Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tasyati 1 tasyayam 3 tasyayamarthah 1 tat 172 tata 16 tatah 86 tataksa 1 | Frequency [« »] 187 krrte 182 vidhiyate 181 upapade 172 tat 171 vacanam 166 yad 161 cet | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tat |
Ps, chap., par.
1 Ref | antara-samāna-akr̥tayasteṣu tat-kāryaṃ na bhavati, tac-chāyāmukāriṇo 2 Ref | sati yarkāryaṃ prāptam, tat sākṣāc-chiṣṭena nimitta- 3 1, 1, 14 | nu manyase /~ā evaṃ kila tat /~nipātaḥ iti kim ? cakāratra /~ 4 1, 1, 45 | dīrgho na bhavati //~ta-paras tat-kālasya (*1,1.70) /~taḥ 5 1, 1, 45 | paraḥ taparaḥ /~tapro varṇas tat-kālasya, ātmanā tulya-kālasya 6 1, 1, 45 | anuvartate /~eṅ yasya acām ādiḥ tat prācāṃ deśābhidhāne vr̥ddha- 7 1, 2, 33 | sambodhayati yena vākyena tat sambodhanaṃ sambuddhiḥ /~ 8 1, 2, 39 | kāla eva nighāta-vidhānāt /~tat punaḥ udāttād anudātasya 9 1, 2, 53 | START JKv_1,2.53:~ tat iti prakr̥taṃ yuktavadbhāva- 10 1, 2, 56 | pratyayau sahārthaṃ brūtaḥ iti /~tat pāṇinir ācaryaḥ pratyācaṣṭe, 11 1, 2, 57 | apradhānam upasarjanam iti /~tat pāṇinir ācāryaḥ pratyācaṣṭe 12 1, 3, 36 | lokāyate /~cārvī buddhiḥ, tat-sambandhād acārye 'pi cārvī /~ 13 1, 3, 62 | nimitta-bhāvaḥ pratiśidhyate, tat sannanteśv apy animittam -- 14 1, 3, 78 | na prasmaipada-niyamaḥ /~tat sarvataḥ prāpnoti, tad-artham 15 1, 4, 24 | sādhye yad avadhibhūtaṃ tat kārakam apādānasañjñaṃ bhavati /~ 16 1, 4, 26 | rthaḥ soḍhuṃ na śakyate, tat kārakam apādānasañjñaṃ bhavati /~ 17 1, 4, 27 | prayoge ya īpsito 'rthaḥ tat kārakam apādānasañjñaṃ bhavati /~ 18 1, 4, 28 | adarśanam ātmana icchati tat kārakam apādānasañjñaṃ bhavati /~ 19 1, 4, 29 | upayoge sādhye ya ākhyātā tat kārakam apādānasañjñaṃ bhavati /~ 20 1, 4, 30 | prakr̥tiḥ kāraṇam, hetuḥ, tat kārakam apādānañjñam bhavati /~ 21 1, 4, 31 | bhū-kartuḥ prabhavo yaḥ, tat kārakam apādānasaṃjñam bhavati /~ 22 1, 4, 32 | bhūtena kartā yam abhipraiti tat kārakaṃ sampradānasañjñaṃ 23 1, 4, 33 | prayoge prīyamāṇo yo 'rthaḥ, tat kārakaṃ sampradānā-sañjñam 24 1, 4, 34 | eteṣām jñīpsyamāno yo 'rthah, tat kārakaṃ sampradāna-sañjñaṃ 25 1, 4, 35 | prayoge uttamarṇo yo 'rthaḥ, tat kārakaṃ sampradānasañjñaṃ 26 1, 4, 36 | tasya īpsito yo 'rthaḥ, tat kārakaṃ sampradāna-sañjñam 27 1, 4, 37 | prayoge yaṃ prati kopaḥ, tat kārakaṃ sampradānasañjñam 28 1, 4, 38 | sambaddhayoḥ yaṃ prati kopaḥ, tat kārakaṃ karmasañjñaṃ bhavati /~ 29 1, 4, 42 | prakr̥ṣṭopakārakaṃ vivakṣitam tat sādhakatamaṃ kārakam karaṇasañjñaṃ 30 1, 4, 43 | sādhakatamaṃ yat kārakam tat karmasañjñam bhavati, cakārāt 31 1, 4, 45 | dhāraṇakriyāṃ prati ya ādhārah, tat kārakam adhikaraṇasañjñaṃ 32 1, 4, 46 | ās ity eteṣām ādhāro yaḥ, tat kārakaṃ karma-sañjñaṃ bhavati /~ 33 1, 4, 47 | abhinipūrvasya viśater ādhāro yaḥ, tat kārakam karma-sañjñaṃ bhavati /~ 34 1, 4, 48 | pūrvasya vasater ādhāro yaḥ, tat kārakaṃ karmasañjñaṃ bhavati /~ 35 1, 4, 49 | kriyayā yad āptum iṣṭatamaṃ tat kārakaṃ karmasañjñaṃ bhavati /~ 36 1, 4, 51 | akathitaṃ ca yat kārakaṃ tat karmasañjñaṃ bhavati /~kena 37 1, 4, 54 | svatantryeṇa vivakṣyate, tat kārakṃ kartr̥sañjñaṃ bhavti /~ 38 1, 4, 55 | tat-prayojako hetuś ca || PS_ 39 1, 4, 55 | START JKv_1,4.55:~ tat iti anantaraḥ kartā parāmr̥śyate /~ 40 1, 4, 55 | parāmr̥śyate /~tasya prayojakas tat-prayojakaḥ /~nipātanāt samāsaḥ /~ 41 1, 4, 55 | svatantrasya prayojako yo 'rthaḥ, tat-kārakaṃ hetu-sañjñaṃ bhavati /~ 42 1, 4, 57 | mātrāyām /~yathā /~yat /~yam /~tat /~kim /~purā /~addhā /~dhik /~ 43 1, 4, 61 | kr̥bhvastiyoge vidhanam /~tat-sāhacaryād ūry-ādīnām api 44 2, 1, 6 | artheṣu yadavyayaṃ vartate tat samarthena sub-antena saha 45 2, 1, 6 | śabdasya - iti pāṇini /~tat-pāṇini /~pāṇini-śabdo loke 46 2, 1, 6 | arthe yad avyayaṃ vartate tat samasyate /~yogyatā vipsā 47 2, 1, 10 | tr̥tīyāntāḥ pūrvoktasya yathā na tat /~kitavavyavahāre ca ekatve ' 48 2, 1, 18 | avyayībhāvaś ca samāso bhavati /~tat-sanniyogena ca anayor ekārāntatvaṃ 49 2, 1, 27 | dvitīyayā na asti sambandhaḥ /~tat subantaṃ ktantena saha samasyate, 50 2, 1, 36 | tasya viśeṣaṇam etat /~tat iti sarvanāmnā caturthyantasya 51 2, 2, 31 | dharmau /~artha-kāmau /~tat katham ? vaktavyam idam /~ 52 2, 3, 49 | prathamāyā yad ekavānaṃ, tat sambuddhi-sañjñaṃ bhavati /~ 53 2, 4, 26 | grahaṇam /~parasya yal liṅgaṃ tat bhavati dvandvasya tatpuruṣasya 54 3, 1, 26 | kārayati /~odanaṃ pācayati /~tat karoti ity upasaṅkhyānaṃ 55 3, 1, 39 | kāryaṃ bhavati /~kiṃ punas tat ? dvitvam ittvaṃ ca /~bibhāyāñ 56 3, 1, 40 | kr̥bhvastayo gr̥hyante, tat sāmarthyād aster bhūbhāvaḥ 57 3, 1, 109| nivr̥ttam /~sāmānyena vidhāname tat /~eti stu śās vr̥ dr̥ juṣ 58 3, 1, 123| iha lakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /~ 59 3, 2, 11 | tācchīlye gamyamāne /~tācchīlyaṃ tat-svabhāvatā /~puṣpāharaḥ /~ 60 3, 2, 58 | pūrvasūtrād anuvartate, tat kartr̥pracaya-arthaṃ vijñāyate /~ 61 3, 2, 115| pratyakṣābhimanaḥ /~sa yatra na asti tat parokṣam ity ucyate /~cakāra /~ 62 3, 3, 19 | paryudāse na kartavyam /~tat kriyate prasajya-pratiṣedhe ' 63 3, 3, 44 | iṣyate /~saṅkūṭanaṃ vartate /~tat katham ? kr̥tya-lyuṭo bahulam (* 64 3, 3, 111| arhaṇamarhaḥ, tadyogyatā /~r̥ṇaṃ tat yat parasya dhāryate /~utpattiḥ 65 3, 4, 24 | tulya-vidhānam upapadaṃ tat samasyate, na anyat iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 66 3, 4, 38 | ity eva /~snihyate yena tat snehanam /~snehana-vācini 67 3, 4, 111| ṅit