Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
striya 5
striyah 22
striyai 3
striyam 155
striyamatasca 1
striyamayam 1
striyammanyah 1
Frequency    [«  »]
161 cet
161 parato
158 etasmin
155 striyam
154 sañjña
153 yasya
151 sabdah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

striyam

    Ps, chap., par.
1 1, 4, 3 | avibhaktiko nirdeśaḥ /~striyam ācakṣate stryākhyau /~ [# 2 2, 3, 25 | vibhāṣā guṇe 'strīyām || PS_2,3.25 ||~ _____START 3 2, 4, 17 | akārānta-uttarapado dviguḥ striyāṃ bhāṣyate /~pañcapūlī /~daśarathī /~ 4 2, 4, 17 | daśarathī /~+ābantaḥ striyām iṣṭaḥ /~pañcakhaṭvam, pañcakhaṭvī /~ 5 2, 4, 17 | nalopaś ca ca dviguḥ striyām /~pañcatakṣam, pañcatakṣī /~ 6 3, 1, 94 | 'sarūpo 'striyām || PS_3,1.94 ||~ _____START 7 3, 1, 94 | asārūpyam /~astriyām iti kim ? striyāṃ kitan (*3,3.94) ity utsargaḥ, 8 3, 1, 101| pāṇyam anyat /~varyā iti striyāṃ nipātyate, anirodhaś ced 9 3, 1, 112| te bhāryā prasidhyati /~striyāṃ bhāva-adhikāro 'sti tena 10 3, 1, 123| pratyayaḥ /~maryaḥ /~staryā /~striyām eva nipātanam /~dhvaryaḥ /~ 11 3, 2, 29 | labhyate /~dheṭaḥ ṭitvāt striyāṃ ṅīp pratyayo bhavati /~stanandhayī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 3, 2, 39 | dvitakārako nirdeśaḥ /~tena striyāṃ na bhavati /~dviṣatīṃ tāpayati 13 3, 3, 21 | upādhyāyaḥ /~ [#258]~ apādāne striyām upasaṅkhyānaṃ tadantāc ca 14 3, 3, 43 | karma-vyatihāre ṇac striyām || PS_3,3.43 ||~ _____START 15 3, 3, 43 | cakāro viśeṣaṇa-arthaḥ ṇacaḥ striyām (*5,4.14) iti /~vyāvakrośī /~ 16 3, 3, 43 | vyāvalekhī /~vyāvahāsī vartate /~striyām iti kim ? vyatipāko vartate /~ 17 3, 3, 83 | stambaghnaḥ, stambaghanaḥ /~striyāṃ stambaghnā, stambaghanā 18 3, 3, 94 | striyāṃ ktin || PS_3,3.94 ||~ _____ 19 3, 3, 95 | START JKv_3,3.95:~ striyām iti vartate /~sthādibhyo 20 3, 3, 96 | START JKv_3,3.96:~ bhāve striyām iti vartate /~mantre viṣaye 21 3, 3, 99 | samajādibhyo dhātubhyaḥ striyāṃ kyap pratyayo bhavati udāttaḥ 22 3, 3, 99 | ityā /~kathaṃ taduktam striyāṃ bhāvādhikāro 'sti tena bhāryā 23 3, 3, 100| 3,3.100:~ karoter dhātoḥ striyāṃ śaḥ pratyayo bhavati /~cakārāt 24 3, 3, 103| yo dhātuḥ gurumān, tataḥ striyām akāraḥ pratyayo bhavati /~ 25 3, 3, 104| ṣidbhyaḥ bhidādibhyaś ca striyām aṅ pratyayo bhavati /~gaṇapaṭhiteṣu 26 3, 3, 105| ebhyo dhātubhyaḥ yuci prāpte striyām aṅ pratyayo bhavati /~cintā /~ 27 3, 3, 106| ākārāntebhyaḥ upasarge upapade striyam aṅ pratyayo bhavati /~ktino ' 28 3, 3, 107| śrantha ity etābhyām ca striyām yuc pratyayo bhavati /~akārasya 29 4, 1, 3 | striyām || PS_4,1.3 ||~ _____START 30 4, 1, 3 | iti ūrdhvam anukramiṣyāmaḥ striyām ity evaṃ tad veditavyam /~ 31 4, 1, 3 | āpor anena+eva vidhānāt /~striyām ity ucyate /~keyaṃ strī 32 4, 1, 3 | ubhayathā api prayujyate, striyām abhidheyāyāṃ striyāṃ 33 4, 1, 3 | prayujyate, striyām abhidheyāyāṃ striyāṃ yat prātipadikaṃ vartate 34 4, 1, 4 | 1.4:~ ajā /~devadattā /~striyām iti kim ? ajaḥ /~devadattaḥ //~ 35 4, 1, 4 | akārāntāc ca prātipadikāt striyāṃ ṭāp pratyayo bhavati /~pakāraḥ 36 4, 1, 5 | kārāntebhyaś ca prātipadikebhyaḥ striyāṃ ṅīp pratyayo bhavati ṅa- 37 4, 1, 6 | tadugic-chābda-rūpaṃ, tadantāt striyāṃ ṅīp pratyayo bhavati /~bhavatī /~ 38 4, 1, 7 | vannantāt prātipadikāt striyāṃ ṅīp pratyayo bhavati, rephaś 39 4, 1, 8 | prātipadikād anyatarasyāṃ striyāṃ ṅīp pratyayo bhavati /~dvipāt, 40 4, 1, 9 | vācyāyāṃ pādantāt prātipadikāt striyāṃ ṭāp pratyayo bhavati /~ṅīpo ' 41 4, 1, 12 | 12:~ annantād bahuvrīheḥ striyāṃ ṅīp pratyayo na bhavati /~ 42 4, 1, 15 | ādibhyaḥ prātipadikebhyaḥ striyāṃ ṅīp pratyayo bhavati /~ṭāpo ' 43 4, 1, 15 | niranubandhako ḍha-śabdaḥ striyāṃ na asti iti niranubandhaka- 44 4, 1, 16 | yañantāc ca prātipadikāt striyāṃ ṅīp pratyayo bhavati /~gārgī /~ 45 4, 1, 17 | ācāryāṇāṃ matena yañantāt striyāṃ ṣphaḥ pratyayo bhavati, 46 4, 1, 18 | kataparyantebhyaḥ yañantebhyaḥ striyāṃ ṣphaḥ pratyayo bhavati /~ 47 4, 1, 19 | kauravya māṇḍūka ity etābhyāṃ striyāṃ ṣphaḥ pratyayo bhavati /~ 48 4, 1, 20 | prātipadikaṃ śrutyā vartate tataḥ striyāṃ ṅīp pratyayo bhavati /~kumārī /~ 49 4, 1, 21 | dvigu-sañjñakāt prātipadikāt striyāṃ ṅīp pratyayo bhavati /~pañcapūlī /~ 50 4, 1, 25 | ūdhas-śabdāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhavati /~ūdhaso ' 51 4, 1, 25 | bādhaka iṣyate /~samāsāntaś ca striyām eva /~iha na bhavati, mahodhāḥ 52 4, 1, 27 | śabdāntāt hāyana-śabdāntāt ca striyāṃ ṅīp pratyayo bhavati /~dāmāntāt 53 4, 1, 30 | sañjñāyāṃ, chandasi viṣaye striyāṃ ṅīp pratyayo bhavati /~kevalī /~ 54 4, 1, 33 | patiśabdasya nakārādeśaḥ striyāṃ vidhīyate, ṅīp pratyayas 55 4, 1, 34 | sapūrvasya anupasarjanasya striyāṃ vibhāṣā nakāra-ādeśo bhavati, 56 4, 1, 36 | 36:~ pūtakratu-śabdasya striyām aikāraścāntādeśo bhavati, 57 4, 1, 37 | udātta aikārādeśo bhavati striyām, ṅīp ca pratyayaḥ /~vr̥ṣākapi- 58 4, 1, 38 | iti vartate /~manu-śabdāt striyāṃ ṅīp pratyayo bhavati, aukāraścāntādeśaḥ, 59 4, 1, 40 | prātipadikād anudāttāntāt striyāṃ ṅīṣ pratyayo bhavati /~svare 60 4, 1, 41 | prātipadikebhyo gaurādibhyaś ca striyām ṅīṣ pratyayo bhavati /~śilpini 61 4, 1, 43 | prācām ācāryāṇāṃ matena striyāṃ ṅīṣ pratyayo bhavati /~śoṇī, 62 4, 1, 44 | guṇavacanāt prātipadikād ukārāntāt striyāṃ ṅīṣ pratyayo bhavati /~ 63 4, 1, 45 | ādibhyaḥ prātipadikebhyaḥ striyāṃ ṅīṣ pratyayo bhavati /~ 64 4, 1, 46 | ādibhyaḥ chandasi viṣaye nityaṃ striyāṃ ṅīṣ pratyayo bhavati /~bahvīṣu 65 4, 1, 47 | 4,1.47:~ chandasi viṣaye striyāṃ bhuvo nityaṃ ṅīṣ pratyayo 66 4, 1, 48 | dhetor yat prātipadikaṃ striyāṃ vartate puṃsa ākhyābhūtaṃ 67 4, 1, 48 | sambhavāt puṃśabdā ete, tadyogāt striyāṃ vartante /~puṃyogāt iti 68 4, 1, 48 | prajātā /~puṃyogād ete śabdāḥ striyāṃ vartante, na tu pumāṃsamācakṣate /~ 69 4, 1, 49 | indrādibhyaḥ prātipadikebhyaḥ striyām ṅīṣ pratyayo bhavati, ānuk 70 4, 1, 50 | prātipadikāt karaṇa-pūrvāt striyāṃ ṅīp pratyayo bhavati /~vastreṇa 71 4, 1, 52 | bahuvrīhir yo 'ntodāttaḥ, tasmāt striyāṃ ṅīṣ pratyayo bhavati /~svāṅga- 72 4, 1, 53 | antodāttāt ktāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhavati /~ 73 4, 1, 54 | asaṃyogopadhaṃ tad antāt prātipadikāt striyāṃ ṅīṣ pratyayo bhavati /~ 74 4, 1, 55 | nāsikā-ādyantāt prātipadikāt striyāṃ ṅīṣ pratyayo bhavati /~ 75 4, 1, 56 | bahvajantāt prātipadikāt striyāṃ ṅīṣ pratyayo na bhavati /~ 76 4, 1, 57 | evaṃ pūrvāt prātipadikāt striyāṃ ṅīṣ pratyayo na bhavati /~ 77 4, 1, 58 | prātipadikāt sañjñāyām viṣaye striyāṃ ṅīṣ pratyayo na bhavati /~ 78 4, 1, 61 | bahantāt prātipadikāt striyāṃ ṅīṣ pratyayo bhavati /~dityauhī /~ 79 4, 1, 63 | jātivāci yat prātipadikaṃ na ca striyām eva niyatam astrīviṣayam 80 4, 1, 63 | ayakāropadhaṃ ca tasmāt striyāṃ ṅīṣ pratyayo bhavati /~ākr̥ti- 81 4, 1, 64 | jātivācinaḥ prātipadikāt striyāṃ ṅīṣ pratyayo bhavati /~strī- 82 4, 1, 65 | prātipadikāt manuṣyajāti-vācinaḥ striyāṃ ṅīṣ pratyayo bhavati /~avantī /~ 83 4, 1, 66 | manusyajāti-vācinaḥ prātipadikāt striyām ūṅ pratyayo bhavati /~kurūḥ /~ 84 4, 1, 67 | prātipadikāt sañjñāyāṃ viṣaye striyāṃ ūṅ pratyayo bhavati /~bhadrabāhūḥ /~ 85 4, 1, 68 | JKv_4,1.68:~ paṅgu-śabdāt striyāṃ ūṅ pratyayo bhavati /~paṅgūḥ /~ 86 4, 1, 69 | prātipadikāt aupamye gamyamāne striyām ūṅ pratyayo bhavati /~kadalīstambhorūḥ /~ 87 4, 1, 70 | prātipadikād ūru-uttarapadāt striyām ūṅ pratyayo bhavati /~anaupamya- 88 4, 1, 71 | śabdāc ca chandasi ciṣaye striyāṃ ūṅ pratyayo bhavati /~kadrūś 89 4, 1, 72 | śabdābhyāṃ sañjñāyāṃ viṣaye striyām ūṅ pratyayo bhavati /~acchandorthaṃ 90 4, 1, 73 | ñantebhyaś ca prātipadikebhyaḥ striyāṃ ṅīn pratyayo bhavati /~śārṅgaravī /~ 91 4, 1, 74 | yaṅantāt prātipadikāt striyāṃ cāp pratyayo bhavati /~ñyaṅaḥ 92 4, 1, 75 | vacanam etat /~āvaṭyāc ca striyāṃ cāp pratyayo bhavati /~āvaṭyā 93 4, 1, 77 | yuvan-śabdāt prātipadikāt striyāṃ tiḥ pratyayo bhavati /~sa 94 4, 1, 78 | prātipadikayor gurūpottamayoḥ striyāṃ ṣyaṅ ādeśo bhavati /~nirdiṣyamānasya 95 4, 1, 79 | tato gotre vihitayor aṇiñoḥ striyāṃ ṣyaṅ ādeśo bhavati /~agurūpottamārtha 96 4, 1, 80 | krauḍi ity evam ādibhyaś ca striyāṃ ṣyaṅ pratyayo bhavati /~ 97 4, 1, 94 | pratiṣidhyate ? yadi niyamaḥ, striyām aniyamaḥ prāpnoti /~atha 98 4, 1, 94 | pratyayo bhavati /~tato 'striyām /~yūni yad uktaṃ tat striyāṃ 99 4, 1, 94 | striyām /~yūni yad uktaṃ tat striyāṃ na bhavati /~yuvasañjñā+ 100 4, 1, 109| luk striyām || PS_4,1.109 ||~ _____ 101 4, 1, 109| vataṇḍa-śabdād āṅgirasyāṃ striyāṃ yapratyayasya luk bhavati /~ 102 4, 1, 128| caṭakasya apatyaṃ cāṭakairaḥ /~striyām apatye lug vaktavyaḥ /~caṭakāyā 103 4, 1, 176| striyām avanti-kunti-kurubhyaś ca || 104 4, 1, 176| avantī /~kntī /~kurūḥ /~striyām iti kim ? āvantyaḥ /~kauntyaḥ /~ 105 4, 1, 177| START JKv_4,1.177:~ striyām ity eva /~akāra-pratyayasya 106 4, 1, 177| akāra-pratyayasya tadrājasya striyām abhidheyāyām lug bhavati /~ 107 4, 1, 178| ca (*4,1.177) ity anena striyāṃ luk prāptaḥ pratiṣidhyate /~ 108 4, 1, 178| prayojanam ? parśvādyāṇaḥ striyāṃ luk siddho bhavati /~parśūḥ /~ 109 4, 2, 64 | adhīte pāṇinīyaḥ /~āpiśalaḥ /~striyāṃ svare ca viśeṣaḥ /~pāṇinīyā 110 4, 3, 34 | lukprakaraṇe citrārevatīrohiṇībhyaḥ striyām upasaṅkhyānam /~citrāyāṃ 111 5, 3, 114| mālavyaḥ, mālavyau, mālavāḥ /~striyām - kauṇdivr̥sī /~kṣaudrakī /~ 112 5, 4, 1 | svabhāvāc ca vunpratyayāntaṃ striyām eva vartate /~pādaśatasya 113 5, 4, 14 | ṇacaḥ striyām || PS_5,4.14 ||~ _____ 114 5, 4, 14 | 14:~ karmavyatihāre ṇac striyām (*3,3.43) /~iti ṇac vihitaḥ, 115 5, 4, 14 | svārthe pratyayo bhavati striyāṃ viṣaye /~vyāvakrośī /~vyāvahāsī 116 5, 4, 14 | strīgrahaṇaṃ kimartham, yāvatā ṇac striyām eva vihitaḥ, tataḥ svārthikas 117 5, 4, 25 | āgnīghram /~sādhāraṇam /~striyāṃ ṅīp - āgnīghrī sādhāraṇī /~ 118 5, 4, 139| prayojanaṃ viṣayaniyamaḥ - striyām eva, tatra ṅīppratyaye eva, 119 5, 4, 143| striyāṃ sañjñāyām || PS_5,4.143 ||~ _____ 120 5, 4, 143| START JKv_5,4.143:~ striyām anyapadārthe sañjñāyāṃ viṣaye 121 5, 4, 152| inaḥ striyām || PS_5,4.152 ||~ _____ 122 5, 4, 152| bahuvrīheḥ kap pratyayo bhavati striyāṃ viṣaye /~bahavo daṇdinaḥ 123 5, 4, 152| nagarī /~bahuvāgmikā sabhā /~striyām iti kim ? bahudaṇḍī rājā, 124 6, 1, 13 | apatyam ity aṇ, tadantāt striyām aṇ-iñor annarṣayor gurūpattamayoḥ 125 6, 1, 62 | syāt /~hāstiśīrṣiśabdāt striyām iño '-iñor anārṣayoḥ ṣyaṅādeśe 126 6, 1, 83 | iti bhyyam /~pravyyā iti striyām eva nipātanam /~anyatra 127 6, 1, 219| matoḥ pūrvamāt sañjñāyāṃ striyām || PS_6,1.219 ||~ _____ 128 6, 1, 219| sañjñāyam iti kim ? khaṭvāvatī /~striyām iti kim ? śarāvān /~matoḥ 129 6, 1, 221| īvatīśabdāntasya anta udāto bhavati striyāṃ sañjñāyāṃ viṣaye /~ahīvatī /~ 130 6, 2, 28 | tadrājasya bahuṣu tena+eva striyām (*2,4.62) iti luk /~atra 131 6, 3, 34 | bhāṣītapuṃskādanūṅ samānādhikaraṇe striyām apūraṇī-priyādiṣu || PS_ 132 6, 3, 34 | kalyāṇā mātā kalyaṇīmātā /~striyām iti kim ? kalyāṇī pradhānam 133 6, 3, 68 | vartate, yathā praṣṭhādayaḥ striyām /~tatra svamor napuṃsakāt (* 134 6, 3, 92 | satvaṃ bhavati /~chandasi striyāṃ bahulam iti vaktavyam /~ 135 6, 4, 80 | 6,4.80:~ami śasi parataḥ striyāṃ iyaṅ ādeśo bhavati /~ 136 6, 4, 80 | ādeśo bhavati /~strīṃ paśya, striyaṃ paśya /~strīḥ paśya, striyaḥ 137 6, 4, 175| vāstvaḥ /~madhuśabdasya aṇi striyāṃ yaṇādeśo nipātyate /~mādhvīrnaḥ 138 7, 1, 96 | striyāṃ ca || PS_7,1.96 ||~ _____ 139 7, 1, 96 | asarvanāmasthānārtham ārambhaḥ /~striyāṃ ca kroṣtuśabdasya tr̥jvad 140 7, 1, 96 | gaurādiṣu na paṭhanti, teṣāṃ striyām ity arthanirdeśaḥ, striyāṃ 141 7, 1, 96 | striyām ity arthanirdeśaḥ, striyāṃ vartamānaḥ kroṣṭuśabdaḥ 142 7, 1, 98 | priyānaḍvāhaḥ /~anaḍuhaḥ striyām veti vaktavyam /~anaḍuhī, 143 7, 2, 90 | vispaṣṭārtham /~śeṣe lope kr̥te striyāṃ ṭāp kasmān na bhavati, tvaṃ 144 7, 2, 99 | tri-caturoḥ striyāṃ tisr̥-catasr̥ || PS_7,2. 145 7, 2, 99 | 99:~ tri catur ity etayoḥ striyāṃ vartamānayoḥ tisr̥ catasr̥ 146 7, 2, 99 | tisr̥bhiḥ /~catasr̥bhiḥ /~striyām iti kim ? trayaḥ /~catvāraḥ /~ 147 7, 2, 99 | catvāraḥ /~trīṇiṃ /~catvāri /~striyām iti ca+etat tricaturor eva 148 7, 2, 99 | tena yadā tricatuḥśabdau striyām, aṅgaṃ tu liṅgāntare, tadā 149 7, 2, 99 | tricatuḥśabdau liṅgāntare, striyām aṅgam, tadā ādeśau na bhavataḥ /~ 150 7, 3, 6 | vartate /~karmavyatihāre ṇac striyām (*3,3.43) iti ṇacprayayaḥ, 151 7, 3, 6 | ṇacprayayaḥ, tadantāt ṇacaḥ striyām (*5,4.14) //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 152 7, 3, 119| paṭau /~at iti taparakaraṇaṃ striyāṃ ṭāpo nivrttyartham /~audacca 153 7, 3, 120| āṅo 'striyām || PS_7,3.120 ||~ _____ 154 8, 2, 83 | ayuṣmān edhi tuṣajaka /~striyām api pratiṣedho vaktavyaḥ /~ 155 8, 3, 1 | devadattayajñadattaviṣṇumitrāḥ /~tathā striyām api ca dr̥śyante, bho brāhmaṇi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL