Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yacparah 1
yacrr 1
yacyam 1
yad 166
yada 77
yadabhivadyamano 1
yadadhite 1
Frequency    [«  »]
181 upapade
172 tat
171 vacanam
166 yad
161 cet
161 parato
158 etasmin
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yad

    Ps, chap., par.
1 1, 1, 27 | bahiryogopsaṃvyānayoḥ (*1,1.36) /~tyad, tad, yad, etad, idam, adas, eka, 2 1, 1, 45 | lumatā śabdena lupte pratyaye yad-aṅgaṃ, tasya pratyaya-lakṣaṇaṃ 3 1, 2, 4 | JKv_1,2.4:~ sārvadhātukaṃ yad apit tan ṅidvad bhavati /~ 4 1, 3, 3 | dhātvādeḥ samudāyasya yad-antyam hal, tad itsañjñaṃ 5 1, 3, 72 | kriyāphalaṃ pradhāna-bhūtam, yad-artham asau kriyā ārabhyate 6 1, 3, 78 | viśeṣaṇena ātmanepadam uktaṃ tato yad-anyat sa śeṣaḥ /~śeṣāt kartari 7 1, 4, 23 | ity adhikāro veditavyaḥ /~yad ita ūrdhvam anukramiṣyāmaḥ 8 1, 4, 24 | START JKv_1,4.24:~ dhruvaṃ yad apāyayuktam apāye sādhye 9 1, 4, 24 | apāyayuktam apāye sādhye yad avadhibhūtaṃ tat kārakam 10 1, 4, 49 | 1,4.49:~ kartuḥ kriyayā yad āptum iṣṭatamaṃ tat kārakaṃ 11 1, 4, 50 | tena+eva cet prakārena yad anīpsitaṃ yuktaṃ bhavati, 12 1, 4, 68 | astaṃ-gatāni dhanāni /~yad astaṃ gacchati /~avyayam 13 1, 4, 69 | acchagatya /~acchagatam /~yad acchagacchati /~vadatau - 14 1, 4, 69 | acchodya /~acchoditam /~yad acchavacati /~avyayam ity 15 1, 4, 70 | adaḥkr̥tya /~adaḥkr̥tam /~yad adaḥkaroti /~anupadeśe iti 16 1, 4, 90 | mātaram anu /~bhāge - yad atra māṃ prati syāt /~mām 17 1, 4, 91 | bhāgaḥ svīkriyamāṇo 'ṃśaḥ /~yad atra mama abhiṣyat tad dīyatām /~ 18 1, 4, 98 | karmapravacanīya-sañjño bhavati /~yad atra māmadhi kariṣyati /~ 19 2, 1, 4 | adhikr̥taṃ veditavyam /~yad ita ūrdhvam anukramiṣyāmaḥ, 20 2, 1, 6 | arthaḥ /~yathā /~yathā-arthe yad avyayaṃ vartate tat samasyate /~ 21 2, 1, 11 | ayam adhikāro veditavyaḥ /~yad ita ūrdhvam anukramiṣyāmaḥ, 22 2, 2, 21 | ubhayatra-vibhāśeyam /~yad amā+eva tulyavidhānam upapadaṃ 23 2, 2, 26 | dakṣiṇasyāś ca pūrvasyāś ca diśor yad-antarālaṃ dakṣiṇa-pūrvā 24 2, 2, 26 | aindryāś ca kauberyāś ca ciśor yad-antarālam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 2, 3, 1 | adhikāro 'yaṃ veditavyaḥ /~yad ita ūrdhvam anukramiṣyāmaḥ, 26 2, 3, 17 | na tvā śr̥gālaṃ manye /~yad etad aprāṇiṣviti tad anāvādiṣviti 27 2, 3, 49 | 49:~āmantrita-prathamāyā yad ekavānaṃ, tat sambuddhi- 28 2, 4, 19 | etad adhikr̥taṃ viditavyam, yad ita ūrdhvam anukramiṣyāmas 29 3, 1, 123| chandasi viṣaye nipātyante /~yad iha lakṣaṇena anupapannaṃ 30 3, 2, 10 | śarīrāvasthā yauvanādir vayaḥ /~yad udyamanaṃ kriyamāṇaṃ sambhāvyamānaṃ 31 3, 2, 36 | caitat /~evaṃ nāma guptā yad aparihārya-darśanaṃ sūryam 32 3, 2, 126| yaḥ kampate so 'śvatthaḥ /~yad utplavate tal laghu /~yan 33 3, 3, 155| ayadi iti kim ? sambhāvayāmi yad bhuñjīta bhavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 3, 3, 168| tumuno 'pavādaḥ /~kālo yad bhuñjīta bhavān /~samyo 35 3, 3, 168| bhuñjīta bhavān /~samyo yad bhuñjīta bhavān /~velā yad 36 3, 3, 168| yad bhuñjīta bhavān /~velā yad bhuñjīta bhavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 3, 4, 23 | vihito 'pi pratiṣidyate /~yad ayaṃ bhuṅkte tataḥ pacati /~ 38 3, 4, 23 | ayaṃ bhuṅkte tataḥ pacati /~yad ayam adhīte tataḥ śete /~ 39 3, 4, 23 | śete /~anākāṅkṣe iti kim ? yad ayaṃ bhuktvā vrajati adhīte 40 3, 4, 77 | sthānitvena adhikriyate /~yad iti ūrdhvam anukramiṣyāmaḥ 41 4, 1, 3 | 4,1.3:~ adhikāro 'yam /~yad iti ūrdhvam anukramiṣyāmaḥ 42 4, 1, 14 | upasarjane pratiṣedhaṃ karoti /~yad iti ūrdhvam anukramiṣyāmo ' 43 4, 1, 54 | grahaṇam anuvartate /~svāṅgaṃ yad upasarjanam asaṃyogopadhaṃ 44 4, 1, 94 | bhavati /~tato 'striyām /~yūni yad uktaṃ tat striyāṃ na bhavati /~ 45 4, 1, 134| etad apekṣate /~pitr̥ṣvasur yad uktaṃ tan mātr̥ṣvasur api 46 4, 1, 162| 1.162:~ pautraprabhr̥ti yad apatyaṃ tad gotra-sañjñaṃ 47 4, 1, 162| śabdatvād apatya-śabdasya yad apatyaṃ tad apekṣayā pautra- 48 4, 1, 163| vipariṇamyate pautra-prabhr̥ter yad apatyam iti /~tena caturthādārabhya 49 4, 2, 7 | yathāvihitaṃ pratyayo bhavati, yad dr̥ṣṭaṃ sāma cet tad bhavati /~ 50 4, 2, 57 | praharaṇaṃ cet bhavati /~yad asyām iti nirdiṣṭaṃ krīḍā 51 4, 2, 67 | prathamāsamartham asti cet tad bhavati yad asmin iti nirdiṣṭaṃ deśaś 52 4, 3, 38 | māthuraḥ /~rāṣṭriyaḥ /~nanu ca yad yatra kr̥taṃ jātam api tatra 53 4, 3, 47 | yathāvihitaṃ pratyayo bhavati, yad deyam r̥ṇaṃ cet tad bhavati /~ 54 4, 3, 71 | bhavavyākhyānayor arthayoḥ yad aṇau pratyayau bhavataḥ /~ 55 4, 3, 160| sarvatra gorajādi-prasaṅge yad asty eva, mayḍviṣaye tu 56 4, 4, 76 | prāsaṅgyaḥ /~rathasītāhalebhyo yad vidhau iti tad anatavidhy- 57 4, 4, 77 | dhuro yaḍ-ḍhakau || PS_4,4.77 ||~ _____ 58 4, 4, 91 | na+etad asti /~dharmaṃ yad anuvartate tad dharmād anapetam 59 4, 4, 91 | arthaḥ /~rathasītāhalebhyo yad vidhau iti tad antavidhir 60 4, 4, 116| artham idaṃ yāvatā sāmānyena yad vihita eva ? ghacchau ca (* 61 4, 4, 140| pratyayaḥ /~vasuśabdād api yad vaktavyaḥ /~hasto pr̥ṇasva 62 5, 1, 47 | abhisambadhyate /~tatra yad adhamarṇena uttamarṇāya 63 5, 1, 59 | paṅktyādayaḥ śabdā nipātyante /~yad iha lakṣaṇena anupapannaṃ 64 5, 1, 78 | kālāt ity adhikāraḥ /~yad ita ūrdhvam anukramiṣyāmaḥ 65 5, 1, 111| prāsādārohaṇīyam /~svargādibhyo yad vaktavyaḥ /~svargaḥ prayojanam 66 5, 2, 120| nighātikātāḍanādinā dīnārādiṣu rūpaṃ yad utpadyate tad āhatamn ity 67 5, 3, 99 | JKv_5,3.99:~ jīvikārthaṃ yad apaṇyam tasminn abhidheye 68 5, 4, 5 | svārthe kan iti /~tatra yad etad ucyate, evaṃ hi sūtram 69 5, 4, 55 | brāhmanebhyo deyam iti yad vijñātam, tad yadā teṣā 70 5, 4, 107| anaḍuḥ /~diś /~dr̥ś /~uatur /~yad /~tad /~jarāyā jaraśca /~ 71 5, 4, 109| uttarapadaviśeṣaṇam /~annantaṃ yad napuṃsakaṃ tadantād avyayībhāvāt 72 6, 1, 1 | veditavyam /~ita uttaraṃ yad vakṣyāmaḥ prāk saṃprasāraṇavidhānāt 73 6, 1, 4 | 4:~ dve iti prathamantaṃ yad anuvartate tad arthād iha 74 6, 1, 36 | nipātanāt /~indraś ca viṣṇo yad apaspr̥dhethām /~apaspardhethām 75 6, 1, 49 | prayojanam annam /~tasya yad dānaṃ tat pāralaukikam, 76 6, 1, 56 | svatantrasya prayojakaḥ, tato yad bhayam, sa yasya bhayasya 77 6, 1, 72 | etasmat sūtrād ita uttaraṃ yad vakṣyāmaḥ saṃhitāyām ity 78 6, 1, 84 | etasmāt sūtrāt iti uttaraṃ yad vakṣyāmas tatra pūrvasya 79 6, 1, 89 | ity etasmin ūṭhi ca pūrvaṃ yad avarṇaṃ tataś ca paro yo ' 80 6, 1, 100| ca anuvartate /~ḍācparaṃ yad amreditaṃ tasmin pūrvasya 81 6, 1, 115| paṭhanti, te saṃhitāyām iha yad ucyate tasya sarvasya pratiṣedhaṃ 82 6, 1, 121| yadrudrebhyo 'vapathāḥ /~nipātair yad-yadi-hanta iti nighātaḥ 83 6, 1, 135| iti yāvat /~ita uttaraṃ yad vakṣyāmastatra suṭ iti , 84 6, 1, 157| prāyaścittam /~prāyaścittiḥ /~yad uktaṃ prāyasya citicittayoḥ 85 6, 1, 158| vibhaktir nimittamāmaḥ, tasya yad udāttatvaṃ tanaprasvareṇa 86 6, 1, 169| nityasamāsād anyatrānityasamāse yad uttarapadam antodāttam ekācca 87 6, 1, 182| aṅ kruṅ kr̥d ity etebhyo yad uktaṃ tan na bhavati /~gavā, 88 6, 1, 182| sau prathamaikavacane yad avarṇāntaṃ tasya grahaṇam /~ 89 6, 1, 188| lasārvadhātukagrahaṇaṃ yad anuvartate tad aci aniṭi 90 6, 1, 214| dvyanubandhakatvāt ṇyato yad grahaṇena grahaṇaṃ na asti 91 6, 2, 15 | vartate /~tad dhi hitaṃ yad āyatyaṃ prītiṃ karoti /~ 92 6, 2, 64 | adhikr̥tam /~ita uttaraṃ yad vakṣyāmaḥ tatra pūrvapadasya 93 6, 2, 65 | uttarakālaṃ śarīrapūṣṭyarthaṃ yad dīyate haraṇam iti tad ucyate /~ 94 6, 2, 92 | adhikr̥tam /~ita uttaraṃ yad vakṣyāmas tatra pūrvapadasya 95 6, 2, 111| uttarapadādiḥ ity etad adhikr̥tam /~yad ita ūrdhvam anukramiṣyāma 96 6, 2, 119| START JKv_6,2.119:~ yad ādyudāttaṃ dvyac uttarapadaṃ 97 6, 2, 138| śiteḥ uttarapadaṃ nityaṃ yad abahvaj bhasacchabdavarjitaṃ 98 6, 2, 143| 143:~antaḥ ity adhikāraḥ /~yad ita ūrdhvam anukramiṣyāmas 99 6, 3, 1 | adhikr̥tam veditavyam /~yad iti ūrdhvam anukramiṣyāmo ' 100 6, 3, 44 | aṅī ca nadī ṅyantaṃ ca yad ekac /~brahamabandhūtarā, 101 6, 3, 49 | dvi aṣṭan tri ity eteṣāṃ yad uktaṃ tadvibhāṣa bhavati /~ 102 6, 3, 50 | hr̥dayasya hr̥l lekha-yad-aṇ-lāseṣu || PS_6,3.50 ||~ _____ 103 6, 3, 82 | priyasahakr̥tvā iti iha bahuvrīhau yad uttarapadaṃ tat paraḥ sahaśabdo 104 6, 3, 86 | vedaḥ, tadadhyayanārthaṃ yad vrataṃ tad api brahma, tac 105 6, 3, 114| saṃhitāyām ity ayam adhikāraḥ /~yad iti ūrdhvam anukramiṣyāmaḥ 106 6, 3, 139| sakr̥dgatau vipratiṣedhe yad bādhitaṃ tadbādhitam eva 107 6, 4, 1 | āsaptamādhyāyaparisamāpteḥ /~yad ita ūrdhvam anukramiṣyāmaḥ 108 6, 4, 2 | 4.2:~ aṅgāvayavād dhalo yad uttaraṃ samprasāraṇam tadantasya 109 6, 4, 22 | asiddhavat ity ayam adhikāraḥ /~yad ita ūrdhvam anukramiṣyāmaḥ 110 6, 4, 22 | viṣayanirdeśaḥ /~ābhasaṃśabdanād yad ucyate tatra kartavye /~ 111 6, 4, 46 | 6,4.69) iti prāg etasmād yad ita ūrdhvam anukramiṣyāmaḥ 112 6, 4, 74 | māṅyoge luṅlaṅlr̥ṅkṣu yad uktaṃ tan na bhavati /~ 113 6, 4, 101| sakr̥dgatau vipratiṣedhena yad badhitaṃ tad bādhitam eva 114 6, 4, 129| ā adhyāyaparisamāapteḥ /~yad ita ūrdhvam anukamiṣyāmaḥ 115 6, 4, 163| START JKv_6,4.163:~ ekāc yad bhasañjñākaṃ tad iṣṭhemeyassu 116 7, 1, 50 | sakr̥dgatau vipratiṣedhe yad bādhitaṃ tad bādhitam eva 117 7, 1, 74 | phalāya iti ? samānāyāmākr̥tau yad bhāṣītpuṃskaṃ tulye pravr̥ttinimatte 118 7, 1, 74 | uadyogād abhidheyam api yad napuṃsakaṃ tad api bhāṣitapuṃsakam /~ 119 7, 1, 77 | sakr̥dgatau vipratiṣedhe yad bādhitaṃ tad bādhitam eva 120 7, 1, 95 | tr̥jvad bhavati /~tr̥jantasya yad rūpaṃ tadasya bhavati ity 121 7, 2, 16 | jñāpanārtham etat /~jñāpayati - yad upādher vibhāṣā tad upādheḥ 122 7, 2, 34 | vikasta - uttānāyā hr̥dayaṃ yad vikastam /~vikasitam iti 123 7, 2, 102| tye /~tad - saḥ, tau, te /~yad - yaḥ, yau, ye /~etad - 124 7, 3, 8 | śvādeḥ aṅgasya iñi parato yad uktaṃ tana bhavati /~śvabhastrasya 125 7, 3, 14 | api grahaṇe siddhe bhedena yad ubhayor upādānaṃ tat sambandhabhedapratipattyartham /~ 126 7, 3, 17 | aṅgasya saṅkhyāyāḥ paraṃ yad uttarapadaṃ tasya acāmāder 127 7, 3, 22 | indraśabdasya parasya yad uktam tan na bhavati /~saumendraḥ /~ 128 7, 3, 23 | dirghād uttarasya varuṇasya yad uktaṃ tan na bhavati /~aindrāvaruṇam /~ 129 7, 3, 34 | ācamivarjitasya ciṇi kr̥ti ca ñṇiti yad uktaṃ tan na bhavati /~kiṃ 130 7, 3, 35 | etayoḥ ciṇi kr̥ti ca ñṇiti yad uktaṃ tan na bhavati /~ajani /~ 131 7, 3, 47 | 7,3.48) ity eva siddhe yad iha grahaṇaṃ tadupasarjanārtham /~ 132 7, 3, 66 | eva+iṣyate, daśarātrasya yad daśamamahaḥ /~anyatra avivācyam 133 7, 3, 88 | kasmān na bhavati ? jñāpakāt, yad ayaṃ bobhūtu iti guṇābhāvārthe 134 7, 3, 113| yāḍ āpaḥ || PS_7,3.113 ||~ _____ 135 7, 4, 35 | avarṇāntasya aṅgasya kyaci yad uktaṃ tan na bhavati /~kiṃ 136 7, 4, 58 | START JKv_7,4.58:~ yad etat prakrāntaṃ sani mīmā 137 7, 4, 58 | adhyāyaparisamāpteḥ /~ita uttaraṃ yad vakṣyāmaḥ abhyāsasya ity 138 7, 4, 58 | abhyāsalopaś ca, ity evam siddhe yad atragrahanam iha akriyate, 139 7, 4, 59 | abhyāsasya anaci /~abhyāsasya yad ucyate anaci tad bhavati 140 7, 4, 93 | jātīyakānām ittvam iti /~yad ayaṃ tad bādhanārthaṃ samratyādīnām 141 8, 1, 1 | veditavyam /~ita uttaraṃ yad vakṣyāmaḥ padasya (*8,1. 142 8, 1, 3 | anudāttaṃ ca tad bhavati yad āmreḍitasañjñam /~bhuṅkte 143 8, 1, 4 | nitye cārthe vipsāyāṃ ca yad vartate tasya dve bhavataḥ /~ 144 8, 1, 14 | JKv_8,1.14:~ yo ya ātmā, yad yadātmīyam, tattad, yathāsvam, 145 8, 1, 16 | adhikāraḥ prāgapadāntādhikārāt /~yad ita ūrdhvam anukramiṣyāmaḥ 146 8, 1, 17 | 8,1.69) ity etasmāt /~yad iti ūrdhvam anukramiṣyāmaḥ 147 8, 1, 18 | pādaparisamāpteḥ /~ita uttaraṃ yad vakṣyāmaḥ anudāttaṃ sarvam 148 8, 1, 23 | iti vartate /~dvitīyāyā yad ekavacanaṃ tad antayoḥ yuṣmadasmadoḥ 149 8, 1, 30 | nipātair yad-yadi-hanta-kuvin-nec-cec- 150 8, 1, 41 | bhavati /~kaśca śeṣaḥ ? yad anyat pūjāyāḥ /~kaṭam aho 151 8, 1, 56 | yad-dhi-tuparaṃ chandasi || 152 8, 1, 66 | etan na aśrīyate /~tasmād yad vr̥ttād uttaraṃ tiṅantaṃ 153 8, 1, 66 | juhumaḥ /~yadriyaṅ vāyurvāti yad vāyuḥ pavate /~pañcamīnirdeśe ' 154 8, 1, 68 | prapacati /~yaddāruṇaṃ pacati /~yad dāruṇaṃ prapacati /~tiṅṅatiṅaḥ (* 155 8, 2, 1 | ā adhyāyaparisamāpteḥ /~yad ita ūrdhvam anukramiṣyāmaḥ 156 8, 2, 7 | samādhimāhuḥ /~ahan iti ruvidhau yad upādīyate prathamaikavacanāntam 157 8, 2, 83 | prayuṅkte, tatra aśūdraviṣaye yad vākyaṃ vartate tasya ṭeḥ 158 8, 2, 84 | JKv_8,2.84:~ dūrād dhūte yad vākyaṃ vartate tasya ṭeḥ 159 8, 2, 85 | JKv_8,2.85:~ haiheprayoge yad vākyaṃ vartate tatra haihayoḥ 160 8, 2, 86 | āyuṣmānedhi devadatta /~tad anena yad etad ucyate, sarva eva plutaḥ 161 8, 2, 94 | āviṣkaraṇam /~tatra nigr̥hyānuyoge yad vākyaṃ vartate tasya ṭeḥ 162 8, 2, 99 | grahaṇam /~pratiśravaṇe yad vākyaṃ vartate tasya ṭeḥ 163 8, 2, 108| utaram ādhyāyaparisamāpteḥ yad vakṣyāmaḥ saṃhitāyām ity 164 8, 3, 2 | etad adhikr̥taṃ veditavyam, yad ita ūrdhvam anukramiṣyāmas 165 8, 3, 57 | veditavyam /~ita uttaraṃ yad vakṣyāmaḥ, iṇaḥ kavargāc 166 8, 4, 8 | darbhavāhaṇam /~vāhane yad āropitam uhyate tad āhitam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL