Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sabdadayam 1
sabdadisu 1
sabdagrahanam 1
sabdah 151
sabdaih 2
sabdair 4
sabdairyo 1
Frequency    [«  »]
155 striyam
154 sañjña
153 yasya
151 sabdah
150 bahulam
149 apavadah
149 saha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sabdah

    Ps, chap., par.
1 1, 1, 1 | START JKv_1,1.1:~ vr̥ddhi-śabdaḥ sañjñātvena vidhīyate, pratyekam 2 1, 1, 2 | START JKv_1,1.2:~ guṇa-śabdaḥ sañjñātvena vidhīyate, pratyekam, 3 1, 1, 9 | START JKv_1,1.9:~ tulya-śabdaḥ sadr̥śa-paryāyaḥ /~āsye 4 1, 1, 27 | START JKv_1,1.27:~ sarva-śabdaḥ ādir yeṣāṃ tāni-imāni sarva- 5 1, 1, 36 | madhyapradeśa-vacano 'ntara-śabdaḥ /~gaṇa-sūtrasya ca-idaṃ 6 1, 1, 45 | chabdaḥ /~ātām, āthām-ām-śabdaḥ /~pacete, pacethe /~ṭi-pradeśāḥ-- 7 1, 2, 29 | iti vartate /~udātta-ādi-śabdāḥ svare varṇadharme loka-vedayoḥ 8 1, 2, 41 | tasya /~asahāya-vācī eka-śabdaḥ /~spśo 'nudake kvin (*3, 9 1, 2, 45 | abhidheya-vacano 'rtha-śabdaḥ /~arthavac-chabda-rūpaṃ 10 1, 2, 53 | varaṇā iti ca, na+ete yoga-śabdāḥ /~kiṃ tarhi ? janapad-ādīnāṃ 11 1, 2, 55 | pañcāla-ādayaḥ sañjñā-śabdāḥ, na yoga-nimittāḥ ity uktam /~ 12 1, 2, 55 | sambandhena janapadeṣu pañcālādi-śabdāḥ, tato 'vasīyate nāyaṃ yoga- 13 1, 2, 65 | yuvā nivartate /~vr̥ddha-śabdaḥ pūrvācārya-sañjñā gotrasya 14 1, 2, 68 | svasrā sahavacane bhrātr̥-śabdaḥ śiṣyate /~bhrātā ca svasā 15 1, 2, 68 | duhitrā sahavacane putra-śabdaḥ śiṣyate /~putraś ca duhita 16 1, 2, 70 | mātrā sahavacane pitr̥-śabdaḥ śiṣyate 'nyatarasyām /~mātā 17 1, 2, 71 | śvasrvā sahavacane śvaśura-śabdaḥ śiṣyate anyatarasyām /~śvaśuraś 18 1, 3, 1 | 1:~ bhū ity evam ādayaḥ śabdāḥ kriyāvacanā dhātusañjñā 19 1, 3, 1 | spardha - spardhate /~dhātu-śabdaḥ pūrvācārya-sañjñā /~te ca 20 1, 3, 5 | 5:~ it iti vartate /~ādi-śabdaḥ pratekam abhisambadhyate /~ 21 1, 3, 14 | START JKv_1,3.14:~ karma-śabdaḥ kriyavācī /~vyatihāro vinimayaḥ /~ 22 1, 4, 8 | ayaṃ niyamaḥ kriyate, pati-śabdaḥ samāse eva ghisañjñao bhavati /~ 23 1, 4, 9 | ṣaṣṭhyantena yuktaḥ pati-śabdaḥ chandasi vaṣaye ghisañjño 24 1, 4, 52 | START JKv_1,4.52:~ artha-śabdaḥ praty-ekam abhisambadhyate /~ 25 1, 4, 61 | JKv_1,4.61:~ ūry-ādayaḥ śabdāḥ cvy-antā ḍaj-antāś ca kriyā- 26 1, 4, 64 | upādīyate /~bhūvaṇe yo 'laṃ-śabdaḥ sa gati-sañjño bhavati /~ 27 1, 4, 69 | START JKv_1,4.69:~ accha-śabdaḥ avyayam abhi-śabdasya arthe 28 1, 4, 72 | prāpta-vibhāṣeyam /~tiraḥ-śabdaḥ karotau parato vibhāṣā gati- 29 1, 4, 87 | START JKv_1,4.87:~ upa-śabdaḥ adhike hīne ca dyotye karmapravacanīya- 30 1, 4, 94 | START JKv_1,4.94:~ su-śabdaḥ pūjāyām arthe karmapravacanīya- 31 1, 4, 95 | START JKv_1,4.95:~ ati-śabdaḥ atikramaṇe, ca-kārāt pūjayaṃ 32 2, 1, 10 | START JKv_2,1.10:~ akṣa-śabdaḥ, śalākā-śabdaḥ, saṅkhyā- 33 2, 1, 10 | 10:~ akṣa-śabdaḥ, śalākā-śabdaḥ, saṅkhyā-śabdaś ca pariṇā 34 2, 1, 28 | iti vartate /~kālavācinaḥ śabdāḥ dvitīyāntāḥ ktāntena saha 35 2, 1, 39 | antika dūra ity evam arthāḥ śabdāḥ kr̥cchra-śabdaś ca pañcamyantāḥ 36 2, 1, 50 | anuvartate /~digvācinaḥ śabdāḥ saṅkhyā ca samānādhikaraṇena 37 2, 1, 56 | bhavati, na cet sāmānyavācī śabdaḥ prayujyate /~viśeṣaṇaṃ viśeṣyeṇa 38 2, 1, 66 | ca samāso bhavati /~rūḍhi-śabdāḥ praśaṃsā-vacanā gr̥hyante 39 2, 1, 67 | samānādhikaraṇaiḥ saha yuva-śabdaḥ samasyate, tatpuruṣaś ca 40 2, 1, 70 | START JKv_2,1.70:~ kumāra-śabdaḥ śramaṇā-ādibhiḥ saha samasyate, 41 2, 1, 70 | saha strīliṅgaḥ eva kumāra-śabdaḥ samasyate /~ye tu puṃliṅgāḥ, 42 2, 1, 72 | mayūra-vyaṃsaka-ādayaḥ śabdāḥ tatpuruṣasañjñā bhavati /~ 43 2, 2, 1 | apara adhara uttara ity ete śabdāḥ sāmarthyād ekadeśabacanāḥ 44 2, 2, 5 | sāmarthyāt parimāṇavacanāḥ kāla-śabdāḥ samasyante, tatpuruṣaś ca 45 2, 2, 11 | ṣaṣṭhī na samasyate /~artha-śabdaḥ pratyekam abhisambadhyate, 46 2, 3, 2 | JKv_2,3.2:~ dvitīyādayaḥ śabdāḥ pūrvācāryaiḥ supāṃ trikeṣu 47 2, 3, 29 | r̥te yajñadattāt /~dik-śabdaḥ -- pūrvo grāmāt parvataḥ /~ 48 2, 3, 46 | dvitva-bahutvāni /~mātra-śabdaḥ pratyekam abhisambadhyate /~ 49 2, 4, 3 | START JKv_2,4.3:~ caraṇa-śabdaḥ śākhā-nimittakaḥ puruṣeṣu 50 2, 4, 4 | darśapaurṇamāsau ? kratu-śabdaḥ somayāgeṣu rūḍhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 51 2, 4, 31 | JKv_2,4.31:~ ardharcādayaḥ śabdāḥ puṃsi napuṃsake ca bhāṣyante /~ 52 2, 4, 31 | jalaje ubhaya-liṅgau /~bhūta-śabdaḥ piśāce ubhaya-liṅgaḥ, kriyā- 53 2, 4, 58 | putraḥ /~nanu ca kauravya-śabdaḥ tikādiṣu paṭhyate, tataḥ 54 3, 1, 1 | adhikāro 'yam /~pratyaya-śabdaḥ sañjñātvena adhikriyate /~ 55 3, 1, 25 | tvacayati /~akārāntas tvaca-śabdaḥ /~varmaṇā sannahyati saṃvarmayati /~ 56 3, 1, 114| kr̥ṣṭapacya avyathya ity ete śabdāḥ kyapi nipātyante /~rājñā 57 3, 1, 122| START JKv_3,1.122:~ amā-śabdaḥ sahārthe vartate /~tasminn 58 3, 1, 134| START JKv_3,1.134:~ādi-śabdaḥ prayekaṃ sambadhyate /~tribhyo 59 3, 1, 140| START JKv_3,1.140:~ iti-śabdaḥ ādyarthaḥ /~jvala dīptau 60 3, 2, 59 | 59:~ r̥tvigādayaḥ pañca-śabdāḥ kvin-pratyayāntāḥ nipātyante, 61 3, 2, 75 | khalv api - reḍasi /~api-śabdaḥ sarva-upādhivyabhicāra-arthaḥ /~ 62 3, 2, 101| anujātaḥ anujaḥ /~api-śabdaḥ sarvopādhivyabhicāra-arthaḥ /~ 63 3, 2, 141| START JKv_3,2.141:~ iti śabdaḥ ādy-arthaḥ /~śamādibhyo 64 3, 3, 3 | bhaviṣyati kāle gamyādayaḥ śabdāḥ sādhavo bhavanti /~pratyayasya+ 65 3, 3, 85 | āśraye 'bhidheye /~āśraya-śabdaḥ sāmīpyaṃ pratyāsattiṃ lakṣayati /~ 66 3, 3, 119| JKv_3,3.119:~ gocarādayaḥ śabdāḥ gha-prayayāntā nipātyante 67 3, 3, 122| 3,3.122:~ adhyāya-ādayaḥ śabdāḥ ghañantā nipātyante /~puṃsi 68 3, 3, 146| amarṣayoḥ iti vartate /~kiṃkila-śabdaḥ samudāya eva upapadam /~ 69 3, 4, 1 | 4.1:~ dhātv-arthe dhātu-śabdaḥ / dhātv-arthānāṃ sambandho 70 3, 4, 40 | ātmīyajñātidhana-vacanaḥ sva-śabdaḥ /~svapoṣaṃ puṣṇāti /~ātmapoṣam /~ 71 3, 4, 68 | JKv_3,4.68:~ bhavyādayaḥ śabdāḥ kartari nipātyante /~ 72 3, 4, 75 | START JKv_3,4.75:~ uṇādayaḥ śabdāḥ tābhyām apādāna-sampradānābhyām 73 4, 1, 15 | vainateyī /~niranubandhako ḍha-śabdaḥ striyāṃ na asti iti niranubandhaka- 74 4, 1, 24 | eva /~pramāṇe yaḥ puruṣa-śabdaḥ, tadantād dvigoḥ taddhitaluki 75 4, 1, 38 | manāvī /~manuḥ /~manu-śabdaḥ ādyudāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 76 4, 1, 48 | prajātā /~puṃyogād ete śabdāḥ striyāṃ vartante, na tu 77 4, 1, 78 | cāp (*4,1.74) iti /~uttama-śabdaḥ svabhāvāt triprabhr̥tīnāmantyamakṣaramāha /~ 78 4, 1, 93 | gotrāpatye vivakṣite eka eva śabdaḥ prathamā prakr̥tiḥ pratyayam 79 4, 1, 99 | śālaṅkāyanaḥ /~pailādiṣu śālaṅki-śabdaḥ paṭhyate /~śālaṅkiḥ pitā /~ 80 4, 1, 104| aurvaḥ /~ye punar atra anr̥ṣi-śabdāḥ putrādayastebhyo 'nantarāpatye 81 4, 1, 112| tākṣṇaḥ, tākṣaṇyaḥ /~gaṅgā-śabdaḥ paṭhyate tikādiphiñā śumrādiḍhakā 82 4, 1, 114| eva nakulasahadevādayaḥ śabdāḥ subahavaḥ saṅkalitāḥ, tānupādāya 83 4, 1, 114| athavāndhakavr̥ṣṇikuruvaṃśā api nityā eva, teṣu ye śabdāḥ prayujyante nakulasahadevādayaḥ, 84 4, 1, 145| START JKv_4,1.145:~ sapatna-śabdaḥ śatruparyāyaḥ śabda-antara- 85 4, 1, 151| eva ṇyaḥ siddhaḥ /~keśinī-śabdaḥ paṭhyate, tasya kaiśinyaḥ /~ 86 4, 1, 151| kavibhiḥ prayuktaḥ /~vāmaratha-śabdaḥ paṭhyate, tasya kaṇvādivat 87 4, 1, 152| pratyayo bhavati /~kāri-śabdaḥ kārūṇāṃ tantuvāyādīnāṃ vācakaḥ /~ 88 4, 1, 153| vaicitry-ārtham /~takṣan-śabdaḥ śivādiḥ, tena aṇā ayam 89 4, 1, 154| vārṣyāyaṇiḥ /~kauravya-śabdaḥ paṭhyate, sa ca kṣatraya- 90 4, 2, 3 | candramasi vartamānāḥ puṣyādi-śabdāḥ pratyayamutpādayanti puṣyeṇa 91 4, 2, 21 | atha paurṇamāsī iti ko 'yaṃ śabdaḥ /~pūrṇamāsādaṇ paurṇamāsī /~ 92 4, 2, 23 | phalguny-ādayaḥ paurṇamāsī-śabdāḥ tebhyo vibhāṣā ṭhak pratyayo 93 4, 2, 46 | START JKv_4,2.46:~ caraṇa-śabdāḥ kaṭhakalāpādayaḥ, tebhyaḥ 94 4, 2, 55 | asya anuvākasya /~pragātha-śabdaḥ kriyānimittakaḥ kvacid eva 95 4, 2, 60 | aṇ eva bhavati /~uktha-śabdaḥ keṣucid eva sāmasu rūḍhaḥ /~ 96 4, 2, 60 | aukthikye vartamānaḥ uktha-śabdaḥ pratyayam utpādayati /~uktham 97 4, 2, 78 | sarvāvasthapratipattyartham evam ucyate /~roṇī-śabdaḥ sarvavastho '-pratyayam 98 4, 2, 80 | eva prātipadikagaṇāḥ /~ādi-śabdaḥ pratyekam abhisambadhyate /~ 99 4, 2, 83 | grahaṇaṃ kim, yāvatā śarkarā-śabdaḥ kumudādiṣu varāhādiṣu ca 100 4, 2, 93 | cākṣuṣaṃ rūpam /~śrāvaṇaḥ śabdaḥ /~dr̥ṣadi piṣṭāḥ dārṣadāḥ 101 4, 2, 100| manusyaḥ /~nanu ca raṅku-śabdaḥ kacchādiṣu paṭhyate, tatra 102 4, 2, 110| gauṣṭhī, naitakī iti /~gomatī-śabdaḥ paṭhyate, tato ropadhetoḥ 103 4, 2, 110| iti vuño 'pavādaḥ /~vāhīka-śabdaḥ kopadho 'pi punaḥ paṭhyate 104 4, 2, 116| pratyaya-vidhiḥ /~devadatta-śabdaḥ paṭhyate, tasya eṅ prācāṃ 105 4, 2, 122| eva, deśe iti ca /~anta-śabdaḥ pratyekam abhisambadhyate /~ 106 4, 2, 126| deśe ity eva uttarapada-śabdaḥ pratyekam abhisambadhyate /~ 107 4, 2, 127| dhaumakaḥ /~khāṇḍakaḥ /~pātheya-śabdaḥ paṭhyate, tasya yopadhātvād 108 4, 2, 127| vaidehakam /~ānartakam /~samudra-śabdaḥ paṭhyate, tasya nāvi manuṣye 109 4, 2, 130| prāpte vikalpa ucyate /~kuru-śabdaḥ kacchādiṣv api paṭhyate, 110 4, 2, 133| vuñarthaḥ pāṭhaḥ /~vijāpaka-śabdaḥ paṭhyate, tasya kopadhatvād 111 4, 2, 135| START JKv_4,2.135:~ sālva-śabdaḥ kacchādisu paṭhyate, tataḥ 112 4, 2, 138| tasyāyamarthaḥ /~madhya-śabdaḥ pratyayasaṃniyogena madhyamam 113 4, 2, 145| deśa-vacana eva, na gotra-śabdaḥ /~prakr̥ti-viśeṣaṇam ca+ 114 4, 3, 32 | etasmin viṣaye /~sindhu-śabdaḥ kacchādiḥ, tato 'ṇi manuṣyavuñi 115 4, 3, 39 | pratyayo bhavati /~prāya-śabdaḥ sākalyasya kiṃcinnayūnatām 116 4, 3, 45 | aśvinīparyāyo 'śvayuk-śabdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 117 4, 3, 48 | pratyayo bhavati /~kalāpyādayaḥ śabdāḥ sāhacaryāt kāle vartante /~ 118 4, 3, 56 | āheyam ajaraṃ viṣam /~asti-śabdaḥ prātipadikaṃ, na tiṅ-antaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 119 4, 3, 60 | śabdena samānārtha ūrdhvandama-śabdaḥ /~ūrdhvadehāc ca /~aurdhvadehitkam /~ 120 4, 3, 69 | START JKv_4,3.69:~ r̥ṣi-śabdāḥ pravarnāmadheyāni, tebhyaḥ 121 4, 3, 93 | START JKv_4,3.93:~ ādi-śabdaḥ pratyekam abhisambadhyate /~ 122 4, 3, 110| pratyayārtha-viśeṣaṇam /~sūtra-śabdaḥ pratyekam abhisambadhyate /~ 123 4, 4, 93 | icchā-paryāya chandaḥ-śabdaḥ iha gr̥hyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 124 5, 1, 9 | pitr̥bhogīṇaḥ /~bhoga-śabdaḥ śarīra-vācī /~kevalebhyo 125 5, 1, 28 | ārhāt ity eva /~adhyardha-śabdaḥ pūrvo yasmin tasmād adhyardhapūrvāt 126 5, 1, 28 | pratyayāntaṃ sañjñā iti /~adhyardha-śabdaḥ saṅkhyā+eva, kimarthaṃ bhedena+ 127 5, 1, 46 | ṣakāro ṅīṣ-arthaḥ /~pātra-śabdaḥ parimāṇavācī /~pātrasya 128 5, 1, 50 | vaṃśādibhyaḥ paro yo bhāra-śabdaḥ tadantāt prātipadikāt iti /~ 129 5, 1, 59 | śatam /~viṃśatyādayo guṇa-śabdāḥ, te yathā kathaṃcid vyutpādyāḥ /~ 130 5, 1, 124| cakārād bhāve ca /~karma-śabdaḥ kriyāvacanaḥ /~jaḍasya bhāvaḥ 131 5, 1, 124| brāhmaṇādir ākr̥tigaṇaḥ /~ādi-śabdaḥ prakāravacanaḥ /~caturvarṇyādibhyaḥ 132 5, 1, 135| START JKv_5,1.135:~ gotrā-śabdaḥ r̥tvigviśeṣa-vacanaḥ /~r̥tvigviśeṣa- 133 5, 1, 136| brāhmaṇaparyāyo brahman-śabdaḥ, tataḥ tvatalau bhavata 134 5, 2, 22 | guṇapradhānaḥ sāptapadīna-śabdaḥ sakhibhāve tatkarmaṇi ca 135 5, 2, 74 | anuka abhika abhīka ity ete śabdāḥ kanpratyayāntā nipātyante 136 5, 2, 85 | pratyayau bhavataḥ /~śrāddha-śabdaḥ karmanāmadheyam tat sādhanadravye 137 5, 2, 114| JKv_5,2.114:~ jyotsnādayaḥ śabdāḥ nipātyante matvarthe sañjñāyāṃ 138 5, 3, 22 | vartate /~sadyaḥ-prabhr̥tayaḥ śabdāḥ nipātyante /~prakr̥tiḥ, 139 5, 3, 27 | START JKv_5,3.27:~ diśāṃ śabdāḥ dikśabdāḥ /~tebhyo dikśabdebhyo 140 5, 3, 28 | astāter apavadaḥ /~dakṣiṇā-śabdaḥ kāle na sambhavati iti digdeśavr̥ttiḥ 141 5, 4, 116| pūraṇapratyāantāḥ strīliṅgāḥ śabdāḥ pūraṇīgrahaṇena gr̥hyante /~ 142 5, 4, 128| 5,4.128:~ dvidaṇḍyādayaḥ śabdāḥ ic pratyayāntāḥ sādhavo 143 6, 1, 63 | hi bhāṣāyām api padādayaḥ śabdāḥ prayujyante /~vyāyāmakṣuṇṇagātrasya 144 6, 1, 118| vr̥ṣṇo varṣiṣṭhe ity ete śabdāḥ ambe ambāle ity etau ca 145 6, 2, 71 | bhaktamannam, tadākhyās tadvācinaḥ śabdāḥ, tadartheṣu uttarapadeṣu 146 6, 3, 34 | pravr̥ttinimitte sa bhāṣitapuṃskaḥ śabdaḥ /~tadetadevaṃ kathaṃ bhavati ? 147 6, 3, 34 | ucyate, tasya pratipādako yaḥ śabdaḥ so 'pi bhāsitapuṃskaḥ ūṅo ' 148 7, 1, 46 | chandasi viṣaye mas ity ayaṃ śabdaḥ ikārānto bhavati /~masaḥ 149 8, 2, 72 | asambhavāc ca na anaḍuh, śabdaḥ /~vasvantasya padasya sakārāntasya 150 8, 2, 84 | prayatnād yatnaviśeṣe āśrīyamāṇe śabdaḥ śrūyate tad dūram /~hūtagrahaṇa 151 8, 2, 94 | bhavati vibhāṣā /~anityaḥ śabdaḥ iti kenacit pratijñātam,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL