, 49 | iṣyate, teṣām ānugāgamamātraṃ vidhīyate /~ratyayas tu pūrveṇa+eva 89 4, 1, 49 | siddhaḥ /~anyeṣāṃ tūbhayaṃ vidhīyate /~indrāṇī /~varuṇānī /~bhavānī /~ 90 4, 1, 59 | saṃyogopadhatvād aprāpto ṅīṣ vidhīyate /~dīrghajihvī vai devānāṃ 91 4, 1, 73 | yathāyogaṃ ṅībādiṣu prāpteṣu ṅīn vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 92 4, 1, 81 | tvanantare 'patye pakṣe vidhīyate /~tena mukte ito manusyajāte (* 93 4, 1, 88 | atha vā dvigor eva ayaṃ lug vidhīyate /~dvigoḥ iti sthāna-ṣaṣṭhī /~ 94 4, 1, 118| prāpte aṇ pratyayaḥ pakṣe vidhīyate /~pīlāyāḥ apatye vā aṇ pratyayo 95 4, 1, 120| apatye prāptaḥ tato 'pakr̥ṣya vidhīyate /~tena apatye vāḍavaḥ iti /~ 96 4, 1, 153| 153:~ ṇye prāpte iñ aparo vidhīyate /~senānta-lakṣaṇa-kāribhyo ' 97 4, 1, 159| anena kug-āgamo 'nyatarasyāṃ vidhīyate /~putrāntāt prātipdikāt 98 4, 1, 162| prabhr̥ter gotra-sañjñā vidhīyate /~gargasya apatyaṃ pautra- 99 4, 1, 163| caturthādārabhya yuva /~sañjñā vidhīyate /~gārgyāyaṇaḥ /~vātsyāyanaḥ /~ 100 4, 1, 169| iti ñyaṅi prāte punar añ vidhīyate /~sālveyaḥ /~gāndhāraḥ /~ 101 4, 2, 8 | nyena bādhitaḥ punar aṇ vidhīyate sa vā ḍid bhavati iti vaktavyam /~ [# 102 4, 2, 8 | nakṣatrebhyaḥ iti punar vidhiyate sa vā ḍid bhavati iti vaktavyam /~ 103 4, 2, 8 | sāmani jāte ca dviraṇ ḍidvā vidhīyate /~tīyādīkak na vidyāyā gotrādaṅkavadiṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 104 4, 2, 13 | kaumārāpūrvavacane kumāryā aṇ vidhīyate /~apūrvatvaṃ yadā tasyāḥ 105 4, 2, 23 | nityam aṇi prāpte pakṣe ṭhag vidhīyate /~phālguno māsaḥ, phālgunikaḥ /~ 106 4, 3, 1 | pratyekaṃ pratyayatrayaṃ vidhīyate /~yauṣmākīṇaḥ /~āsmākīnaḥ /~ 107 4, 3, 31 | prāptayoḥ ayaṃ tr̥tīyaḥ vidhīyate /~amāvāsyaḥ, amāvāsyakaḥ, 108 4, 3, 105| pratyayas tasya tadviṣayatā vidhīyate ṇineḥ /~ayaṃ tu yājñavalkya- 109 4, 3, 113| prāpteṣu ayam aparaḥ pratyayo vidhīyate /~svarādi-pāṭhād avyayatvam /~ 110 4, 3, 150| mayaḍuktaḥ, chandasyaprāpto vidhīyate /~yasya parṇamayī juhūrbhavati /~ 111 4, 3, 160| asty eva, mayḍviṣaye tu vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 112 4, 4, 65 | kathaṃ ṣaṣṭhyarthe pratyayo vidhīyate ? evaṃ tarhi sāmarthyād 113 4, 4, 74 | ataḥ paramanyaḥ pratyayo vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 114 4, 4, 79 | vacanasamārthyāt pakṣe lug vidhīyate /~ekadhurām vahati ekadhurīṇaḥ, 115 4, 4, 116| bādhā mā bhūt iti punar vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 116 4, 4, 126| āsāmi ṣṭakānām iti vigr̥hyāṇ vidhīyate, tatra matupo luki kr̥te 117 5, 1, 17 | itaḥ paramanyaḥ pratyayo vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 118 5, 1, 23 | tasya tvanena vā iḍ-āgamo vidhīyate /~vatoḥ parasya ano vā iḍ- 119 5, 2, 13 | āvidūrye hi mūrdhanyo vidhīyate avāc ca ālambana-āvidūryayoḥ (* 120 5, 2, 40 | vatupaṃ vidhāya paścād vo gho vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 121 5, 2, 44 | vidhāya tasya nityam ayajādeśo vidhīyate /~ubhayo maṇiḥ /~ubhaye ' 122 5, 2, 53 | vihitaḥ, tasminn ayam āgamaḥ vidhīyate /~yāvatāṃ pūraṇaḥ yāvatithaḥ /~ 123 5, 3, 62 | vr̥ddhaśabdasya varṣādeśo vidhīyate /~vacanasāmarthyāt pakṣe 124 5, 4, 113| vibhāṣayottarapadasya antodāttatā vidhīyate /~tatra yasmin pakṣe na 125 6, 1, 1 | āvr̥ttisaṅkhyā hi dve iti vidhīyate /~tena sa eva śabdo dvir 126 6, 1, 1 | śabdāntaraṃ tasya sthāne vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 127 6, 1, 6 | dhātūnām abhyastasañjñā vidhīyate /~jakṣa bhakṣahasanyoḥ ity 128 6, 1, 17 | abhyāsasya samprasāraṇaṃ vidhīyate /~kiti hi paratvād dhātoḥ 129 6, 1, 30 | samprasāraṇam aprāptaṃ vibhāṣa vidhīyate /~liṭi tu kiti yajāditvāt 130 6, 1, 56 | īkārapraśleṣanirdeśād īkārāntasya bhiyaḥ ṣuk vidhīyate /~hetubhaye iti kim ? kuñcikayainaṃ 131 6, 1, 68 | halantāt sutisināṃ lopo vidhīyate, saṃyogāntalopena+eva siddham ? 132 6, 1, 68 | lopaḥ syād dhalas tasmād vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 133 6, 1, 85 | 84) iti yo 'yam ekādeśo vidhīyate sa pūrvasya antavad bhavati, 134 6, 1, 85 | aprāptam ity antādivadbhāvo vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 135 6, 1, 89 | ūṭhi ādguṇāpavādo vr̥ddhir vidhīyate /~etyedhatyoḥ tu eṅi pararūpāpavādaḥ /~ 136 6, 1, 108| śravaṇe prāpte pūrvatvaṃ vidhīyate /~vā chandasi (*6,1.106) 137 6, 1, 113| ity asmin prāpte utvaṃ vidhīyate /~rutvam api āśrayāt pūrvatra 138 6, 1, 144| samastate vikalpena makāralopo vidhīyate /~lumpedavaśyamaḥ kutye 139 6, 1, 158| svaraḥ udāttaḥ svarito vā vidhīyate, tatra anudāttaṃ padam ekaṃ 140 6, 1, 158| varjyate ? yasya asau svaro vidhīyate /~vakṣyati - dhātoḥ (*6, 141 6, 1, 169| ayaṃ nityādhikāre samāso vidhīyate /~tatra gatikāraka-upapadāt 142 6, 1, 172| vibhaktir eva+udāttatvaṃ vidhīyate /~dīrghāt iti kim ? aṣṭasu 143 6, 1, 215| aprāptam udāttatvaṃ pakṣe vidhīyate /~veṇur iva veṇuḥ ity upamānaṃ 144 6, 2, 32 | kr̥tsvareṇa bādhitaḥ punar ayaṃ vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 145 6, 2, 81 | prāptam ity ādyudāttatvaṃ vidhīyate /~ [#674]~ evam api na artha 146 6, 2, 138| kakudasya vasthāyāṃ lopo vidhīyate /~tatra avasthāyā anyatra 147 6, 2, 152| prāptam ity antodāttatvaṃ vidhīyate /~uṇādīnāṃ tu vyutpattipakṣe 148 6, 4, 19 | anena+eva hi sarvatra śakāro vidhīyate /~ūṭhaṣṭhitkaraṇam etyadhatyūṭhsu (* 149 6, 4, 22 | bhavati tadā bhāt śāstrīyaṃ vidhīyate tadāśrayam eva bhavati /~ 150 6, 4, 33 | aprāpto 'yaṃ nalopaḥ pakṣe vidhīyate, tato na iti na anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 151 6, 4, 93 | kiṃ, na hrasvavikalpa eva vidhīyate ? na+evaṃ śakyam, śamayantaṃ 152 6, 4, 120| tathā ca phalibhajoretvaṃ vidhīyate /~rūpābhede cādeśādir na 153 7, 1, 6 | eva ayam ādeśasya āgamo vidhīyate /~sānubandhagrahaṇam āṅlugartham /~ 154 7, 1, 25 | takārādeśa eva kasmān na vidhīyate ? he katarat iti sambuddher 155 7, 1, 59 | anunāsikalope kr̥te num vidhīyate, sa ca vidhānasāmarthyāt 156 7, 2, 5 | jāgarter guṇo vr̥ddher apavādo vidhīyate, sa yathā aco ñṇiti (*6, 157 7, 2, 14 | ca niṣthāto 'nantarasya vidhīyate /~uḍḍīnaḥ /~uḍḍīnavān /~ 158 7, 2, 36 | 1,3.62) iti ātmanepadaṃ vidhīyate /~nimittagrahaṇaṃ kim ? 159 7, 2, 41 | iṭpratiṣedhe prāpte pakṣe iḍāgamo vidhīyate /~iṭaś ca vr̥̄to vā (*7, 160 7, 2, 51 | pratiṣedhe prāpte vikalpo vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 161 7, 2, 80 | yadi dīrghaḥ sārvadhātuke vidhīyate /~atha tu tiṅi vidhīyate, 162 7, 2, 80 | vidhīyate /~atha tu tiṅi vidhīyate, tadā yena nāprāptinyāyena 163 7, 2, 90 | advivacanāny atra teṣu lopo vidhīyate //~ [#823]~ tvam /~aham /~ 164 7, 2, 103| tena akāra eva kimo na vidhīyate kimo 't (*5,3.12) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 165 7, 2, 105| ḍvat iti pratyayāntaraṃ na vidhīyate, sākackārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 166 7, 2, 107| sorbhavedautvaṃ kiṃ sulopo vidhīyate /~hrasvāl lupyeta sambuddhir 167 7, 3, 23 | 6,3.28) iti pratiṣedho vidhīyate, tena dīrghāt paro na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 168 7, 3, 30 | vr̥ddhir aprāptaiva vibhāṣā vidhīyate /~na nañpūrvāt tatpuruṣāt 169 7, 3, 35 | sti, tasya ayaṃ pratiṣedho vidhīyate /~bhakṣakaścenna vidyeta 170 7, 3, 53 | vipūrvasya kvipi dhakāro vidhīyate /~nyagrohayati nyagrodhaḥ /~ 171 7, 4, 11 | alaghūpadhatvād aprāpto guṇo vidhīyate, r̥̄tāṃ tu pratiṣiddhaḥ /~ 172 7, 4, 60 | ādiśeṣanimitto 'yam anāder lopo vidhīyate, tatra abhyāsajāteḥ āśrayaṇāt 173 8, 1, 11 | samāsāntodāttatvam anena+eva vidhīyate iti paratvadāmreḍitānudāttatvaṃ 174 8, 1, 18 | vākyabhedena anudāttatvaṃ vidhīyate /~yuṣmadasmadādeśāś ca sarvasya 175 8, 2, 7 | anvākhyāyate, dvitīyayāpi tasya ruḥ vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 176 8, 2, 18 | rephasya sthāne lakārādeśo vidhīyate /~r̥kārasya apy ekadeśavikāradvāreṇa 177 8, 2, 70 | pakṣe rephasya+eva repho vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 178 8, 2, 101| bhavati /~pluto 'py atra vidhīyate, na guṇamātram agnicid bhāyā3t /~ 179 8, 2, 106| idutor anena trimātraḥ pluto vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 180 8, 3, 2 | uttaraṃ yasya sthāne ruḥ vidhīyate tataḥ pūrvasya tu varṇasya 181 8, 3, 12 | nuvartate, sa eva atra vidhīyate /~pūrveṣu yogeṣu sambandhāvr̥ttyā 182 8, 3, 33 | prakr̥tibhāve prāpte vakāro vidhīyate /~tasya asiddhatvād hali