Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upapadat 4
upapadayoh 33
upapadayor 4
upapade 181
upapadena 3
upapadesu 35
upapadukam 1
Frequency    [«  »]
190 tatha
187 krrte
182 vidhiyate
181 upapade
172 tat
171 vacanam
166 yad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

upapade

    Ps, chap., par.
1 1, 4, 105| yuṣmady-upapade samāna-adhikaraṇe sthāniny 2 1, 4, 105| niyamaḥ kriyate /~yuṣmady-upapade sati vyavahite cāvyavahite 3 1, 4, 106| prahāse ca manya-upapade manyater uttama ekavac ca || 4 1, 4, 106| prahāse gamyamāne manya-upapade dhātor madhyama-puruṣo bhavati, 5 1, 4, 107| uttamapuruṣo niyamyate /~asmady-upapade samānābhidheye prayujyamāne ' 6 1, 4, 108| yuṣmad-asmadī samanādhikaraṇe upapade na staḥ, tatra śeṣe prathamapuruṣo 7 3, 1, 106| vader dhātoḥ subantoḥ upapade anupasarge kyap pratyayo 8 3, 1, 107| bhavater dhātoḥ subante upapade 'nupasarge bhāve kyap pratyayo 9 3, 1, 108| hanter dhātoḥ subanta upapade 'nupasarge bhāve kyap pratyayo 10 3, 1, 122| sahārthe vartate /~tasminn upapade vaser dhātoḥ kāle 'dhikaraṇe 11 3, 1, 123| cinvīta paśukāmaḥ /~devaśabde upapade hvayater juhoter kyap, 12 3, 1, 123| ṇyat /~khānyaḥ /~devaśabde upapade yajeryat /~devayajyā /~strīliṅga- 13 3, 1, 130| kuṇḍa-śabde tr̥tīyānta upapade pibater dhātor adhikaraṇe 14 3, 1, 136| ākārāntebhyo dhātubhyaḥ upasarga upapade kapratyayo bhavati /~ṇasyāpavādaḥ /~ 15 3, 1, 137| pādibhyo dhātubhyaḥ upasarge upapade śa-pratyayo bhavati /~utpibaḥ /~ 16 3, 2, 1 | ca+iti /~sarvatra karmaṇi upapade dhātoḥ aṇ pratyayo bhavati /~ 17 3, 2, 2 | ity etebhyaś ca karmaṇy-upapade aṇ pratyayo bhavati /~kapratyayasya 18 3, 2, 3 | anupasargebhyaḥ karmaṇy-upapade kapratyayo bhavati /~aṇo ' 19 3, 2, 4 | START JKv_3,2.4:~ subante upapade tiṣṭhateḥ kapratyayo bhavati /~ 20 3, 2, 6 | dhātoḥ preṇopasr̥ṣṭāt karmaṇy-upapade kapratyayo bhavati /~aṇo ' 21 3, 2, 7 | ity etasmād dhātoḥ karmaṇy-upapade kapratyayo bhavati /~aṇo ' 22 3, 2, 8 | pibateś ca dhātoḥ karmaṇy-upapade 'nupasarge ṭak pratyayo 23 3, 2, 9 | anudyamane vartamānāt karmaṇi upapade ac pratyayo bhavati /~aṇo ' 24 3, 2, 10 | gamyamāne harateḥ karmaṇy-upapade ac pratyayo bhavati /~udyamana- 25 3, 2, 11 | āṅ-pūrvād harateḥ karmaṇy-upapade ac pratyayo bhavati tācchīlye 26 3, 2, 12 | pūjāyām, asmād dhātoḥ karmaṇy-upapade acpratyayao bhavati /~aṇo ' 27 3, 2, 14 | START JKv_3,2.14:~ śamy upapade dhātu-mātrāt sañjñāyāṃ viṣaye 28 