Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yasut 1 yasuto 3 yasutsutsiyutam 1 yasya 153 yasyah 4 yasyai 1 yasyam 4 | Frequency [« »] 158 etasmin 155 striyam 154 sañjña 153 yasya 151 sabdah 150 bahulam 149 apavadah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yasya |
Ps, chap., par.
1 1, 1, 9 | guṇaḥ /~tulya āsye prayatno yasya varṇasya yena varṇena saha 2 1, 1, 10 | matsyaḥ, ānaḍuhaṃ carma iti yasya-iti ca (*6,4.148) iti lopo 3 1, 1, 30 | tasya-idaṃ grahaṇam /~na yasya kasyacit tr̥tīyā-samāsasya /~ 4 1, 1, 45 | 87), asya cvau (*7,4.32), yasya-īti ca (*6,4.148) /~svara- 5 1, 1, 45 | bhruvaḥ //~ [#31]~ vr̥ddhir yasya acām ādis tad vr̥ddham (* 6 1, 1, 45 | tad vr̥ddham (*1,1.73) /~yasya iti samudāya ucyate /~acāṃ 7 1, 1, 45 | samudāya ucyate /~acāṃ madye yasya vr̥ddhi-sañjñaka ādi-bhūtaḥ, 8 1, 1, 45 | tyad-ādīni ca (*1,1.74) /~yasya acām ādi-grahaṇam uttara- 9 1, 1, 45 | prācām deśe (*1,1.75) /~yasya acām ādi-grahaṇam anuvartate /~ 10 1, 1, 45 | grahaṇam anuvartate /~eṅ yasya acām ādiḥ tat prācāṃ deśābhidhāne 11 1, 2, 33 | aikaśrutyaṃ vidhīyate /~ekā śrutir yasya tad idam ekaśruti /~eka- 12 1, 2, 44 | JKv_1,2.44:~ eka vibhāktir yasya tad idam eka-vibhākti /~ 13 1, 3, 62 | api, tac ca+iha na asti /~yasya ca pūrvatra+eva nimitta- 14 1, 4, 35 | bhavati /~uttamam r̥ṇaṃ yasya sa uttamarṇaḥ /~kasya cottamamr̥ṇam ? 15 1, 4, 39 | rādḥ-īkṣyor yasya vipraśnaḥ || PS_1,4.39 ||~ _____ 16 1, 4, 39 | sañjñaṃ bhavati /~kīdr̥śam ? yasya vipraśaḥ /~vividhaḥ praśnaḥ 17 1, 4, 39 | vipraśnaḥ /~sa kasya bhavati ? yasya śubhāśubhaṃ pr̥cchyate /~ 18 2, 1, 16 | yasya ca āyāmaḥ || PS_2,1.16 ||~ _____ 19 2, 1, 60 | 2,1.60:~ nañaiva viśeṣo yasya, sarvamanyat prakr̥tyādikaṃ 20 2, 2, 24 | uṣṭrasya mukham iva mukhaṃ yasya sa uṣṭramukhaḥ /~kharamukhaḥ /~ 21 2, 2, 24 | vaktavyaḥ /~āvidyamānaḥ putro yasya aputraḥ, avidyamānaputraḥ /~ 22 2, 3, 9 | yasmād adhikaṃ yasya ca+īśvara-vacanaṃ tatra 23 2, 3, 9 | vartate /~yasamā dadhikaṃ yasya ca+īśvaravacanaṃ karmapravacanīyair 24 2, 3, 9 | upa niṣke kārṣāpaṇam /~yasya ca+īśvaravacanam iti svasvāminordvayor 25 2, 3, 14 | kriyārthā kriyā upapadaṃ yasya so 'yaṃ kriyārthopapāḥ /~ 26 2, 3, 17 | andhāyāstaṃ sutaṃ manye yasya mātā na paśyati //~aprāniṣu 27 2, 3, 27 | vasati /~yena hetunā vasati, yasya hetor vasati /~nimittakāraṇa- 28 2, 3, 37 | yasya ca bhāvena bhāva-lakṣaṇam || 29 2, 3, 37 | vartate /~bhāvaḥ kriyā /~yasya ca bhāvena yasya ca kriyayā 30 2, 3, 37 | kriyā /~yasya ca bhāvena yasya ca kriyayā kriyāntaraṃ lakṣyate, 31 2, 4, 4 | JKv_2,4.4:~ adhvaryu-vede yasya krator vidhānaṃ so 'dhvaryu- 32 2, 4, 17 | START JKv_2,4.17:~ yasya ayam ekavad bhāvo vihitaḥ 33 3, 1, 119| tāvat -- pragr̥hyaṃ padam, yasya pragr̥hya-sañjñā vihitā /~ 34 3, 1, 119| vihitā /~avagr̥hyaṃ padam, yasya avagrahaḥ kriyate /~asvairī 35 3, 2, 47 | bhavati /~sutaṅgamo nāma, yasya putraḥ sautaṅgamiḥ /~yogavibhāgaḥ 36 3, 2, 187| START JKv_3,2.187:~ ñi id yasya asau ñīt /~ñīto dhātoḥ vartamane ' 37 3, 3, 34 | vr̥ttam atra chando gr̥hyate yasya gāyatryādayo viśeṣāḥ, na 38 3, 3, 88 | kārake iti vartate /~ḍu it yasya tasmād ḍvito dhātoḥ ktriḥ 39 3, 3, 89 | START JKv_3,3.89:~ ṭu it yasya, tasmāt ṭvito dhātoḥ athuc 40 4, 1, 52 | arthaviśeṣe /~pāṇigr̥hītī bhāryā /~yasya astu kathañcit pāṇir gr̥hyate 41 4, 1, 78 | upottamam /~guru upottamaṃ yasya tad gurūpottamaṃ prātipadikam /~ 42 4, 1, 113| START JKv_4,1.113:~ vr̥ddhir yasya acām ādis tad vr̥ddham (* 43 4, 1, 140| avidyamānaṃ pūrvapadaṃ yasya tadapūrvapadam /~samāsasambandhi- 44 4, 2, 9 | kriyate /~avāmadevyam /~siddhe yasya+iti lopena kimarthaṃ yayatau 45 4, 2, 10 | veṣṭitaḥ parivr̥ta ucyate /~yasya kaścid avayavo vastrādibhir 46 4, 2, 14 | bhuktocchiṣṭam uddhr̥tam ucyate, yasya+uddharaṇam iti prasiddhiḥ /~ 47 4, 2, 18 | dadhnā hi tat saṃskr̥taṃ yasya dadhikr̥tam eva+utkarṣādhānam, 48 4, 2, 37 | cittavadadyudāttamagotraṃ yasya ca na anyat pratipadaṃ grahaṇam /~ 49 4, 2, 72 | JKv_4,2.72:~ bahvac aṅgaṃ yasya asau bahvajaṅgao matup, 50 4, 3, 134| aprāṇyādy-udāttam avr̥ddhaṃ, yasya ca na anyat pratipadaṃ vidhānam /~ 51 4, 3, 150| chandasyaprāpto vidhīyate /~yasya parṇamayī juhūrbhavati /~ 52 4, 3, 168| arthaṃ vacanam /~nanu ca yasya+iti ca (*6,4.148) iti lope 53 4, 4, 39 | padaśabdaḥ uttarapadaṃ yasya tasmāt padottarapada-śabdāt 54 4, 4, 60 | tarhi, paraloko 'sti iti yasya matiḥ sa āstikaḥ /~tadviparīto 55 4, 4, 60 | nāstikaḥ /~pramāṇa-anupātinī yasya matiḥ sa daiṣṭikaḥ /~tad 56 4, 4, 63 | taddhitavr̥ttāvantarbhavati /~yasya adhyayanaprayuktasya parīkṣākāle 57 4, 4, 64 | 4.64:~ bahvac pūrvapadaṃ yasya tasmād bahvacpūrvapadāt 58 4, 4, 73 | ṭhak pratyayo bhavati /~yasya śāstrato nikaṭavāsas tatra 59 4, 4, 106| etasmin viṣaye chandasi /~yasya apavādaḥ /~sabheyo yuvā ' 60 4, 4, 122| tāsāṃ praśaṃsnaṃ haviṣyam /~yasya+iti ca (*6,4.148) iti lope 61 4, 4, 131| ity eva veśoyaśasī ādau yasya prātipadikasya tasmād veśoyaśāader 62 4, 4, 131| svarārthaḥ veśobhago vidyate yasya sa veśobhagyaḥ /~yaśobhagyaḥ /~ 63 4, 4, 134| arthe yat pratyayo bhavati /~yasya+idam apyaṃ haviḥ /~adbhiḥ 64 5, 1, 132| upottamam /~guruḥ upottamaṃ yasya tad gurūpottamam /~yakāropadhāt 65 5, 2, 42 | vijñāyate /~pañca avayavā yasya pañcatayam /~daśatayam /~ 66 5, 2, 45 | samānajātāviṣṭaṃ śatasahasrayoḥ /~yasya saṅkhyā tadādhikye ḍaḥ kartavyo 67 5, 2, 68 | guṇaiḥ sambaddho jāyate, yasya kiñcid api vaiguṇyaṃ na 68 5, 2, 80 | sa bhavati /~udgataṃ mano yasya sa unmanāḥ /~uc-chabdāt 69 5, 3, 47 | tatra kasmān na bhavati ? yasya guṇasya sadbhāvād dravye 70 5, 3, 91 | ṣṭarac-pratyayo bhavati /~yasya guṇasya hi bhāvād dravye 71 5, 4, 1 | cāntasya lopo bhavati /~yasya+iti lopena+eva siddhe punar 72 5, 4, 1 | vacanam anaimittikārtham /~yasya+iti lopaḥ paranimittakaḥ /~ 73 5, 4, 38 | prājñaḥ /~prājñī strī /~yasya astu prajñā vidyate sā prājñā 74 5, 4, 47 | hīyamānena pāpena ca yogo yasya tad vācinaḥ śabdāt parā 75 5, 4, 57 | avyaktānukaraṇam /~dvyac avarārdhaṃ yasya tad dvyajavarārdham /~avaraśabdo ' 76 5, 4, 57 | avaraśabdo 'pakarṣe /~yasya apakarṣe kriyamāṇe suṣṭhu 77 5, 4, 57 | kr̥bhvastiyoge ity anuvartate /~yasya ca dvirvacane kr̥te dvyajavarārdhaṃ 78 5, 4, 77 | avidyamānāni vā catvāri yasya so 'caturaḥ /~vigatāni catvāri 79 5, 4, 77 | caturaḥ /~vigatāni catvāri yasya sa vicaturaḥ /~śobhanāni 80 5, 4, 77 | vicaturaḥ /~śobhanāni catvāri yasya sa sucaturaḥ /~ataḥ pare 81 5, 4, 83 | bhidheye /~anugavam yānam /~yasya cāyāmaḥ (*2,1.16) iti samāsaḥ /~ 82 5, 4, 91 | prayogaṃ kurvann etad jñāpayati yasya akāreṇa savarṇadīrghatvaṃ 83 5, 4, 104| janapadeṣu bhavaḥ jānapadaḥ /~yasya tatpruṣasya janapadaśabdaḥ 84 5, 4, 113| padāni /~dīrghaṃ sakthi yasya dīrghasakthaḥ /~kalyāṇākṣaḥ /~ 85 5, 4, 114| vikṣepaṇakāṣṭham ucyate /~yasya tu dve aṅgulī pramāṇam dāruṇaḥ 86 5, 4, 122| suprajāḥ /~avidyamānā medhā yasya amedhāḥ /~durmedhāḥ /~sumedhāḥ /~ 87 5, 4, 134| niṅādeśaḥ bhavati /~yuvatiḥ jāyā yasya yuvajāniḥ /~vr̥ddhajāniḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 88 6, 1, 1 | bahuvrīhinirdeśaḥ /~eko 'c yasya so 'yam ekāc ity avayavena 89 6, 1, 2 | dvirvacanam adhikriyate /~ac ādir yasya dhātoḥ tadavayavasya dvitīyasya 90 6, 1, 23 | bahuvrīhiḥ ? praḥ pūrvo yasya dhātūpasargasamudāyasya 91 6, 1, 45 | evaṃ vijñāyate, śakāra id yasya so 'yaṃ śit iti, kiṃ tarhi, 92 6, 1, 56 | prayojakaḥ, tato yad bhayam, sa yasya bhayasya sākṣād hetuḥ, tadbhayam 93 6, 1, 62 | ṣyaṅāśrayitavyaḥ, tatra yasya+iti lopasya sthānivadbhāvād 94 6, 1, 131| ukārādeśo bhavati /~divi kāmo yasya dyukāmaḥ /~dyumān /~vimaladyu 95 6, 1, 158| kaḥ punar eko varjyate ? yasya asau svaro vidhīyate /~vakṣyati - 96 6, 1, 158| acatvāraḥ, ananḍvāhaḥ iti /~yasya vibhaktir nimittamāmaḥ, 97 6, 2, 27 | enasā, pratigatameno vā yasya sa pratyenāḥ /~tasminn uttarapade 98 6, 2, 42 | nañsamāsatvād ādyudāttaḥ /~śrīḥ yasya asti tat ślīlam /~sidhmāder 99 6, 2, 42 | rakpratyāntatvād antodāttaḥ /~yasya tatpuruṣasya pūrvapadaprakr̥tisvaratvam 100 6, 2, 69 | brāhmaṇaḥ sampadyate /~atra yasya anyat samāsalakṣaṇaṃ na 101 6, 2, 162| prathamaṃ gamanaṃ bhojanaṃ vā yasya sa idaṃprathamaḥ /~idaṃdvitīyaḥ /~ 102 6, 2, 166| vastramantaraṃ vyavadhāyakaṃ yasya sa vastrāntaraḥ /~vastravyavadhāyakaḥ 103 6, 2, 166| ātmā svabhāvo 'ntaro 'nyo yasya asau ātmāntaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 104 6, 2, 174| JKv_6,2.174:~ hrasvo 'nto yasya tad idaṃ hrasvāntam uttarapadaṃ 105 6, 2, 177| śītam iti yathā /~satataṃ yasya pragataṃ pr̥ṣṭhaṃ bahvati 106 6, 3, 39 | kāṣāyī, kāṣāyī br̥hatikā yasya sa kāṣāyavr̥hatikaḥ /~lohasya 107 6, 3, 39 | vikāro lauhīm lauhī īṣā yasya rathasya sa lauheṣaḥ /~khādireṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 108 6, 3, 57 | parataḥ /~udamegho nāma yasya audamedhiḥ putraḥ /~udavāho 109 6, 3, 57 | audamedhiḥ putraḥ /~udavāho nāma yasya audavahiḥ putraḥ /~sañjñāyām 110 6, 3, 59 | anantareṇa halādinā, hal ādir yasya+uttarapadasya tadekahalādiḥ, 111 6, 3, 82 | upasarjanasarvāvayavaḥ samāsaḥ upasarjanam /~yasya sarve 'vayavā upasarjanībhūtāḥ 112 6, 3, 109| anugantavyāni /~pr̥ṣad udaraṃ yasya pr̥ṣodaram /~pr̥ṣad udvānaṃ 113 6, 3, 109| pr̥ṣodaram /~pr̥ṣad udvānaṃ yasya pr̥ṣodvānam /~atra takāralopo 114 6, 3, 129| bhavati /~viśvānaro nāma yasya vaiśvānariḥ putraḥ /~sañjñāyām 115 6, 3, 129| sañjñāyām iti kim ? viśve narā yasya sa viśvanaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 116 6, 3, 137| śiṣṭaprayogādanugantavyaḥ /~yasya dīrghatvaṃ vihitaṃ, dr̥śyate 117 6, 4, 12 | niyamo 'prakr̥tapratiṣedhe /~yasya hi śau niyamaḥ suṭi naitattena 118 6, 4, 30 | uddhr̥tam ity arthaḥ /~yasya vibhāṣā (*7,2.15) iti iṭpratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 119 6, 4, 46 | jñāpakaṃ śapo lopābhāvasya /~yasya halaḥ (*6,4.49) /~bebhiditā /~ 120 6, 4, 49 | yasya halaḥ || PS_6,4.49 ||~ _____ 121 6, 4, 49 | bebhiditum /~bebhiditavyam /~yasya iti saṅghātagrahaṇam etat /~ 122 6, 4, 52 | iti jñaperiṭi vikalpite yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ 123 6, 4, 120| liṭi parata ādeśaḥ ādir yasya aṅgasya na asti tasya ekahalmadhye 124 6, 4, 148| yasya+iti ca || PS_6,4.148 ||~ _____ 125 6, 4, 148| śr̥ṅge /~auṅaḥ śībhāve kr̥te yasya+iti ca iti, sūryatiṣyāgastyamatsyānāṃ 126 6, 4, 149| sūryeṇaikadik saurī balākā /~aṇi yo yasya+iti lopaḥ tasya asiddhatvaṃ 127 7, 1, 19 | tiṣṭhataḥ kuṇḍe paśya /~yasya+iti lopaḥ prāptaḥ /~śyāṃ 128 7, 1, 23 | punastyadādyatvena+eva /~yasya ca lakṣaṇāntareṇa nimittaṃ 129 7, 2, 11 | 2.41) iti vikalpe vihite yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ 130 7, 2, 15 | yasya vibhāṣā || PS_7,2.15 ||~ _____ 131 7, 2, 15 | START JKv_7,2.15:~ yasya dhātoḥ vibhāṣā kvacid iḍ 132 7, 2, 16 | anyatra hi bhāvādikarmabhyām yasya vibhāṣā (*7,2.15) iti pratiṣedho 133 7, 2, 19 | api udito vā (*7,2.56), yasya vibhāṣā (*7,2.15) iti ? 134 7, 2, 27 | bharajñapisanām iti vikalpavidhānāt yasya vibhāṣā (*7,2.15) iti nitye 135 7, 2, 28 | 48) iti vikalpavidhānāt yasya vibhāṣā (*7,2.15) iti pratiṣedhe 136 7, 2, 47 | nityārtham /~ārambho hi yasya nibhāṣā (*7,2.15) ity asya 137 7, 2, 50 | siddha eva niṣṭhāyāṃ tu yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ 138 7, 2, 53 | vikalpaḥ prāptaḥ, niṣṭhāyām yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ 139 7, 2, 54 | iti vikalpaḥ, niṣṭhāyām yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ 140 7, 3, 16 | abhaviṣyati iti kim ? yasya traivarṣikaṃ dhānyaṃ nihitaṃ 141 7, 3, 27 | syāt ? ardhakhārī bhāryā yasya ardhakhārībhāryaḥ, vr̥ddhinimittasya 142 7, 3, 50 | asya māthitikaḥ ity atra tu yasya+iti ca (*6,4.148) iti lope 143 8, 2, 1 | iti kṣāmī, kṣāmiḥ kṣāmī vā yasya asti iti kṣāmimān /~kṣāyo 144 8, 2, 9 | matub yavādiṣu draṣṭavyaḥ /~yasya sati nimitte matupo vattvaṃ 145 8, 2, 13 | ca /~udanvān nāma r̥ṣiḥ yasya audanvataḥ putraḥ /~udadhau 146 8, 2, 80 | sūtraṃ varṇayanti, aḥ seḥ yasya so 'yam asiḥ, yatra sakārasya 147 8, 3, 2 | adhikāro 'yam /~ita uttaraṃ yasya sthāne ruḥ vidhīyate tataḥ 148 8, 3, 4 | anunāsikādanyo yo varṇaḥ roḥ pūrvaḥ, yasya anunāsikaḥ na kr̥taḥ, tataḥ 149 8, 3, 91 | gotraviṣaye /~kapiṣṭhalaḥ nāma yasya saḥ kāpiṣṭhaliḥ putraḥ /~ 150 8, 3, 98 | bhavati /~śobhanaṃ sāma yasya asau suṣāmā brāhmaṇaḥ /~ 151 8, 3, 98 | sañjñāyām iti kim ? pr̥thvī senā yasya sa pr̥thuseno rājā /~agāt 152 8, 4, 12 | 8,4.12:~ ekājuttarapadaṃ yasya sa ekājuttarapadaḥ, tasminn 153 8, 4, 14 | JKv_8,4.14:~ ṇaḥ upadeśo yasya asau ṇopadeśaḥ /~ṇopadeśasya