Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vacanajyayah 1 vacanajyestham 1 vacanakarah 1 vacanam 171 vacanamano 1 vacanan 5 vacananam 3 | Frequency [« »] 182 vidhiyate 181 upapade 172 tat 171 vacanam 166 yad 161 cet 161 parato | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vacanam |
Ps, chap., par.
1 1, 1, 5 | saty api ṅittve yāsuṭo ṅid-vacanaṃ jñāpakam ṅiti yat-kāryaṃ 2 1, 1, 41 | adāv api paṭhyate /~punar vacanam anityatvajñāpana-artham /~ 3 1, 2, 7 | vikalpe prāpte nitya-arthaṃ vacanam /~mr̥ḍitvā /~mr̥ditvā /~ 4 1, 2, 33 | sambodhanaṃ sambuddhiḥ /~na eka-vacanaṃ sambuddhiḥ /~svarāṇām udāttādīnām 5 1, 2, 51 | strī-pum-napuṃsakāni /~vacanam -- ekatva-dvitva-bahutvāni /~ 6 1, 2, 51 | phalāni /~khalatikādiṣu vacanam /~khalatikasya parvatasya 7 1, 2, 53 | sañjñā etāḥ /~tatra liṅgaṃ vacanaṃ ca svabhāva-saṃsiddham eva 8 1, 2, 56 | pratyayastavyadādiḥ /~tābhyām artha-vacanam artha-abhidhānam anena prakāreṇa 9 1, 3, 30 | upasargādasyatyūhyor vā vacanam /~nirasyati, nirasyate /~ 10 1, 3, 61 | eva /~niyama-artham idaṃ vacanam /~mriyater luṅ-liṅoḥ śitaś 11 1, 3, 77 | dyotite na prāpnoti iti vacanam ārabhyate /~samīpe śrūyamāṇaṃ 12 1, 3, 86 | 1,3.88) ity evaṃ siddhe vacanam idam acittavat-kartr̥ka- 13 1, 3, 86 | calana-arthās tad-arthaṃ vacanam /~pravate /~prāpnoti iti 14 1, 4, 1 | sañjāsamāveśān niyama-arthaṃ vacanam ekaiva sañjñā bhavati iti /~ 15 1, 4, 2 | vā pravr̥ttau prāptāyāṃ vacanam ārabhyate /~ato dīrgho yañi (* 16 1, 4, 9 | asamāse na prāpnoti iti vacanam ārabhyate /~ṣaṣṭhyantena 17 1, 4, 13 | bhūt /~strī iyatī /~tad-ādi-vacanaṃ syādinum artham /~ [#78]~ 18 1, 4, 56 | ca, vā, ha, aha /~prāg-vacanaṃ sañjñā-samāveśa-artham /~ 19 1, 4, 84 | sañjñā ? hetv-arthaṃ tu vacanam /~hetu-tr̥tīyāṃ vādhitvā 20 2, 1, 3 | brāhmaṇānāmantrayasva /~prāg-vacanaṃ sañjñā-samāveśa-artham /~ 21 2, 1, 7 | pūrveṇa+eva siddhe samāse vacanam idaṃ sādr̥śya-pratiṣedha- 22 2, 1, 28 | antyantasamyoga-arthaṃ vacanam /~kālāḥ iti na svarūpa-vidhiḥ /~ 23 2, 1, 59 | śreṇy-ādiṣu cvy-artha-vacanam /~aśreṇayaḥ śrenayaḥ kr̥tāḥ 24 2, 2, 4 | nivr̥ttam /~dvitīyāsamāse prāpte vacanam idam /~samāsavidhānāt so ' 25 2, 2, 9 | 16) iti pratiṣedhe prāpte vacanam idam ārabhyate pratiprasavārtham /~ 26 2, 2, 9 | 10) iti pratiṣedhe prāpte vacanam idam /~sarvaśuklā gauḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 2, 2, 20 | samāse siddhe niyama-arthaṃ vacanam /~avyayena-upapadasya yaḥ 28 2, 2, 22 | anyatra na prāpnoti iti vacanam ārabhyate /~ktvāpratyayena 29 2, 2, 31 | prāpte paraprayoga-arthaṃ vacanam /~rājadanta-ādiṣu upasarjanaṃ 30 2, 2, 35 | aniyame prāpte niyama-arthaṃ vacanam /~saptamyantaṃ viśeṣaṇaṃ 31 2, 3, 9 | adhikaṃ yasya ca+īśvara-vacanaṃ tatra saptamī || PS_2,3. 32 2, 3, 31 | ṣaṣṭhyāṃ prāptāyām idaṃ vacanam /~dakṣiṇena grāmam /~uttareṇa 33 2, 3, 39 | pakṣe saptamīvidhāna-arthaṃ vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 2, 3, 45 | adhikaraṇe iti vartate /~vacanaṃ tu pakṣe tr̥tīyāvidhāna- 35 2, 3, 46 | droṇaḥ, khārī, āḍhakam /~vacanam ekatva-dvitva-bahutvāni /~ 36 2, 3, 47 | prathamā na prāpnoti iti vacanam ārabhyate /~sambodhane ca 37 2, 3, 60 | ṣaṣṭhyāṃ prāptāyām idaṃ vacanam /~sopasargasya tu chandasi 38 2, 4, 1 | ekavacanaṃ bhavati /~ekasya vacanam ekavacanam /~ekasya arthasya 39 2, 4, 22 | vakṣyati /~nitya-artham idaṃ vacanam /~chāyā-antas tatpuruṣo 40 2, 4, 29 | napuṃsakayoḥ prāptayor idaṃ vacanam /~dvirātraḥ /~trirātraḥ /~ 41 2, 4, 32 | prabhūtaṃ svam /~aś-ādeśa-vacanaṃ sākacka-artham /~imakābhyāṃ 42 2, 4, 33 | ś ity ādeśe labhe punar vacanam anudātta-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 2, 4, 78 | pūrveṇa prāpte vibhāṣa-arthaṃ vacanam, pariśiṣṭānām aprāpte /~ 44 2, 4, 84 | pūrveṇa nityam ambhāve prāpte vacanam idam /~tr̥tīyā-saptamyoḥ 45 3, 1, 3 | pratyayeṣu deśasya aniyame sati vacanam idam āder udātta-artham /~ 46 3, 1, 13 | paṭapaṭāyate /~lohitaḍājbhyaḥ kyaṣ vacanam, bhr̥śādiṣvitarāṇi /~yāni 47 3, 1, 13 | ḍāj bhavati ity etad eva vacanam jñāpakam /~acveḥ ity anuvr̥tter 48 3, 1, 29 | r̥tīyete, r̥tiyante /~īyaṅ-vacanaṃ jñāpana-arthaṃ, dhātu-vihitānāṃ 49 3, 1, 100| anupasarga-niyama-arthaṃ vacanam /~carerāṅi cāgurau /~ācaryo 50 3, 1, 141| śyāyateḥ pratyatye siddhe punar vacanaṃ bādhakabādhana-artham /~ 51 3, 2, 69 | kravyāt /~pūrveṇa+eva siddhe vacanam asarūpabādhana-artham /~ 52 3, 2, 77 | bādhakabādhana-arthaṃ punar vacanam /~śami dhātoḥ sañjñāyām (* 53 3, 2, 87 | brahmādiṣu hanteḥ kvib-vacanaṃ niyama-artham /~caturvidhaś 54 3, 2, 128| nakārāt /~dviṣaḥ śaturvā vacanam /~caurasya dviṣan, cauraṃ 55 3, 3, 2 | adhikārād bhūtārtham idaṃ vacanam /~bhūte kāle uṇādayaḥ pratyayā 56 3, 3, 96 | eva ktin /~udātta-arthaṃ vacanam /~iṣestu icchā (*3,3.101) 57 3, 3, 97 | ūṭḥ /~ūtiḥ /~svarārthaṃ vacanam /~yauter javateś ca yūtiḥ, 58 3, 3, 116| pratyaye nityasamāsa-arthaṃ vacanam /~upapada-samāso hi nityaḥ 59 3, 3, 123| udake pratiṣedha-artham idaṃ vacanam /~tailodaṅkaḥ /~anudake 60 3, 3, 136| artham, asāmīpyārthaṃ ca vacanam /~bhaviṣyati kāle maryādā- 61 3, 3, 137| pratiṣedhaḥ /~pūrveṇa+eva siddhe vacanam idam aho-rātra-niṣedha-artham /~ 62 3, 3, 139| bhaviṣyat kāla-viṣayam etad vacanam /~bhavisyad aparyābhavanaṃ 63 3, 3, 155| nitya-prāptau vikalpa-arthaṃ vacanaṃ /~sambhāvayāmi bhuñjīta 64 3, 3, 160| pratyayo bhavati /~laṭi prāpte vacanam /~icchati, icchet /~vaṣṭi, 65 3, 3, 172| sāmānya-vihitānāṃ punar vacanam liṅā bādhā mā bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 66 3, 4, 4 | eva, yathāvidhy-arthaṃ tu vacanam /~tathā ca+eva+udāhr̥tam 67 3, 4, 5 | anuprayoga-nivr̥tty-arthaṃ vacanam /~lāghavaṃ ca laukike śabda- 68 3, 4, 8 | eva ayam, nitya-arthaṃ tu vacanam /~pūrvasūtre anyatrasyām 69 3, 4, 46 | yathāvidhi iti niyama-arthaṃ vacanam, tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 70 3, 4, 56 | dvitīyopapada-arthaṃ tarhi vacanam, upapadasamāsaḥ pakṣe yathā 71 3, 4, 59 | ity uktam ? samāsa-arthaṃ vacanam /~tathā ca ktvā ca (*2,2. 72 3, 4, 84 | bhūt /~bruvaḥ iti punar vacanaṃ sthāny-artham, prasmaipadānām 73 3, 4, 103| ṅittve siddhe yāsuṭo ṅid-vacanaṃ jñāpana-artham, lakārāśrayaṅittvam 74 3, 4, 110| eva sidhddhe niyama-arthaṃ vacanam, āta eva sijlugantāt, na 75 4, 1, 7 | sanniyogena repha-vidhāna-arthaṃ vacanam /~vano na haśaḥ /~prāptau 76 4, 1, 18 | vikalpe prāpte nityārthaṃ vacanam /~sarvatra lohitādibhyaḥ 77 4, 1, 23 | siddhe kṣetre niyama-arthaṃ vacanam /~iha mā bhūt, dvikāṇḍī 78 4, 1, 24 | pratiṣedhe prāpte vikalpārthaṃ vacanam /~pramāṇe iti kim ? dvābhyāṃ 79 4, 1, 27 | ḍāppratiṣedhaviklpeṣu prāpteṣu nitya-arthaṃ vacanam /~dvidāmnī /~tridāmnī /~ 80 4, 1, 28 | anupadhālopinaḥ ṅīp-pratiṣedha-arthaṃ vacanam /~bahurājā, bahurājñī, bahurāje /~ 81 4, 1, 35 | pūrveṇa vikalpe prāpte vacanam /~nitya-grahaṇaṃ vaspaṣṭa- 82 4, 1, 35 | samānasya sabhāva-arthaṃ vacanam /~samāna /~eka /~vīra /~ 83 4, 1, 41 | eva siddhe jñāpana-arthaṃ vacanam, anityaḥ ṣil-lakṣaṇo ṅīṣ 84 4, 1, 55 | lakṣaṇe ca pratiṣedhe prāpte vacanam /~sahanañ-vidyamāna-lakṣaṇas 85 4, 1, 72 | bhavati /~acchandorthaṃ vacanam /~kadrūḥ /~kamaṇḍalūḥ /~ 86 4, 1, 75 | tasmād yañi kr̥te ṅīpi prāpte vacanam etat /~āvaṭyāc ca striyāṃ 87 4, 1, 106| yañi kauśike niyama-arthaṃ vacanam /~gargādiṣu paṭho 'pyantargaṇakāryārthaḥ, 88 4, 1, 107| paṭhyate /~tasya niyamarthaṃ vacanam, āṅgirase yathā syāt /~lohitādikāryārthaṃ 89 4, 1, 108| śivādyaṇo 'pavāda-arthaṃ punar vacanam /~anāṅgirase tu ubhayatra 90 4, 1, 115| bhādramāturaḥ /~ukāra-adeśa-arthaṃ vacanaṃ, pratyayaḥ punar utsargeṇa+ 91 4, 1, 127| ādeśo bhavati /~ādeśa-arthaṃ vacanaṃ, pratyayaś ca pūrveṇa+eva 92 4, 1, 130| samāveśo bhavati /~ārag-vacanam anarthakaṃ, rakā siddhatvāt ? 93 4, 1, 136| siddhaḥ /~actuṣpād-arthaṃ vacanam /~gr̥ṣṭi /~hr̥ṣṭi /~hali /~ 94 4, 1, 171| kausala-ajādayor avr̥ddhārthaṃ vacanam /~kausalyaḥ /~ājādyaḥ /~ 95 4, 1, 175| kambojaḥ /~kambojādibhyo lug-vacanaṃ colādyartham /~colaḥ /~keralaḥ /~ 96 4, 2, 25 | siddhaḥ, i-kārādeśa-artham vacanam /~kasya i-kārādeśo bhavati 97 4, 2, 45 | udātta-artham acittārtham ca vacanam /~khaṇdikānāṃ mamūhaḥ khāṇḍikam /~ 98 4, 2, 45 | tataḥ pūrveṇa+eva añi siddhe vacanaṃ gotravuñ bādhana-artham /~ 99 4, 2, 62 | aṇo nivr̥tty-arthaṃ tarhi vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 100 4, 2, 89 | vakṣyati, tadadeśārthaṃ vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 101 4, 2, 92 | jñāyi iti sākalyārthaṃ śeṣa-vacanam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 102 4, 2, 120| ṭhañi siddhe niyamārthaṃ vacanam, vr̥ddhād eva prācām avr̥ddhān 103 4, 2, 135| vuñi siddhe niyamārthaṃ vacanam /~apadātāv eva manusye manaṣyasthe 104 4, 3, 24 | 4,3.11) iti ṭhañi prāpte vacanaṃ, pakṣe so 'pi bhavati /~ 105 4, 3, 33 | viṣaye /~pūrveṇa kani prāpte vacanam /~saindhavaḥ /~āpakaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 106 4, 3, 64 | etasmin viṣaye /~che prāpte vacanam /~pakṣe so 'pi bhavati /~ 107 4, 3, 71 | dvyacaḥ iti ṭhaki prāpte vacanam /~chandasyaḥ chāndasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 108 4, 3, 93 | manuṣyavuño bādhanārthaṃ vacanam /~takṣaśilādibhyaḥ khalv 109 4, 3, 131| prāpte cha-vidhāna-arthaṃ vacanam /~raivatikīyaḥ /~svapiśīyaḥ /~ 110 4, 3, 134| prakaraṇe tasya iti punar vacanaṃ śaiṣika-nivr̥tty-artham /~ 111 4, 3, 167| yuktavadbhāvena+iṣyate, vacanaṃ tv abhidheyavad eva bhavati /~ 112 4, 3, 168| eva añi siddhe lug-arthaṃ vacanam /~nanu ca yasya+iti ca (* 113 5, 1, 10 | pauruṣeyam /~sarvāṇṇasya vā vacanam /~sārvam, sarvīyam /~puruṣādvadhavikārasamūhatena 114 5, 1, 40 | dvyacaḥ iti nitye yati prāpte vacanam /~putrasya nimittaṃ saṃyogaḥ 115 5, 1, 89 | pūrveṇa vikalpe prāpte vacanam /~dvivarṣo dārakaḥ /~cittavati 116 5, 1, 113| siddhaṣṭhañ ? caure niyamārthaṃ vacanam /~iha mā bhūt, ekāgāraṃ 117 5, 1, 120| apavādaiḥ saha samāveśārthaṃ vacanam /~karmaṇi ca vidhānārthaṃ 118 5, 2, 4 | bhidheye /~khañi prāpte vacanaṃ, pakṣe so 'pi bhavati /~ 119 5, 2, 44 | tayapa ādeśavidhānārthaṃ vacanam /~atha na saṅkhyā, tato 120 5, 2, 60 | pratyayaḥ ? idam eva lug-vacanaṃ jñāpakaṃ tadvidhānasya /~ 121 5, 2, 95 | siddhaḥ ? rasādibhyaḥ punar vacanam anyanivr̥ttyartham, anye 122 5, 2, 95 | dārakaḥ ? prāyikam etad vacanam /~itikaraṇo vivakṣārtho ' 123 5, 2, 102| ca siddhe pratyaye punar vacanam aṇā vakṣyamāṇena bādhā mā 124 5, 2, 128| siddhe pratyaye punar vacanaṃ ṭhanādibādhanārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 125 5, 2, 129| pratyaye kugartham eva+idaṃ vacanam /~vātakī /~atisārakī /~piśācāc 126 5, 2, 130| siddhe sati niyamārthaṃ vacanam, inir eva bhavati, ṭhan 127 5, 2, 131| kṣepe matubbādhanārthaṃ vacanam /~sukha /~duḥkha /~tr̥pra /~ 128 5, 3, 48 | pratyayo bhavati /~svarārtham vacanam /~dvitīyo bhāgaḥ dvitiyaḥ /~ 129 5, 3, 49 | acchandasi viṣaye /~svarārtham vacanam /~pañcamaḥ /~saptamaḥ /~ 130 5, 3, 56 | tiṅo na prāpnoti iti idaṃ vacanam /~sarve ime pacanti iti, 131 5, 3, 57 | 5,3.57:~ dvayor arthayor vacanaṃ dvivacanam vibhaktavyo vibhajyaḥ /~ 132 5, 3, 65 | pratyayayoḥ parataḥ /~idam eva vacanaṃ jñāpakam ajādis adbhāvasya /~ 133 5, 3, 77 | vyavahitād api yathā syād iti vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 134 5, 3, 79 | pūrveṇa ṭhaci vikalpena prāpte vacanam /~bahvaco manusyanāmno ghan 135 5, 4, 1 | lopena+eva siddhe punar vacanam anaimittikārtham /~yasya+ 136 5, 4, 119| samāpadyate /~asañjñārthaṃ vacanam /~unnatā nāsikā asya unnasaḥ /~ 137 5, 4, 139| siddhe lope nityaṅībarthaṃ vacanam /~pādo 'nyatarasyām (*4, 138 6, 1, 17 | siddhe punar ubhayeṣām iti vacanaṃ halādiḥ śeṣam api bādhitvā 139 6, 1, 31 | apare (*7,4.80) ity etad vacanaṃ jñāpakaṃ ṇau kr̥tasthānivadbhāvasya, 140 6, 1, 49 | sidhyarthe kr̥tavakāśaṃ vacanam evaṃ viṣayaṃ na avagāhate /~ 141 6, 1, 101| savarṇadīrghatve r̥ti r̥ vā vacanam /~r̥ti savarṇe parabhūte 142 6, 1, 108| antaraṅge ca aci ir̥tārthaṃ vacanam iti bāhye paścāt sannipatite 143 6, 1, 117| abhāvāt anantaḥpādarthaṃ vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 144 6, 1, 128| savarṇārthamanigarthaṃ ca vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 145 6, 2, 50 | kr̥tsvarabādhanārthaṃ vacanam /~tādau iti kim ? prajalpākaḥ /~ 146 6, 2, 185| svāṅgam (*6,2.177) iti siddhe vacanam abahuvrīhyartham adhruvārtham 147 6, 4, 121| vispaṣṭārtham /~akṅidartham etad vacanam iti anyasyeṭo 'sambhavāt /~ 148 6, 4, 122| trepire /~tarater guṇārthaṃ vacanam /~phalibhajor ādeśādyartham /~ 149 6, 4, 154| sarvasya tr̥śabdasya lopārthaṃ vacanam /~antyasya hi ṭeḥ (*6,4. 150 7, 1, 26 | vaktavyam ? netarācchandasi iti vacanaṃ yogavibhagartham ekatarād 151 7, 1, 56 | nadīsañjñā, tatra nityārthaṃ vacanam /~sūtagrāmaṇīnām iti yadā 152 7, 1, 56 | bhavanti tadartham idaṃ vacanam /~yadā tu sūtaś ca grāmaṇīś 153 7, 2, 19 | 2.15) iti ? niyamārthaṃ vacanam, dhr̥ṣiśasyoḥ vaiyātye eva 154 7, 2, 28 | pratiṣedhe prāpte vikalpārthaṃ vacanam /~ama - abhyāntaḥ, abhyamitaḥ /~ 155 7, 2, 28 | 16) iti pratiṣedhe prāpte vacanam /~saṅghuṣa - saṅghuṣṭau 156 7, 2, 64 | pratiṣedho siddhe niyamārthaṃ vacanam, nigame eva, na bhaṣāyām 157 7, 2, 87 | yuṣmān /~asmān /~ādeśārthaṃ vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 158 7, 3, 8 | tadādividhir bhavati iti etad eva vacanaṃ jñāpakam /~ikārādigrahaṇam 159 7, 3, 47 | iṣyate /~atra nañpūrvāṇām iti vacanam anuvāda eva mandabuddhipratipattyarthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 160 7, 4, 2 | sidhyati iti tadartham etad vacanam /~śāseḥ - aśaśāsat /~r̥ditām - 161 7, 4, 4 | upadhālope kr̥te oḥ puyaṇ vacanaṃ jñāpakaṃ ṇau sthānivadbhāvasya 162 7, 4, 80 | etad eva puyaṇjyapare iti vacanaṃ jñāpakam, advirvacananimitte ' 163 8, 1, 11 | siddhe yat uttareṣu iti vacanaṃ tadvispaṣṭārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 164 8, 1, 19 | āmantritādyudāttatve prāpte vacanam /~samānavākye nighātayuṣmadasmadādeśā 165 8, 1, 56 | nighātapratiṣedhe siddhe vacanam idaṃ niyamārtham, ebhir 166 8, 3, 1 | chandasi bhāṣāyāṃ ca+idaṃ vacanam /~bhavat - he bhoḥ, he bhavan /~ 167 8, 3, 3 | nunāsikavikalpe prāpte nityārthaṃ vacanam /~mahām̐ asi /~mahām̐ indro 168 8, 3, 45 | anuttarapadasthasya iti vacanaṃ jñāpakam isusoḥ pratyayagrahaṇe 169 8, 3, 60 | mīmadanta pitaraḥ /~anādeśārthaṃ vacanam /~ghasir yady apy ādeśaḥ, 170 8, 3, 64 | pariṣiṣikṣati /~abhyāsasya iti vacanam niyamārtham, sthādiṣu eva 171 8, 4, 21 | siddham etad antareṇa api vacanam ? etat tu nāśrayitavyam