sambhavati na anyaḥ, tat kiṃ laṅ-grahaṇena ? evaṃ 68 4, 1, 1 | lakṣaṇa-pratyaya-vidhau tat-saṃpratyaya-arthaṃ ṅy-āp- 69 4, 1, 7 | 1.5) ity eva ṅīpi siddhe tat-sanniyogena repha-vidhāna- 70 4, 1, 15 | iti sarvatra anuvaratate /~tat sati sambhave viśeṣaṇaṃ 71 4, 1, 94 | striyām /~yūni yad uktaṃ tat striyāṃ na bhavati /~yuvasañjñā+ 72 4, 1, 99 | pitā /~śālaṅkiḥ putraḥ /~tat katham ? gotra-viśeṣe kauśike 73 4, 1, 116| bhavati /~ḍhako 'pavādaḥ /~tat sanniyogena kanīna-śabda 74 4, 1, 158| patye phiñ pratyayo bhavati, tat saṃniyogena ca+eṣāṃ kug- 75 4, 1, 161| ity etau pratyau bhavataḥ, tat sanniyogena ṣug-āgamaḥ, 76 4, 2, 18 | na sidhyati /~dadhnā hi tat saṃskr̥taṃ yasya dadhikr̥tam 77 4, 2, 21 | yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ paurṇamāsī 78 4, 2, 57 | START JKv_4,2.57:~ tat iti prathamāsamarthād asyām 79 4, 2, 57 | ṇaḥ pratyayo bhavati, yat tat iti nirdiṣṭaṃ praharaṇaṃ 80 4, 2, 59 | START JKv_4,2.59:~ tat iti dvitīyāsamarthāt adhīte 81 4, 2, 67 | START JKv_4,2.67:~ tat iti prathamā samarthavibhaktiḥ /~ 82 4, 2, 67 | pratyayārtha-viśeṣaṇam /~tat iti rathamāsamarthād asmin 83 4, 3, 52 | niśāsahacaritam adhyayanaṃ niśā, tat soḍham asya chātrasya naiśaḥ, 84 4, 3, 79 | bhavati, ca-kārāṭ ṭhañ ca tat āgataḥ ity etasmin viṣaye /~ 85 4, 3, 87 | yathāvihitaṃ pratyayo bhavati yat tat kr̥taṃ granthaś cet sa bhavati /~ 86 4, 4, 28 | tat praty-anu-pūrvam īpa-loma- 87 4, 4, 30 | START JKv_4,4.30:~ tat iti dvitīyāsamarthāt prayacchati 88 4, 4, 60 | ṭhak pratyayo bhavati yat tat prathamāsamarthaṃ matiś 89 4, 4, 66 | START JKv_4,4.66:~ tat iti prathamāsamarthād asmā 90 4, 4, 66 | ṭhak pratyayo bhavati yat tat prathamāsamarthaṃ tac ced 91 4, 4, 83 | START JKv_4,4.83:~ tat iti dvitīyāsamarthād vidhyati 92 5, 1, 16 | yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ syāc cet 93 5, 1, 16 | ādinā /~iṣṭakānāṃ vahutvena tat sambhāvyate prākāra āsāmiṣṭakānāṃ 94 5, 1, 47 | yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ vr̥ddhyādi 95 5, 1, 52 | START JKv_5,1.52:~ tat iti dvitīyā samartha-vibhaktir 96 5, 1, 57 | START JKv_5,1.57:~ tat iti prathamāsamarthāt asya 97 5, 1, 59 | iha lakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /~ 98 5, 1, 63 | START JKv_5,1.63:~ tat iti dvitīyāsamarthād arhati 99 5, 1, 94 | iti ca /~mahānāmnya r̥caḥ, tat sahacaritaṃ vrataṃ tacchabdena+ 100 5, 1, 104| 5,1.104:~ samaya-śabdāt tat iti prathamāsamarthād asya 101 5, 1, 109| ṭhañ prayayo bhavati, yat tat prathamāsamarthaṃ prayojanaṃ 102 5, 1, 117| START JKv_5,1.117:~ tat iti dvitīyāsamarthāt arham 103 5, 2, 7 | tat sarva-ādeḥ pathy-aṅga-karma- 104 5, 2, 7 | START JKv_5,2.7:~ tat iti dvitīyā samarthavibhaktiḥ /~ 105 5, 2, 16 | START JKv_5,2.16:~ tat iti dvitīyā samarthavibhaktir 106 5, 2, 37 | ete pratyayā bhavanti yat tat prathamāsamarthaṃ pramāṇaṃ 107 5, 2, 45 | START JKv_5,2.45:~ tat iti prathamāsamarthāt asmin 108 5, 2, 47 | mayaṭ pratyayo bhavati yat tat prathamāsamarthaṃ guṇasya 109 5, 2, 78 | kan pratyayo bhavati, yat tat prathamāsamarthaṃ grāmaṇīś 110 5, 2, 79 | kan pratyayo bhavati, yat tat prathamāsamarthaṃ bandhanaṃ 111 5, 2, 82 | START JKv_5,2.82:~ tat iti prathamāsamarthād asmin 112 5, 2, 82 | kan pratyayo bhavati, yat tat prathamāsamarthaṃ annaṃ 113 5, 2, 85 | śrāddha-śabdaḥ karmanāmadheyam tat sādhanadravye vartitvā pratyayam 114 5, 2, 94 | START JKv_5,2.94:~ ṭat iti prathamā samarthavibhaktiḥ /~ 115 5, 2, 94 | matup pratyayo bhavati, yat tat prathamāsamartham asti cet 116 5, 2, 127| śabdena tadvato 'bhidhānaṃ tat sarvam iha draṣṭavyam /~ 117 5, 3, 39 | pratyayo bhavati astāterarthe /~tat saṃniogena ca+eṣām yathāsaṅkhyaṃ 118 5, 3, 92 | START JKv_5,3.92:~ kim yat tat ity etebhyaḥ prātipadikebhya 119 5, 3, 99 | bhavati /~vikrīyate yat tat paṇya /~vāsudevaḥ /~śivaḥ /~ 120 5, 3, 106| atarkitopanataṃ citrīkaraṇamucyate /~tat katham ? kākasyāgamanaṃ 121 5, 4, 21 | tat prakr̥tavacane mayaṭ || 122 5, 4, 36 | tathaiva yat karma kriyate tat kārmaṇam ity ucyate /~aṇprakaraṇe 123 5, 4, 47 | kṣepasya ca avivakṣāyāṃ tat tv ākhyāyām idam udāharaṇam /~ 124 6, 1, 23 | prasaṃstītaḥ, prasṃstītavān /~tat kathaṃ prapūrvasya iti ṣaṣṭhyarthe 125 6, 1, 37 | viṣaye /~tisra r̥caḥ yasmin tat tr̥caṃ sūktam /~tr̥caṃ sāma /~ 126 6, 1, 49 | annam /~tasya yad dānaṃ tat pāralaukikam, na punaḥ siddhir 127 6, 1, 62 | iṣyate tu hāstiśīrṣyā iti /~tat katham ? kartavyo 'tra yatnaḥ /~ 128 6, 1, 102| iti yadakāre pararūpaṃ tat akaḥ savarṇe dīrghatvam 129 6, 1, 157| citicittayoḥ suḍaskāro vā iti tat saṅgr̥hītaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 130 6, 1, 161| vidhīyamāne pariśiṣṭam anudāttam, tat kuta udāttalopaḥ /~tad etad 131 6, 2, 2 | kr̥tyāntaṃ ca yat pūrvapadaṃ tat prakr̥tisvaraṃ bhavati /~ 132 6, 2, 25 | gamyate 'nena iti gamanaṃ tat śreyaḥ, gamanaśreyaḥ /~karmadhāraye 133 6, 2, 42 | ādyudāttaḥ /~śrīḥ yasya asti tat ślīlam /~sidhmāder ākr̥tigaṇatvāl 134 6, 2, 43 | prakr̥tisvaraṃ bhavati /~tat iti caturthyantasya arthaḥ 135 6, 2, 138| bhasacchabdavarjitaṃ bahuvrīhau samāse tat prakr̥tisvaram bhavati /~ 136 6, 3, 19 | cakrabandhaḥ iti kecid udāharanti, tat pacādyajantam draṣṭavyam /~ 137 6, 3, 82 | bahuvrīhau yad uttarapadaṃ tat paraḥ sahaśabdo na bhavati 138 6, 4, 1 | avivakṣitavibhaktyartham adhikriyate /~tat uttaratra yathāyogaṃ vipariṇamyate /~ 139 6, 4, 16 | siddham ajantasya dīrghatvam ? tat kriyate pravr̥ttibhedena 140 6, 4, 52 | seḍgrahaṇam anarthakam ? tat kriyate kālāvadhāraṇārtham, 141 7, 1, 30 | 103) iti etvaṃ prāpnoti, tat aṅgavr̥tte punarvr̥ttāvavidhirniṣṭhitasya 142 7, 1, 44 | tasya tāt || PS_7,1.44 ||~ _____START 143 7, 1, 44 | loṇmadhyamapuruṣabahuvacanasya sthāne tāt ity ayam ādeśo bhavati /~ 144 7, 2, 5 | jāgr̥grahaṇam akartum ? tat tu kriyate vispaṣṭārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 145 7, 2, 7 | vyavadhānam iti na bhavisyati ? tat kriyate vispaṣṭārtham /~ 146 7, 2, 18 | kaṣāyamudakasamparkamātrāt vibhaktarasamīṣaduṣṇaṃ tat phāṇṭam /~tadalpaprayatnasādhyatvādanāyāsena 147 7, 2, 26 | iti nipātanam anarthakam ? tat kriyate yadāpi ṇicaiva ṇyartho ' 148 7, 2, 59 | kiñcidaniṣṭaṃ prāpnoti ? tat kriyate syanderūdillakṣaṇam 149 7, 2, 89 | śakyamakartum aci iti etat ? tat kriyate vispaṣṭārtham /~ 150 7, 2, 92 | kr̥tam, avadhidyotanārthaṃ tat /~mānte mā bhūt /~kadā ? 151 7, 2, 107| sambuddhir na halaḥ prakr̥taṃ hi tat //~āpa etvaṃ bhavet tasmin 152 7, 3, 14 | bhedena yad ubhayor upādānaṃ tat sambandhabhedapratipattyartham /~ 153 7, 3, 56 | vijñāyamane prāptir eva na asti ? tat kriyate jñāpakārtham /~etat 154 7, 4, 65 | yallakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /~ 155 8, 1, 12 | mr̥dujātīyaḥ ity api hi bhavati /~tat katham ? vakṣyamāṇam anyatarasyāṃgrahaṇam 156 8, 1, 48 | ḍataraḍatamau ca pratyayau /~tat kiṃvr̥ttaṃ ciduttaram avidyamānapūrvaṃ 157 8, 1, 55 | na dūraṃ na sannikr̥ṣṭaṃ tat parigr̥hyate, tena asminnekadśruteḥ 158 8, 2, 2 | anarthakam iti pratipannāḥ /~tat tu kriyate paribhāṣadvayasya 159 8, 2, 3 | dīrghatvaṃ yat prāpnoti, tat sannipātalakṣaṇo vidhir 160 8, 2, 4 | svaritatvam, tadasiddhaṃ yaṇādeśe, tat kathamayaṃ svaritayaṇ bhavati ? 161 8, 2, 4 | vyañjanam avidyamānavat iti /~tat tu kriyate, pūrvasmād api 162 8, 2, 9 | sāmarthyalabdhaṃ prātipadikaṃ tat māt iti makārāvarṇābhyāṃ 163 8, 2, 25 | sidhyeta tasmāt sijgrahaṇaṃ na tat /~chāndaso varṇalopo vā 164 8, 2, 29 | magnaḥ /~kakārasya - takṣeḥ taṭ /~taṣṭaḥ /~taṣṭavān /~kāṣṭhatat /~ 165 8, 2, 106| caturmātraḥ plutaḥ iti /~tat katham ? samapravibhāgapakṣe 166 8, 3, 13 | ṣṭutvasya asiddhatvena prāptam, tat tu sūtrakaraṇasāmarthyād 167 8, 3, 78 | arthavadgrahaṇād api siddham ? tat tu nāśritam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 168 8, 3, 101| yuṣmat-tat-tatakṣuḥṣv antaḥpādam || 169 8, 3, 101| START JKv_8,3.101:~ yuṣmat tat tatakṣus ity eteṣu takārādiṣu 170 8, 3, 101| apsvagne sadhiṣṭava /~tat - agniṣṭad viśvamāpr̥ṇāti /~ 171 8, 4, 3 | samānam eva yan nityaṃ padaṃ tat samānapadam ity āśrayanti, 172 8, 4, 47 | tvak /~ṣaṭṭ, ṣaṭ /~tatt, tat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~