Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sañjigamsate 1
sañjiva 2
sañjivarmam 1
sañjña 154
sañjñabhih 1
sañjñachandasoh 2
sañjñachandasor 5
Frequency    [«  »]
161 parato
158 etasmin
155 striyam
154 sañjña
153 yasya
151 sabdah
150 bahulam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sañjña

    Ps, chap., par.
1 1, 1, 7 | śliṣṭa-uccāritā halaḥ saṃyoga-sañjñā bhavanti /~samudāyaḥ sañjñī /~ 2 1, 1, 12 | pare īd-ūdetaḥ pragrhya-sañjñā bhavanti /~amī atra /~amī 3 1, 1, 17 | vartate /~uñaḥ pragr̥hya-sañjñā bhavati itau śākalyasya 4 1, 1, 21 | ākāram āśritya vr̥ddha-sañjñā na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 1, 23 | gaṇa vatu ity eta saṅkhyā-sañjñā bhavanti /~bahukr̥tvaḥ /~ 6 1, 1, 23 | nivr̥tty-arthaṃ saṅkhyā-sañjñā vidhīyate /~ [#13]~ ardha- 7 1, 1, 24 | kārāntā ca saṅkhyā ṣaṭ-sañjñā bhavati /~ṣa-kārāntā tāvat-- 8 1, 1, 25 | ḍatyantā saṅkhyā ṣaṭ-sañjñā bhavati /~kati tiṣṭhanti /~ 9 1, 1, 29 | bahuvrīher api sarva-ādy-antasay sañjñā syāt iti pratiṣedha ārabhyate /~ 10 1, 1, 33 | ete jasi vibhāṣā sarvanāma-sañjñā bhavanti /~prathame, prathamāḥ /~ 11 1, 1, 33 | gane pāṭhān nityā sarvanāma-sañjñā iha api jaskāryaṃ prati 12 1, 1, 34 | vyavasthāyām iyaṃ teṣāṃ sañjñā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 1, 1, 35 | atra api nityā sarvanāma-sañjñā prāptā jasi vibhāṣyate /~ 14 1, 1, 36 | pūrveṇa nityā sarvanāma-sañjñā prāptā jasi vibhāṣyate /~ 15 1, 1, 36 | tīyasya ṅitsu sarvanāma-sañjñā ity upasaṃkhyānam /~dvitīyasmai, 16 1, 1, 37 | ādayaḥ /~avyayam ity anvartha-sañjñā /~ [#18]~sadr̥śaṃ triṣu 17 1, 1, 41 | sa-kārasya upacāraḥ iti sañjñā /~tatra avyayībhāvasya avyayatve 18 1, 1, 43 | jasaḥ śeḥ sarvanāma-sthāna-sañjñā pūrveṇa bhavaty eva /~rājā, 19 1, 1, 44 | pratiṣedha-vikalpayoḥ vibhāṣā iti sañjñā bhavati /~iti-karaṇo 'rtha- 20 1, 1, 45 | tasya saṃprasāraṇam ity eṣā sañjñā bhavati /~yaj --i ṣṭam /~ 21 1, 1, 45 | 1,2.46) iti prātipadika-sañjñā bhavati /~avyaya-ādeśo ' 22 1, 1, 45 | padam (*1,4.14) iti pada-sañjñā bhavati /~pada-ādeśaḥ padavad 23 1, 1, 45 | karanaṃ kim ? sthānī ādeśasya sañjñā vijñāyi iti /~sva-āśrayam 24 1, 1, 45 | bhidhīyate, tasya lopaḥ iti iyaṃ sañjñā bhavati /~arthasya-iyaṃ 25 1, 1, 45 | bhavati /~arthasya-iyaṃ sañjñā, na śabdasya /~prasaktasya 26 1, 1, 45 | adarśanasya luk, ślu, lup ity etāḥ sañjñā bhavanti /~aneka-sañjñā- 27 1, 1, 45 | sañjñā bhavanti /~aneka-sañjñā-vidhanāc-ca tad-bhāvita- 28 1, 1, 45 | grahaṇam iha vijñāyate /~luk-sañjñā-bhāvitaṃ pratyaya-adarśanaṃ 29 1, 1, 45 | luk-sañjñam bhavati, ślu-sañjñā-bhāvitaṃ ślu-sañjñaṃ bhavati, 30 1, 1, 45 | ślu-sañjñaṃ bhavati, lup-sañjñā bhāvitaṃ lup-sañjñaṃ bhavati /~ 31 1, 1, 45 | vidhi-pradeśeṣu ca bhāvinī sañjñā vijñāyate /~atti /~juhoti /~ 32 1, 1, 45 | padam (*1,4.14) iti pada-sañjñā bhavati /~adhok iti duheḥ 33 1, 1, 45 | svaṃ rūpaṃ śabdasya aśabda-sañjñā (*1,1.68) /~śāstre svam 34 1, 1, 45 | pratyayo bhavati /~aśabda-sañjñā iti kim ? -dhā ghv-adāp (* 35 1, 1, 45 | nāmadheyasya vr̥ddha-sañjñā vaktavyā /~devadattīyāḥ /~ 36 1, 2, 27 | dīrgha-plutayoḥ hrasva-sañjñā bhūt /~ālūya, pralūya, 37 1, 2, 41 | 2.41:~ apr̥ktaḥ iti iyaṃ sañjñā bhavati eka-al yaḥ pratyayas 38 1, 2, 45 | api nipātasya prātipadika-sañjñā iṣyate /~adhyāgacchati /~ 39 1, 2, 46 | taddhitāḥ samāsāś ca prātipadika-sañjñā bhavanti /~apratyayaḥ iti 40 1, 2, 46 | taddhitāntasya ca anena prātipadika-sañjñā vidhīyate /~arthavat-samudayānāṃ 41 1, 2, 46 | arthatvād vākyasya arthavataḥ sañjñā na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 1, 2, 51 | bhaviṣyate, tad aśiṣyaṃ sañjñā-pramāṇatvāt (*1,2.53) iti /~ 43 1, 2, 53 | tad aśiṣyaṃ sañjñā-pramāṇatvāt || PS_1,2.53 ||~ _____ 44 1, 2, 53 | na vaktavyam /~kasmāt ? sañjñā-pramāṇatvāt /~sañjñā-śabdā 45 1, 2, 53 | kasmāt ? sañjñā-pramāṇatvāt /~sañjñā-śabdā hi nānāliṅga-saṅkhyāḥ 46 1, 2, 53 | kiṃ tarhi ? janapad-ādīnāṃ sañjñā etāḥ /~tatra liṅgaṃ vacanaṃ 47 1, 2, 54 | varaṇāḥ iti /~kiṃ tarhi ? sañjñā etāḥ /~tasmād atra tasya 48 1, 2, 55 | 1,2.55:~ pañcāla-ādayaḥ sañjñā-śabdāḥ, na yoga-nimittāḥ 49 1, 2, 65 | vr̥ddha-śabdaḥ pūrvācārya-sañjñā gotrasya apatyam antarhitaṃ 50 1, 3, 1 | dhātu-śabdaḥ pūrvācārya-sañjñā /~te ca kriyāvacanānāṃ sañjñāṃ 51 1, 3, 5 | samudayānām ādito vartamānānām ity sañjñā bhavati /~ñi, ñimidā - minnaḥ /~ 52 1, 3, 10 | sarvatra karmapravacanīya-sañjñā bhavati /~iha kasmān na 53 1, 4, 1 | ā kaḍārādekā sañjñā || PS_1,4.1 ||~ _____START 54 1, 4, 1 | anukramiṣyāmaḥ, tatra ekā sañjñā bhavati iti veditavyam /~ 55 1, 4, 1 | niyama-arthaṃ vacanam ekaiva sañjñā bhavati iti /~vakṣyati - 56 1, 4, 1 | prāpnoti, gurusañjñā ca /~ekā sañjñā iti vacanād gurusañjñā eva 57 1, 4, 12 | na anuvartate /~sāmānyena sañjñā-vidhāna /~dīrghaṃ ca akṣaraṃ 58 1, 4, 14 | padasañjñāyām antagrahaṇam anyatra sañjñā-vidhau pratyaya-grahaṇe 59 1, 4, 20 | sādhūni bhavanti /~bhapada-sañjña-adhikāre vidhanāt tena sukhena 60 1, 4, 46 | sañjñāyāṃ prāptāyāṃ karma-sañjñā vidhīyate /~adhipūrvāṇāṃ 61 1, 4, 47 | pāpe 'bhiniveśaḥ, sañjñā yasmin yasmin sañjñiny abhiniviśate 62 1, 4, 56 | ha, aha /~prāg-vacanaṃ sañjñā-samāveśa-artham /~gaty-upasarga- 63 1, 4, 56 | sañjñābhiḥ saha nipāta-sañjñā samāviśati /~rephoccāraṇam 64 1, 4, 57 | 1,4.57:~ ca-ādayo nipāta-sañjñā bhavanti, na cet sattve 65 1, 4, 58 | pra-ādayo 'sattve nipata-sañjñā bhavanti /~pra /~parā /~ 66 1, 4, 58 | iti ca-ādīnām upasarga-sañjñā bhūt /~asattve ity eva, 67 1, 4, 60 | arthaḥ /~uttaratra gati-sañjñā+eva yathā syāt /~upasarga- 68 1, 4, 60 | eva yathā syāt /~upasarga-sañjñā bhūt /~ūrīsyāt ity atra 69 1, 4, 60 | ṣatvaṃ prasajyeta /~ca-karaḥ sañjñā-samāveśa-arthaḥ /~praṇītam /~ 70 1, 4, 61 | antāś ca kriyā-yoge gati-sañjñā bhavanti /~cvi-ḍācoḥ kr̥bhvastiyoge 71 1, 4, 61 | ādīnām api tair eva yoge gati-sañjñā vidhīyate /~ūrī-urarī-śabdāv 72 1, 4, 81 | ca preṣāṃ prayujyamānānāṃ sañjñā-kāryaṃ kiñcid asti /~kevalaṃ 73 1, 4, 84 | siddhaivānoḥ karmapravacanīya-sañjñā ? hetv-arthaṃ tu vacanam /~ 74 1, 4, 86 | hīna-utkr̥ṣṭa-sambandhe sañjñā vijñāyate /~hīne dyotye 75 1, 4, 90 | ity ete karmapravacanīya-sañjñā bhavanti /~lakṣaṇe tāvat - 76 1, 4, 93 | sañjñāvādhanārthā karmapravacanīya-sañjñā vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 77 1, 4, 94 | arthaḥ stūyate /~upasarga-sañjña-āśrayaṃ ṣatvaṃ na bhavati /~ 78 1, 4, 98 | kariṣyati /~karmapravacanīya-sañjña-apakṣe gatisañjñā-bādhanāt 79 1, 4, 99 | la-ādeśāḥ parasmaipada-sañjñā bhavanti /~tap, tas, jha /~ 80 1, 4, 100| prāptāyāṃ taṅ-ānayor ātmanepada-sañjñā vidhīyate /~ta, ātām, jha /~ 81 1, 4, 101| prathama-madhyama-uttama-sañjñā bhavanti /~tip, tas, jhi 82 1, 4, 103| tiṅāṃ trikeṣu ekavacanādi-sañjñā vihitāḥ /~samprati supām 83 2, 1, 3 | brāhmaṇānāmantrayasva /~prāg-vacanaṃ sañjñā-samāveśa-artham /~samāsa- 84 2, 1, 5 | anukramiṣyāmaḥ, avyayībhāva-sañjñā aste veditavyāḥ /~vakṣyati - 85 2, 1, 5 | brāhmaṇānāmantrayasva /~anvartha-sañjñā ceyaṃ mahatī pūrvapadārtha- 86 2, 1, 21 | eva ayam /~na hi vākyena sañjñā gamyate /~unmattagaṅgam 87 2, 1, 22 | 2,1.22:~ tatpuruṣaḥ iti sañjñā 'dhikriyate prāg bahuvrīheḥ /~ 88 2, 1, 44 | tatpuruṣaś ca samāso bhavati /~sañjñā samudāyopādhiḥ /~tena nityasamāsa 89 2, 1, 44 | eva ayam, na hi vākyena sañjñā gamyate /~araṇyetilakāḥ /~ 90 2, 1, 48 | ādayaḥ śabdas tatpuruṣa-sañjñā bhavanti kṣepe gamyamāne /~ 91 3, 1, 5 | pratyayo bhavati /~pratyaya-sañjñā ca adhikr̥taiva /~jugupsate /~ 92 3, 1, 7 | atra sanaḥ ārdhadhātuka-sañjñā bhavati, na pūrvatra /~āśaṅkāyām 93 3, 1, 68 | svarārthaḥ /~śakāraḥ sārvadhātuka-sañjña-arthaḥ /~bhavati /~pacati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 94 3, 1, 81 | pavādaḥ /~śakāraḥ sārvadhātuka-sañjña-arthaḥ /~krīṇāti /~prīṇāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 95 3, 1, 91 | bhūtām iti /~ārdhadhātuka-sañjña-arthaṃ ca dvitīyaṃ dhātu- 96 3, 1, 119| pragr̥hyaṃ padam, yasya pragr̥hya-sañjñā vihitā /~avagr̥hyaṃ padam, 97 3, 2, 28 | mumathaḥ /~śakāraḥ sārvadhātuka-sañjña-arthaḥ /~aṅgamejayati aṅgamejayaḥ /~ 98 3, 2, 99 | viṣaye /~samudāyopādhiḥ sañjñā /~athemā mānavīḥ prajāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 99 3, 2, 102| na+eṣa doṣaḥ /~bhāvinī sañjñā vijñāyate /~sa bhūte bhavati, 100 3, 2, 102| yasyotpannasya niṣṭhā ity eṣā sañjñā bhavati /~samarthyāt ktaktavatvor 101 3, 2, 127| artham /~śatr̥śānaj-mātrasya sañjñā bhavati /~brāhmaṇasya kurvan /~ 102 3, 2, 179| bhuvaḥ sañjñā-antarayoḥ || PS_3,2.179 ||~ _____ 103 3, 2, 180| pratayo bhavati, na cet sañjñā gamyate /~vibhuḥ sarvagataḥ /~ 104 3, 2, 185| bhavati, samudāyena cet sañjñā gamyate /~darbhaḥ pavitram /~ 105 3, 3, 19 | kim ? kartavyaḥ kaṭaḥ /~sañjñā-vyabhicāra-arthaś cakāraḥ /~ 106 3, 3, 108| rogasya cet pratyayāntena sañjñā bhavati /~bahula-grahaṇaṃ 107 3, 3, 118| pratyayo bhavati samudāyena cet sañjñā gamyate /~prāyagrahaṇam 108 3, 3, 174| bhavataḥ, samudāyena cet sañjñā gamyate /~tanutāt tantiḥ /~ 109 3, 4, 113| ca prayayāḥ sārvadhātuka-sañjñā bhavanti /~bhavati /~nayati /~ 110 4, 1, 29 | nityaṃ sañjñā-chandasoḥ || PS_4,1.29 ||~ _____ 111 4, 1, 30 | START JKv_4,1.30:~ sañjñā-chandasoḥ ity eva /~kevala- 112 4, 1, 59 | devānāṃ havyamavāleṭ /~cakāraḥ sañjña-anukarṣaṇa-arthaḥ /~dīrghajihvī 113 4, 1, 88 | ca pratyayādarśanasya+eṣā sañjñā ? satyam etat /~upacāreṇa 114 4, 1, 96 | tatsadr̥śāt pratiṣedhaḥ /~sañjñā - śvaśurasya apatyaṃ śvāśuriḥ /~ 115 4, 1, 154| putraḥ iti /~tika /~kitava /~sañjñā /~bāla /~śikhā /~uras /~ 116 4, 1, 162| pautra-prabhr̥ter gotra-sañjñā vidhīyate /~gargasya apatyaṃ 117 4, 1, 163| caturthādārabhya yuva /~sañjñā vidhīyate /~gārgyāyaṇaḥ /~ 118 4, 2, 21 | samudāyopādhiḥ, pratyayāntena cet sañjñā gamyate iti /~māsārdhamāsasaṃvatsarāṇām 119 4, 2, 21 | māsārdhamāsasaṃvatsarāṇām eṣā sañjñā /~pauṣī paurṇamāsī asmin 120 4, 2, 24 | samartha-vibhakti nirdeśaḥ sañjñā-nivr̥tty-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 121 4, 2, 115| bhavatastyadāditvād vr̥ddha-sañjñā /~bhāvatkaḥ /~bhavadīyaḥ /~ 122 4, 2, 116| bhavati iti /~kāśi /~ceti /~sañjñā /~saṃvāha /~acyuta /~mohamāna /~ 123 4, 3, 27 | apavādaḥ, samudāyena cet sañjñā gamyate /~śāradakā darbhāḥ /~ 124 4, 3, 27 | mudga-viśeṣasya ca+iyaṃ sañjñā /~sañjñāyām iti kim ? śāradaṃ 125 4, 3, 117| pratyayo bhavati samudāyena cet sañjñā jñāyate /~makṣikābhi kr̥taṃ 126 4, 4, 46 | bhavati sañjñāyāṃ viṣaye /~sañjñā-grahaṇam abhidheya-niyama- 127 4, 4, 89 | nipātyate sañjñāyāṃ viṣaye /~sañjñā-grahaṇam abhidheyaniyama- 128 5, 1, 28 | grahaṇaṃ na cet pratyayāntaṃ sañjñā iti /~adhyardha-śabdaḥ saṅkhyā+ 129 5, 1, 58 | saṅkhyāyāḥ sañjñā-saṅgha-sūtra-adhyayaneṣu || 130 5, 1, 58 | yathāvihitaṃ pratyayo bhavati /~sañjñā-saṅgha-sūtra-adhyayaneṣu 131 5, 1, 90 | ṣaṣṭirātreṇa pacyante ṣaṣṭikāḥ /~sañjñā eṣā dhānyaciśeṣasya /~tena 132 5, 2, 23 | haiyaṅgavīnam /~ghr̥tasya sañjñā /~tena+iha na bhavati, hyogodohasya 133 5, 2, 71 | santi tatra brāhmaṇakaḥ iti sañjñā /~alpānnā yavāgūḥ uṣṇikā 134 5, 2, 97 | caṭu /~kapi /~kaṇḍu /~sañjñā /~kṣudrajantūpatāpāc ca+ 135 5, 2, 116| ubhayam /~śikhā mekhalā sañjñā balākā mālā vīṇā vaḍavā 136 5, 2, 137| matvarthe, samudāyena cet sañjñā gamyate /~prathiminī /~dāminī /~ 137 5, 3, 75 | apavādaḥ, pratyayāntena cet sañjñā gamyate /~śūdrakaḥ /~dhārakaḥ /~ 138 5, 3, 87 | eva /~hrasvatvahetukā sañjñā tasyāṃ gamyamānāyāṃ kan- 139 5, 3, 97 | bhavati, samudāyena cet sañjñā gamyate /~apratikr̥tyartha 140 5, 3, 97 | ārambhaḥ /~aśvasadr̥śasya sañjñā aśvakaḥ /~uṣṭrakaḥ /~gardabhakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 141 5, 4, 94 | iti jātiḥ /~mahānasam iti sañjñā /~amr̥tāśma iti jātiḥ /~ 142 5, 4, 94 | iti jātiḥ /~piṇḍāśma iti sañjñā /~kālāyasam iti jātiḥ /~ 143 5, 4, 94 | jātiḥ /~lohitāyasam iti sañjñā /~maṇḍūkasarasam iti jātiḥ /~ 144 5, 4, 94 | jātiḥ /~jalasarasam iti sañjñā /~jātisañjñayoḥ iti kim ? 145 6, 1, 215| veṇuḥ ity upamānaṃ yadā sañjñā bhavati, tadā sañjñāyām 146 6, 1, 219| cen matvantaṃ strīliṅge sañjñā bhavati /~udumbarāvatī /~ 147 6, 2, 113| sañjñā-aupamyayoś ca || PS_6,2. 148 6, 2, 146| saṃhitāśabdo yadā goranyasya sañjñā tadā antodatto na bhavati /~ 149 6, 2, 146| na bhavati /~yadā tu goḥ sañjñā tadā antodātta eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 150 6, 3, 7 | vaiyākaraṇākhyā /~ākhyā sañjñā /~yayā sañjñayā vaiyākaraṇā 151 6, 3, 10 | haletripadikā /~kāraviśeṣasyāḥ sañjñā etāḥ, tatra pūrveṇa+eva 152 6, 3, 38 | sañjñā-pūraṇyoś ca || PS_6,3.38 ||~ _____ 153 7, 3, 17 | taddhitāntaścāyaṃ samudāyaḥ sañjñā /~ [#835]~ dvābhyāṃ śāṇābhyāṃ 154 8, 2, 2 | nalopaḥ sup-svara-sañjñā-tug-vidhiṣu kr̥ti || PS_


IntraText® (V89) Copyright 1996-2007 EuloTech SRL