3, 2, 15 | dhātor adhikaraṇe subanta upapade ac pratyayo bhavati /~khe 29 3, 2, 16 | dhātor adhikaraṇe subanta upapade ṭapratyayo bhavati /~kuruṣu 30 3, 2, 19 | pūrva-śabde kartr̥-vāciny-upapade sarter dhātoḥ ṭapratyayaḥ 31 3, 2, 20 | START JKv_3,2.20:~ karmaṇi upapade karoteḥ dhātoḥ ṭapratyayo 32 3, 2, 22 | grahanam /~karama-śabde upapade karma-vācini karoteḥ ṭapratyayo 33 3, 2, 27 | viloḍane, etebhyaḥ karmaṇy-upapade chandasi viṣaye inpratyayo 34 3, 2, 28 | ity asmāt ṇyantāt karmaṇy-upapade khaś pratyayo bhavati /~ 35 3, 2, 31 | utpūrvābhyāṃ kūle karmaṇi upapade khaś pratyayo bhavati /~ 36 3, 2, 33 | prasthādi, tasmin karmaṇy-upapade paceḥ khaś pratyayo bhavati /~ 37 3, 2, 40 | 2.40:~ vākśabde karmaṇi upapade yameḥ dhātoḥ khac prayayo 38 3, 2, 45 | upatiṣṭhate /~āśita-śabde subante upapade bhavater dhātoḥ karaṇe bhāve 39 3, 2, 47 | 2.47:~ gameḥ dhātoḥ supi upapade sañjñāyāṃ viṣaye khac pratyayo 40 3, 2, 49 | gamyamānāyāṃ hanter dhātoḥ karmaṇy-upapade ḍaprayayo bhavati /~timiṃ 41 3, 2, 49 | ca ṭaḥ sañjñāyām /~dārāv upapade āṅpūrvād hanteḥ aṇ pratyayo 42 3, 2, 49 | āṅpūrvāt hanteś cārāv upapade aṇ, antasya ṭakārādeśaḥ /~ 43 3, 2, 49 | karmaṇi sami ca /~karmaṇy-upapade sampūrvāt hanteḥ dhātoḥ 44 3, 2, 53 | vartamānād hanteḥ dhātoḥ karmaṇi upapade ṭak pratyayo bhavati /~jāyāghnastilakālakaḥ /~ 45 3, 2, 58 | rdhātor anudake subanta upapade kvin pratyayo bhavati /~ 46 3, 2, 58 | vijñāyate /~subantamātre ca+upapade kartr̥pacayo labhyate ghr̥taṃ 47 3, 2, 59 | nirdiṣyante /~r̥tu-śabda upapade yajer dhatoḥ kvin pratyayo 48 3, 2, 59 | añcateḥ subnata-mātra upapade kvin pratyayo bhavati /~ 49 3, 2, 61 | sadādibhyaḥ dhātubhyaḥ subante upapade upasarge 'pi anupasarge ' 50 3, 2, 62 | bhajer dhātoḥ subanta upapade upasarge 'pi - prabhāk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 3, 2, 63 | viṣaye saher dhātoḥ subante upapade ṇvi-pratyayo bhavati /~turāṣāṭ /~ 52 3, 2, 64 | chandasi viṣaye subanta upapade ṇvipratyayo bhavati /~praṣṭhavāṭ /~ 53 3, 2, 66 | JKv_3,2.66:~ havya-śabde upapade chandasi viṣaye vaher dhātoḥ 54 3, 2, 67 | janādibhyaḥ dhātubhyaḥ subanta upapade chandasi viṣaye viṭ pratyayo 55 3, 2, 68 | ader dhātor ananne supy upapade viṭ pratyayo bhavati /~āmamatti 56 3, 2, 69 | JKv_3,2.69:~ kravya-śabda upapade ader dhātoḥ viṭ pratyayo 57 3, 2, 69 | kravyādaḥ ? kr̥ttavikr̥tta-śabde upapade aṇ, tasya ca pr̥ṣodarādipāṭhāt 58 3, 2, 70 | 2.70:~ duher