Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paratastugagamo 1
parati 1
paratipadikad 1
parato 161
paratotakah 1
paratra 1
paratvac 1
Frequency    [«  »]
171 vacanam
166 yad
161 cet
161 parato
158 etasmin
155 striyam
154 sañjña
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

parato

    Ps, chap., par.
1 1, 3, 92 | etebhyo dhatubhyaḥ sye sani ca parato parasmaipadaṃ bhavati /~ 2 1, 4, 5 | iyaṅ-uvaṅ-sthānau āmi parato nadīsañjñau na bhavataḥ /~ 3 1, 4, 6 | ṅiti va vidhīyate /~ṅiti parato hrasvaś ca yvoḥ sambandhī 4 1, 4, 13 | ādi śabda-rūpaṃ pratyaye parato 'ṅgasañjñaṃ bhavati /~kartā /~ 5 1, 4, 19 | rūpaṃ matv-arthe pratyaye parato bhasañjñaṃ bhavati /~udaśvitvān 6 1, 4, 72 | vibhāṣeyam /~tiraḥ-śabdaḥ karotau parato vibhāṣā gati-sañjño bhavati /~ 7 2, 4, 37 | JKv_2,4.37:~ luṅi sani ca parato 'do ghasl̥ ādeśo bhavati /~ 8 2, 4, 40 | START JKv_2,4.40:~ liṭi parato 'do 'nyatarasyāṃ ghasl-ādeśo 9 2, 4, 44 | vikalpa ucyate /~ātmanepadeṣu parato hano luṅy anyatarasyāṃ vadha 10 2, 4, 48 | JKv_2,4.48:~ iṅaś ca sani parato gamir ādeśo bhavati /~adhijigāṃsate, 11 2, 4, 56 | ādeśo bhavaty ārdhadhātuke parato ghañapau varjayitvā /~pravayaṇīyaḥ /~ 12 2, 4, 79 | uttarasya sicaḥ ta-thāsoḥ parato vibhāṣā lug bhavati /~atata, 13 3, 1, 33 | ekam eva /~tasmin luṭi ca parato dhātor yathā-saṅkhyaṃ syatāsī 14 3, 1, 35 | ām pratyayo bhavati liṭi parato 'mantra-viṣaye /~kāsāñ-cakre /~ 15 3, 1, 38 | nidrākṣaye, etebhyo liṭi parato 'nyatarasyām ām pratyayo 16 3, 1, 61 | etebhyaḥ parasya cleḥ taśabde parato 'nyatarasyāṃ ciṇ-ādeśo bhavati /~ 17 3, 1, 67 | bhāvakarma-vācini sārvadhātuke parato dhatoḥ yak pratyayo bhavati /~ 18 3, 1, 68 | kartr̥-vācini sārvadhātuke parato dhātoḥ śap pratyayao bhavati /~ 19 3, 2, 55 | bhavati,~ [#223]~ tasmiṃśca parato hanteḥ ṭilopo ghatvaṃ ca 20 4, 1, 133| pitr̥ṣVasuḥ apatya-pratyaye ḍhaki parato lopo bhavati /~paitr̥ṣvaseyaḥ /~ 21 5, 3, 6 | diśīye dakārādau pratyaye parato 'nyatarasyām /~sarvadā /~ 22 5, 3, 29 | bhavati astāter arthe /~parato vasati /~parta āgataḥ /~ 23 5, 3, 29 | vasati /~parta āgataḥ /~parato ramaṇīyam /~parastād vasati /~ 24 5, 3, 41 | ucyate /~avarasya astātau parato vibhāṣā av ity ayam ādeśo 25 6, 1, 8 | START JKv_6,1.8:~ liṭi parato 'nabhyāsasya dhātor avayavasya 26 6, 1, 11 | START JKv_6,1.11:~ caṅi parato 'nabhyāsasya dhātor avayavasya 27 6, 1, 12 | ca /~hanter aci pratyaye parato dve bhavataḥ, abhyāsasya 28 6, 1, 12 | ca abhyāsasya /~pāṭer aci parato dve bhavato ṇiluk ca bhavati /~ 29 6, 1, 17 | vacyādīnāṃ grahyādīnāṃ ca liṭi parato 'bhyāsasya samprasāraṇaṃ 30 6, 1, 32 | sanpare caṅpare ca nau parato hvaḥ saṃprasāraṇaṃ bhavati /~ 31 6, 1, 37 | rayiśabdasya chandasi viṣaye matau parato bahulaṃ samprasāraṇaṃ bhavati /~ 32 6, 1, 38 | samprasāraṇam iti anuvartate /~liṭi parato vayo yakārasya samprasāraṇaṃ 33 6, 1, 39 | vayo yakārasya kiti liṭi parato vakārādeśo bhavati anyatarasyām /~ 34 6, 1, 57 | dhātoḥ hetubhaye 'rthe ṇau parato nityamakārādeśo bhavati /~ 35 6, 1, 59 | r̥kāropadhasya jñalādāvakiti pratyaye parato 'nyatarasyām amāgamo bhavati /~ 36 6, 1, 66 | adhātośca vakārayakārayoḥ vali parato lopo bhavati /~div - didivān, 37 6, 1, 71 | JKv_6,1.71:~ piti kr̥ti parato hrasvāntasya dhātoḥ tugāgamo 38 6, 1, 79 | āv, sa yakārādau pratyaye parato bhavati /~bābhravyaḥ /~māṇḍavyaḥ /~ 39 6, 1, 79 | adhvaparimāṇe ca /~goryūtau parato vāntādeśo vaktavyaḥ /~gavyūtimātram 40 6, 1, 80 | tasya yakārādau pratyaye parato vāntādeśo bhavati /~lavyam /~ 41 6, 1, 101| vaktavyam /~lṭti savarṇe parato lr̥ bhavati iti vaktavyam /~ 42 6, 1, 106| chandasi viṣaye jasi ca ici ca parato pūrvasavarnadīrgho na 43 6, 1, 120| ca ati kavargadhakārapare parato yajusi viṣaye eṅ prakr̥tyā 44 6, 1, 121| avapathāḥśabde 'nudātte akārādau parato yajuṣi viṣaye eṅ prakr̥tyā 45 6, 1, 122| chandasi bhāṣāyāṃ ca ati parato goḥ eṅ prakr̥tyā bhavati 46 6, 1, 124| 124:~ indraśabdasthe aci parato gornityam avaṅ ādeśo bhavati /~ 47 6, 1, 132| tasya saṃhitāyāṃ viṣaye hali parato lopo bhavati /~eṣa dadāti /~ 48 6, 1, 167| JKv_6,1.167:~ caturaḥ śasi parato 'nta udātto bhavati /~caturaḥ 49 6, 1, 188| ajādavaniṭi lasārvadhātuke parato 'nyatarasyām ādir udātto 50 6, 1, 190| avidyamānodātte ca lasārvadhātuke parato 'bhyastānām ādir udātto 51 6, 1, 194| START JKv_6,1.194:~ ṇamuli parato 'nyatarasyām ādir udātto 52 6, 1, 212| ca /~ṅe ity etasmiṃś ca parato yuṣmadasmadoḥ ādir udātto 53 6, 2, 50 | tuśabdavarjite niti kr̥ti parato gatir anantaraḥ prakr̥tisvaro 54 6, 2, 174| pūrvam udāttaṃ bhavati kapi parato nañsuhyāṃ paraṃ bahuvrīhau 55 6, 3, 36 | START JKv_6,3.36:~ kyaṅi parato mānini ca stiryā bhāṣitapuṃskād 56 6, 3, 43 | gotra mata hata ity eteṣū parato bhāṣitapuṃskat paro yo ṅīpratyayas 57 6, 3, 44 | nadyāḥ śeṣasya ghādiṣu parato hrasvo bhavati anyatarasyām /~ 58 6, 3, 46 | uttarapade jātīye ca pratyaye parato mahataḥ ākārādeśo bhavati /~ 59 6, 3, 64 | JKv_6,3.64:~ tvapratyaye parato ṅyāpoḥ bahulaṃ hrasvo bhavati /~ 60 6, 3, 119| START JKv_6,3.119:~matau parato bahvaco 'jirādivarjitasya 61 6, 3, 134| gr̥hyate /~igantaraya suñi parato mantraviṣaye dīrgho bhavati /~ 62 6, 4, 3 | āgatanuṭkaṃ gr̥hyate /~tasmin parato 'ṅgasya dīrgho bhavati /~ 63 6, 4, 7 | nāntasya aṅgasya upadhāyāḥ nāmi parato dīrgho bhavati /~pañcānām /~ 64 6, 4, 8 | 4.8:~ sarvanāmasthāne ca parato 'sambuddhau nopadhāyāḥ dīrgho 65 6, 4, 11 | bhavati sarvanāmasthāne parato 'sambuddhau /~ap - āpaḥ /~ 66 6, 4, 15 | dīrgho bhavati kvipratyaye parato jhalādau ca kṅiti /~praśān /~ 67 6, 4, 20 | ayam ādeśo bhavati kvau parato 'nunāsike jhalādau ca kṅiti /~ 68 6, 4, 21 | rephāduttarayoḥ chvorlopo bhavati kvau parato jhalādau kṅiti ca parataḥ /~ 69 6, 4, 27 | bhāvakaranavācini ghañi parato rañjeḥ upadhāyā nakārasya 70 6, 4, 33 | 6,4.33:~ bhañjeś ca ciṇi parato vibhāṣā nakāralopo bhavati /~ 71 6, 4, 34 | upadhāyā ikārādeśo bhavati aṅi parato halādau ca kṅiti /~anvaśiṣat, 72 6, 4, 39 | START JKv_6,4.39:~ ktici parato 'nudāttopadeśādīnām anunāsikalopaḥ 73 6, 4, 43 | yakārādau kṅiti pratyaye parato janasanakhanām ākāra ādeśo 74 6, 4, 44 | JKv_6,4.44:~ tanoteḥ yaki parato vibhāṣā ākāra ādeśo bhavati /~ 75 6, 4, 52 | 6,4.52:~ niṣṭhāyāṃ seṭi parato ṇerlopo bhavati /~kāritam /~ 76 6, 4, 56 | START JKv_6,4.56:~ lyapi parato laghupūrvād varṇād uttarasya 77 6, 4, 57 | āpa uttarasya ṇerlyapi parato vibhāṣā ayādeśo bhavati /~ 78 6, 4, 71 | luṅ laṅ lr̥ṅ ity eteṣu parato 'ṅgasya aḍāgamo bhavati, 79 6, 4, 82 | tadantasya aṅgasya anekāco 'ci parato yaṇādeśo bhavati /~ninyatuḥ /~ 80 6, 4, 83 | aṅgasya anekācaḥ ajādau supi parato yaṇādeśo bhavati /~khalapvau /~ 81 6, 4, 84 | varṣābhū ity etasya ajādau supi parato yaṇādeśo bhavati /~varṣābhvau /~ 82 6, 4, 87 | asaṃyogapūrvasya ajādau sārvadhātuke parato yaṇādeśo bhavati /~juhvati /~ 83 6, 4, 94 | JKv_6,4.94:~ khacpare ṇau parato hrasvo bhavati aṅgasya upadhāyāḥ /~ 84 6, 4, 121| 6,4.121:~ thali ca seṭi parato 'nādeśādeḥ aṅgasya ekahalmadhyagatasya 85 6, 4, 150| taddhitayakārasya upadhāyāḥ īti parato lopo bhavati /~gārgī /~vātsī /~ 86 6, 4, 153| uttarasya chasya bhasya taddhite parato lug bhavati /~bilvā yasyāṃ 87 6, 4, 163| rājanyamanuṣyayuvānaḥ /~ake pratyaye parato rājanya manuṣya yuvan ity 88 6, 4, 170| mapūrvaḥ an avarmaṇo 'ṇi parato 'patye 'rthe na prakr̥tyā 89 6, 4, 174| iti sarayū ity etasya aṇi parato yūśabdasya va ity ādeśo 90 7, 1, 43 | etasya enam ity etasmin parato makāralopo nipātyate vakārasya 91 7, 1, 51 | aṅgānām ātmaprītiviṣaye kyaci parato 'sugāgamo bhavati /~aśvasyati 92 7, 1, 59 | JKv_7,1.59:~ śe pratyaye parato mucādīnam numāgamo bhavati /~ 93 7, 1, 63 | śabliḍvarjite 'jādau pratyaye parato numāgamo bhavati /~ārambhayati /~ 94 7, 1, 67 | upasargādeva labheḥ khalghañoḥ parato numāgamo bhavati, na anyatra /~ 95 7, 1, 70 | añcateśca sarvanāmasthāne parato numāgamo bhavati /~bhavatu - 96 7, 1, 71 | asamāse sarvanāmasthāne parato numāgamo bhavati /~yuṅ, 97 7, 1, 72 | jhalantasya ca sarvanāmasthāne parato numāgamo bhavati /~udaśvinti /~ 98 7, 1, 75 | tr̥tīyādiṣu ajādiṣu vibhaktiṣu parato 'naṅ ity ayam ādeśo bhavati, 99 7, 1, 81 | ity etayoḥ śatuḥ śīnadyoḥ parato nityaṃ numāgamo bhavati /~ 100 7, 1, 83 | svatavas ity eteṣāṃ sau parato numāgamo bhavati chandasi 101 7, 1, 89 | ity etasya sarvanāmasthāne parato 'suṅ ity ayam ādeśo bhavati /~ 102 7, 2, 5 | iḍādau sici parasmaipade parato vr̥ddhir na bhavati /~graha - 103 7, 2, 6 | iḍādau sici parasmaipadapare parato yibhāṣā vr̥ddhir na bhavati /~ 104 7, 2, 7 | iḍādau sici parasmaipadapare parato vibhāṣā vr̥ddhir na bhavati /~ 105 7, 2, 56 | udito dhātoḥ ktvāpratyaye parato iḍāgamo bhavati /~śamu - 106 7, 2, 82 | START JKv_7,2.82:~ āne parato 'ṅgasyātaḥ mugāgamo bhavati /~ 107 7, 2, 88 | prathamāyāś ca dvivacane parato bhāṣāyāṃ viṣaye yuṣmadasmadoḥ 108 7, 2, 93 | yuṣmadasmadoḥ maparyantasya jasi parato yūya vaya ity etāv ādeśau 109 7, 2, 117| taddhite ñiti ṇiti ca pratyaye parato 'ṅgasya acām ādeḥ acaḥ sthāne 110 7, 2, 118| 2.118:~ kiti ca taddhite parato 'ṅgasyācām ādeḥ acaḥ sthāne 111 7, 3, 8 | 3.8:~ śvādeḥ aṅgasya iñi parato yad uktaṃ tana bhavati /~ 112 7, 3, 70 | 70:~ ghusañjñakānāṃ leṭi parato lopo bhavati /~dadhadratnāni 113 7, 3, 71 | okārāntasya aṅgasya śyani parato lopo bhavati /~śo - niśyati /~ 114 7, 3, 76 | kramaḥ parasmaipadapare śiti parato dīrgho bhavati /~krāmati, 115 7, 3, 81 | mīnāter aṅgasya śiti pratyaye parato hrasvo bhavati nigamaviṣaye /~ 116 7, 3, 102| anuvartate /~supi ca yañādau parato 'kārāntasya aṅgasya dīrgho 117 7, 3, 103| bahuvacane jhalādau supi parato 'kārāntasya aṅgasya ekārādeśo 118 7, 3, 104| START JKv_7,3.104:~ osi parato 'kārāntasya aṅgasya ekārādeśo 119 7, 3, 109| START JKv_7,3.109:~ jasi parato hrasvāntasya aṅgasya guṇo 120 7, 3, 111| ghyantasyāṅgasya ṅiti pratyaye parato guṇo bhavati /~agnaye /~ 121 7, 4, 9 | 9:~ dayater aṅgasya liṭi parato digi ity ayam ādeśo bhavati /~ 122 7, 4, 11 | etasya, ̄kārāntānāṃ ca liṭi parato guṇo na bhavati /~r̥ccha - 123 7, 4, 12 | ity eteṣāṃ aṅgānāṃ liṭi parato hrasvo bhavati /~śr̥̄ - 124 7, 4, 13 | JKv_7,4.13:~ ke pratyaye parato 'ṇo hrasvo bhavati /~jñakā 125 7, 4, 14 | JKv_7,4.14:~kapi pratyaye parato 'ṇo hrasvo na bhavati /~ 126 7, 4, 16 | r̥varṇāntānāṃ dr̥śeś ca aṅi parato guṇo bhavati /~śakalāṅguṣṭhako ' 127 7, 4, 24 | uttarasya liṅi yakārādau kṅiti parato hrasvo bhavati /~udiyāt /~ 128 7, 4, 25 | asārvadhātukayakāre ca kṅiti parato 'jantasya aṅgasya dīrgho 129 7, 4, 26 | JKv_7,4.26:~cvipratyaye parato 'jantasya aṅgasya dīrgho 130 7, 4, 27 | asārvadhātuke yakāre cvau ca parato rīṅ ity ayam ādeśo bhavati /~ 131 7, 4, 28 | yakārādau asārvadhātuke parato raṅ ity ayam ādeśo bhavati /~ 132 7, 4, 29 | saṃyogādīnām r̥kārāntānāṃ yaki parato ligi ca yakārādau asārvadhātuke /~ 133 7, 4, 39 | ity eteṣām aṅgānāṃ kyaci parato lopo bhavati r̥ci viṣaye /~ 134 7, 4, 53 | yakārādau ivarṇādau ca parato dīdhīvevyoḥ lopo bhavati /~ 135 7, 4, 68 | JKv_7,4.68:~ vyarther liṭi parato 'bhyāsasya samprasāraṇaṃ 136 7, 4, 79 | START JKv_7,4.79:~ sani parato 'kārāntābhyāsasya ikārādeśo 137 7, 4, 93 | 93:~ laghuni dhātvakṣare parato yo 'bhyāsaḥ tasya caṅpare 138 8, 1, 71 | vartate /~tiṅante udāttavati parato gatiranudātto bhavati /~ 139 8, 2, 3 | tantreṇa+uccāritam /~atha ne parato yat prāpnoti tasmin kartavye 140 8, 2, 9 | bhavati, yavādibhyas tu parato na bhavati /~makārāntāt 141 8, 2, 21 | 8,2.21:~ ajādau pratyaye parato gro rephasya vibhāṣā lakārādeśo 142 8, 2, 22 | tasya ghaśabde aṅkaśabde ca parato vibhāṣā lakāra ādeśo bhavati /~ 143 8, 2, 26 | uttarasya sakārasya jhali parato lopo bhavati abhitta /~abhitthāḥ /~ 144 8, 2, 29 | ante yaḥ saṃyogaḥ, jhali parato yaḥ saṃyogaḥ, tadādyoḥ 145 8, 2, 75 | dakārāntasya dhātoḥ padasya sipi parato ruḥ bhavati, dakāro /~ 146 8, 2, 77 | START JKv_8,2.77:~ hali ca parato rephavakārāntasya dhātoḥ 147 8, 3, 3 | START JKv_8,3.3:~ aṭi parato roḥ pūrvasya ākārasya sthāne 148 8, 3, 14 | 8,3.14:~ rephasya rephe parato lopo bhavati /~nīraktam /~ 149 8, 3, 15 | rephāntasya padasya khari parato 'vasāne ca visarjanīyādeśo 150 8, 3, 16 | ru ity asya rephasya supi parato visarjanīyādeśo bhavati /~ 151 8, 3, 26 | 3.26:~ hakāre makārapare parato makārasya makāra ādeśo 152 8, 3, 31 | nakārasya padantasya śakāre parato tugāgamo bhavati /~bhavāñcchete /~ 153 8, 3, 35 | JKv_8,3.35:~ śarpare khari parato visarjanīyasya visarjanīyādeśo 154 8, 3, 37 | 3.37:~ kavargapavargayoḥ parato visarjanīyasya yathāsaṅkhyam 155 8, 3, 62 | eteṣāṃ ṇyantānāṃ sani ṣabhūte parato 'bhyāsād uttarasya sakārasya 156 8, 3, 100| mūrdhanyādeśo bhavati tapatau parato 'nāsevane 'rthe /~āsevanaṃ 157 8, 3, 110| 110:~ sicaḥ sakārasya yagi parato mūrdhanyādeśo na bhavati /~ 158 8, 4, 55 | START JKv_8,4.55:~ khari ca parato jhalāṃ carādeśo bhavati /~ 159 8, 4, 64 | hala uttareṣāṃ yamāṃ yami parato lopo bhavati anyatarasyām /~ 160 8, 4, 65 | uttarasya jharo jhari savarṇe parato lopo bhavati anyatarasyām /~ 161 8, 4, 67 | ādyudāttaḥ /~tasminnudātte parato gārgyaśabdaḥ svarito na


IntraText® (V89) Copyright 1996-2007 EuloTech SRL