dhātoḥ supy upapade kap pratyayo bhavati, ghakāraś 59 3, 2, 71 | śveta-śabde kartr̥-vācini upapade vaher dhātoḥ karaṇi kārake 60 3, 2, 71 | śabde karmaṇi karaṇe upapade śaṃsater dhātoḥ ṇvin pratyayo 61 3, 2, 72 | START JKv_3,2.72:~ ave upapade yajeḥ dhātoḥ ṇvin pratyayo 62 3, 2, 73 | START JKv_3,2.73:~ upe upapade yajeḥ chandasi viṣaye vic 63 3, 2, 77 | ity etasmād dhātoḥ supi upapade kapratyayo bhavati, kvip 64 3, 2, 78 | 78:~ ajāti-vācini subanta upapade tācchīlye gamyamāne dhātoḥ 65 3, 2, 79 | kartr̥-vācini upamāne upapade dhātoḥ ṇini-pratyayo bhavati /~ 66 3, 2, 80 | vrate gamyamāne subanta upapade dhātoḥ ṇiniḥ pratyayo bhavati /~ 67 3, 2, 82 | vartate /~manyateḥ subante upapade ṇiniḥ pratyayo bhavati /~ 68 3, 2, 83 | vartamānān manyateḥ supy upapade khaś-pratyayo bhavati /~ 69 3, 2, 85 | yajater dhātoḥ karaṇe upapade ṇinipratyayo bhavati bhūte /~ 70 3, 2, 86 | START JKv_3,2.86:~ karaṇi upapade hanter dhātoḥ ṇiniḥ pratyayo 71 3, 2, 89 | dhator aniyatatvād anyasminn upapade api bhavati /~śāstrakr̥t /~ 72 3, 2, 90 | iti varate /~some karmaṇi upapade sunoter dhātoḥ kvip pratyayo 73 3, 2, 91 | ity eva /~agnau karmaṇy upapade cinoter dhātoḥ kvip pratyayo 74 3, 2, 92 | karmaṇi iti vartate /~karmaṇi upapade cinoteḥ karmaṇy eva kārake 75 3, 2, 93 | START JKv_3,2.93:~ karmaṇi upapade vi-pūrvat krīṇāter dhātoḥ 76 3, 2, 94 | dr̥śeḥ dhātoḥ karmaṇi upapade kvanip pratyayo bhavati /~ 77 3, 2, 95 | eva /~rājan-śabde karmaṇi upapade yudhyateḥ karoteś ca kvanip 78 3, 2, 96 | JKv_3,2.96:~ saha-śabde ca+upapade yudhikr̥ñoḥ dhātvoḥ kvanip 79 3, 2, 97 | JKv_3,2.97:~ saptamyanta upapade janer dhatoḥ ḍaḥ pratyayo 80 3, 2, 98 | JKv_3,2.98:~ pañcamyanta upapade jātivarjite janer ḍaḥ pratyayo 81 3, 2, 99 | JKv_3,2.99:~ upasarge ca upapade janeḥ ḍaḥ pratyayo bhavati 82 3, 2, 100| anupūrvāt janeḥ karmaṇi upapade ḍaḥ pratyayo bhavati /~ [# 83 3, 2, 112| abhijñā smr̥tiḥ /~tadvacane upapade bhūtānadyatane lr̥ṭ pratyayo 84 3, 2, 113| chabda-sahite abhijñā-vacana upapade lr̥ṭ pratyayo na bhavati /~ 85 3, 2, 114| vibhāśeyam /~abhijñā-vacane upapade yac-chabda-sahite kevale 86 3, 2, 118| iti vartate /~sma-śabde upapade bhūtānadyatana-parokṣe laṭ 87 3, 2, 119| rthe vartamānād dhātoḥ sme upapade laṭ pratyayao bhavati /~ 88 3, 2, 120| vidhirayam /~nanu-śabde upapade praśna-pūrvake prativacane 89 3, 2, 121| eva /~na-śabde nu-śabde ca upapade pr̥ṣṭa-prativacane vibhaṣā 90 3, 2, 122| nuvartate /~purā-śabde upapade sma-śabda-varjite bhūtānadyatane ' 91 3, 2, 143| etebhyo dhātubhyo vi-śabde upapade ghinuṇ pratyayo bhavati /~ 92 3, 2, 144| kāntau, asmād dhātoḥ apa upapade, cakārād vau ca ghinuṇ bhavati /~ 93 3, 2, 145| START JKv_3,2.145:~ pre upapade lapādibhyaḥ ghinuṇ bhavati /~ 94 3, 2, 147| devayateḥ kruśeś ca upasarge upapade vuñ patyayo bhavati /~ādevakaḥ /~ 95 3, 3, 6 | parisaṅkhyānaṃ smaryate /~kiṃvr̥tte upapade lipsāyāṃ bhaviṣyati kāle 96 3, 3, 10 | kriya-arthāyāṃ kriyāyām upapade dhātor bhavisyati kale tumun- 97 3, 3, 10 | etad jñāpyate, kriyāyām upapade kriyārthāyāṃ 'sarūpeṇa 98 3, 3, 11 | bhavisyati kāle kriyāyām upapade kriyārthāyāṃ bhavanti /~ 99 3, 3, 11 | vihitā eva te ? kriyartha-upapade vihitena asmin viṣaye tumunā 100 3, 3, 12 | bhaviṣyati kāle karmaṇy upapade kriyāyāṃ ca kriyārthāyām /~ 101 3, 3, 13 | kāle, cakārāt kriyāyāṃ ca upapade kriyārthāyāṃ dhātoḥ lr̥ṭ 102 3, 3, 22 | START JKv_3,3.22:~ upasarge upapade rauter dhātor ghañ pratyayo 103 3, 3, 23 | START JKv_3,3.23:~ sami upapade yu dru du ity etebhyaḥ dhātubhyaḥ 104 3, 3, 25 | START JKv_3,3.25:~ vāv-upapade kṣu śru ity etābhyāṃ dhātubhyāṃ 105 3, 3, 27 | START JKv_3,3.27:~ pra-śabde upapade dru stu sru ity etebhyo 106 3, 3, 32 | asmād dhātoḥ pra-śabde upapade ghañ pratyayo bhavati na 107 3, 3, 33 | ācchādane, asmād dhātoḥ vi-śabde upapade ghañ patyayo bhavati prathane 108 3, 3, 35 | START JKv_3,3.35:~ udi upapade graher dhātoḥ ghañ pratyayo 109 3, 3, 36 | grahaḥ ity eva /~sami upapade graher dhātoḥ ghañ bhavati, 110 3, 3, 37 | pari-śabde ni-śabde ca upapade yathāsaṅkhyaṃ niyaḥ iṇaś 111 3, 3, 38 | JKv_3,3.38:~ pari-śabde upapade iṇo dhātoḥ ghañ pratyayo 112 3, 3, 46 | grahaḥ ity eva /~pra-śabde upapade graher dhāto ghañ pratyayo 113 3, 3, 47 | JKv_3,3.47:~ pari-śabde upapade graheḥ ghañ pratyayo bhavati, 114 3, 3, 48 | sāmānyena grahaṇam /~ni-śabde upapade vr̥ ity etasmād dhātoḥ dhānya- 115 3, 3, 49 | START JKv_3,3.49:~ uc-chabde upapade śrayaty-ādibhyo ghañ pratayayo 116 3, 3, 50 | START JKv_3,3.50:~ āṅi upapade rauteḥ plavateś ca vibhāṣā 117 3, 3, 51 | vibhāṣā iti vartate /~ave upapade graheḥ dhātoḥ ghañ pratyayo 118 3, 3, 52 | vibhāṣā ity eva /~pra-śabde upapade graher dhātoḥ vibhāṣā ghañ 119 3, 3, 53 | iti vartate /~pra-śabde upapade graher dhātoḥ vibhāṣā ghañ 120 3, 3, 54 | pra iti vartate /~praśabde upapade vr̥ṇoteḥ dhātoḥ vibhāṣā 121 3, 3, 55 | vibhāṣā ity eva /~pariśabde upapade bhavateḥ dhātoḥ vibhāṣā 122 3, 3, 59 | ap ity eva /~upasarge upapade ader dhātoḥ ap prayayo bhavati /~ 123 3, 3, 60 | START JKv_3,3.60:~ ni-śabde upapade adeḥ dhātoḥ ṇa-pratyayo 124 3, 3, 64 | ap ity eva /~ni-śabde upapade gada nada paṭha svana ity 125 3, 3, 73 | START JKv_3,3.73:~ āṅi upapade hvayater dhātoḥ samprasāraṇam 126 3, 3, 83 | iti vartate /~stamba-śabde upapade karaṇe kārake hanteḥ kaḥ 127 3, 3, 84 | hanaḥ ity eva /~pari-śabde upapade anter dhātoḥ ap pratyayo 128 3, 3, 92 | kārake iti vartate /~upasarge upapade ghu-sañjñakebhyaḥ dhātubhyaḥ 129 3, 3, 93 | ghoḥ ity eva /~karmaṇy upapade ghu-sañjñakebhyo dhātubhyaḥ 130 3, 3, 106| ākārāntebhyaḥ upasarge upapade striyam aṅ pratyayo bhavati /~ 131 3, 3, 112| ākrośe gamyamāne nañi upapade dhātoḥ aniḥ pratyayo bhavati /~ 132 3, 3, 116| utpadyate, tasmin karmaṇi upapade dhatoḥ napuṃsaka-liṅge bhāve 133 3, 3, 120| START JKv_3,3.120:~ ave upapade tarateḥ str̥ṇāteś ca dhātoḥ 134 3, 3, 127| yathāsaṅkhyaṃ kartari karmaṇi ca+upapade, cakārād īṣadādiṣu ca khal 135 3, 3, 133| āśaṃsāyām it yeva /~kṣipravacane upapade āśaṃsāyāṃ gamyamānāyāṃ dhātoḥ 136 3, 3, 134| āśaṃsāvacanam /~tasminn upapade dhātor liṅ pratyayo bhavati 137 3, 3, 143| garhāyām iti vartate /~kathami upapade garhāyāṃ gamyamānāyaṃ dhātoḥ 138 3, 3, 144| na svaryate /~kiṃvr̥tte upapade garhāyāṃ gamyamānāyāṃ dhātoḥ 139 3, 3, 145| kiṃvr̥tte 'kiṃvr̥tte ca+upapade anavaklr̥pty-amarṣayoḥ dhātoḥ 140 3, 3, 153| tasmin gamyamāne akacciti upapade dhātor liṅ pratyayo bhavati /~ 141 3, 3, 155| sambhāvana-vacane dhātāv upapade yac chabda-varjite dhātor 142 3, 3, 165| iti vartate /~sam-śabde upapade praiṣādiṣu gamyamāneṣu ūrdhva- 143 3, 3, 166| adhīṣṭaṃ vyākhyātam /~sma-śabde upapade 'dhīṣṭe gamyamāne dhātoḥ 144 3, 3, 168| nuvartante /~yacchabde upapade kālādiṣu dhātoḥ liṅ pratyayo 145 3, 3, 175| START JKv_3,3.175:~ māṅi upapade dhātoḥ luṅ pratyayo bhavati /~ 146 3, 3, 176| sma-śabda-uttare māṅi upapade dhātoḥ laṅ pratyayo bhavati, 147 3, 4, 12 | ity eva /~śaknotau dhātāv upapade chandasi viṣaye tumarthe 148 3, 4, 13 | chandasi ity eva /~īśvara-śabda upapade chandasi viṣaye tumarthe 149 3, 4, 23 | START JKv_3,4.23:~ yacchabde upapade dhātoḥ ktvā-ṇamulau pratyayau 150 3, 4, 25 | START JKv_3,4.25:~ karmaṇy-upapade kr̥jo dhātoḥ khamuñ pratyayo 151 3, 4, 29 | START JKv_3,4.29:~ karmaṇy-upapade sākalya-viśiṣte 'rthe dr̥śividoḥ 152 3, 4, 30 | JKv_3,4.30:~ yāvac-chabda upapade vindater jīvateś ca ṇamul 153 3, 4, 37 | START JKv_3,4.37:~ karaṇe upapade hanter dhātoḥ ṇamul pratyayo 154 3, 4, 38 | snehana-vācini karaṇe upapade piṣer dhātoḥ ṇamul pratyayo 155 3, 4, 39 | ṇyantaḥ /~hasta-vācini karaṇe upapade vartayateḥ gr̥hṇāteś ca 156 3, 4, 40 | grahaṇam /~sva-vācini karaṇe upapade puṣer dhātoḥ ṇamul pratyayo 157 3, 4, 41 | 4.41:~ adhikaraṇa-vācini upapade badhnāteḥ dhātoḥ ṇamul pratyayo 158 3, 4, 44 | ūrdhva-śabde kartr̥-vācini upapade śuṣiṣuroḥ dhātvoḥ ṇamul 159 3, 4, 45 | upamānam /~upmāne karmaṇi upapade, cakārāt kartari, dhātoḥ 160 3, 4, 47 | dhator upapūrvāt tr̥tīyānte upapade ṇamul pratyayo bhavati /~ 161 3, 4, 48 | samāna-karmakāṇāṃ tr̥tīyānte upapade ṇamul pratyayo bhavati /~ 162 3, 4, 49 | rudha-karṣebhyaḥ saptamyante upapade, cakārāt tr̥tīyānte upapade, 163 3, 4, 49 | upapade, cakārāt tr̥tīyānte upapade, ṇamula pratyayo bhavati /~ 164 3, 4, 52 | parīpsāyāṃ gamyamānāyām apādāne upapade dhātoḥ ṇamul pratyayo bhavati /~ 165 3, 4, 53 | parīpasāyām ity eva /~dvitīyānta upapade parīpsāyāṃ gamyamānāyāṃ 166 3, 4, 54 | svāṅga-vācini dvitīyānta upapade dhātoḥ ṇamul pratyayo bhavati /~ 167 3, 4, 55 | svāṅga-vācini dvitīyānte upapade dhātoḥ ṇamul pratyayo bhavati /~ 168 3, 4, 56 | dvitīyāyām ity eva /~dvitīyānte upapade viśyādibhyo dhātubhyo ṇamul 169 3, 4, 58 | nāma-śabde dvitīyānte upapade ādiśer graheś ca dhātoḥ 170 3, 4, 59 | START JKv_3,4.59:~ avyaye upapade ayathabhipreta-ākhyāne gamyamāne 171 3, 4, 60 | JKv_3,4.60:~ tiryak-śabde upapade kr̥ñaḥ ktvāṇamulau pratyayau 172 3, 4, 61 | tas-pratyaye svāṅga-vācini upapade karoteḥ bhavateś ca dhātvoḥ 173 3, 4, 62 | nādhārthapratyaye śabde cvy-arthe upapade kr̥bhvoḥ dhātvoḥ ktvāṇamulau 174 3, 4, 63 | JKv_3,4.63:~ tūṣṇīṃ-śabde upapade bhavateḥ dhātoḥ ktvāṇamulau 175 3, 4, 64 | JKv_3,4.64:~ anvak-śabde upapade bhavater dhātoḥ ānulomye 176 5, 3, 57 | dvivacana-vibhajya-upapade tarab-īyasunau || PS_5,3. 177 5, 3, 57 | bhavati /~dvyarthe vibhajye ca+upapade prātipadikāt tiṅantāc ca 178 5, 3, 57 | paṭuḥ paṭīyān /~vibhajye ca+upapade - māthurāḥ pāṭaliputrakebhya 179 5, 4, 5 | START JKv_5,4.5:~sāmivacane upapade ktāntāt kanpratyayo na bhavati /~ 180 6, 1, 154| kecit punar atra māṅi upapade karoteḥ karaṇe 'cpratyayam 181 6, 1, 154| iti /~parivrājake api māṅi upapade karotestācchīlye inirnipātyate,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL