Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bahulakena 1 bahulaksmikah 1 bahulal 1 bahulam 150 bahulamabhiksnye 1 bahulamaisadeso 1 bahulavacanac 1 | Frequency [« »] 154 sañjña 153 yasya 151 sabdah 150 bahulam 149 apavadah 149 saha 147 te | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bahulam |
Ps, chap., par.
1 1, 1, 30 | samāsasya /~kartr̥ karaṇe kr̥tā bahulam (*2,1.32) iti-tvayakā Kr̥tam, 2 1, 1, 45 | harī dhānāḥ /~adeḥ ktini bahulaṃ chandasi (*2,4.39) iti ghas- 3 1, 3, 29 | prasmaipadeśu ity etan nāśrīyate /~bahulaṃ chandasy amāṅyoge 'pi (* 4 2, 1, 22 | tatpuruṣapradeśāḥ - tatpuruṣe kr̥ti bahulam (*3,3.14) /~ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 2, 1, 32 | kartr̥karṇe dr̥tā bahulam || PS_2,1.32 ||~ _____START 6 2, 1, 32 | tadantaṃ kr̥dantena saha bahulaṃ samasyate, tatpuruṣaś ca 7 2, 1, 38 | bhavati /~kartr̥karane kr̥tā bahulam (*2,1.32) ity asya+eva ayam 8 2, 1, 47 | uchyate /~tatpuruṣe kr̥ti bahulam (*6,3.14) ity aluk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 2, 1, 53 | iṣyate /~viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti paranipāte 10 2, 1, 56 | prayujyate /~viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti paranipāte 11 2, 1, 57 | viśesanaṃ viśeṣyeṇa bahulam || PS_2,1.57 ||~ _____START 12 2, 1, 57 | samānādhikaraṇena subantena saha bahulaṃ samasyate, tatpuruṣaś ca 13 2, 2, 11 | pratiṣiddhāyāṃ viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti bhavaty eva 14 2, 3, 62 | caturthy-arthe bahulaṃ chandasi || PS_2,3.62 ||~ _____ 15 2, 3, 62 | ṣaṣthī vibhaktir bhavati bahulam /~puruṣamr̥gaścandramasaḥ /~ 16 2, 3, 63 | dhātoḥ karaṇe kārake chandasi bahulaṃ ṣaṣthī vibhaktir bhavati /~ 17 2, 3, 64 | START JKv_2,3.64:~ chandasi bahulam iti nivr̥ttam /~kr̥tvo ' 18 2, 4, 39 | bahulaṃ chandasi || PS_2,4.39 ||~ _____ 19 2, 4, 39 | 2,4.39:~ chandasi viṣaye bahulam ado ghasl̥ ādeśo bhavati /~ 20 2, 4, 54 | vicakṣaṇaḥ paṇḍitaḥ /~bahulaṃ sañjñāchandasor iti vaktavyam /~ 21 2, 4, 73 | bahulaṃ chandasi || PS_2,4.73 ||~ _____ 22 2, 4, 76 | bahulaṃ chandasi || PS_2,4.76 ||~ _____ 23 2, 4, 76 | 2,4.76:~ chandasi viṣaye bahulaṃ śapaḥ ślur bhavati /~yatroktaṃ 24 2, 4, 84 | tr̥tīyā-saptamyor bahulam || PS_2,4.84 ||~ _____START 25 2, 4, 84 | tr̥tīyā-saptamyoḥ vibhaktyor bahulam ambhāvo bhavati avyayībhāve /~ 26 3, 1, 34 | sib-bahulaṃ leti || PS_3,1.34 ||~ _____ 27 3, 1, 34 | dhātoḥ sip pratyayo bhavati bahulaṃ leti parataḥ /~joṣiṣat /~ 28 3, 1, 85 | vyatyayo bahulam || PS_3,1.85 ||~ _____START 29 3, 1, 85 | vihitāḥ, teṣāṃ chandasi viṣaye bahulaṃ vyatyayo bhavati /~vyatigamanaṃ 30 3, 2, 8 | śakrasaṅgāyaḥ /~sāmasaṅgāyaḥ /~bahulaṃ chandasi iti vaktavyam /~ 31 3, 2, 53 | cauraghāto hastī ? kr̥tya-lyuṭo bahulam (*3,3.113) iti bahula-vacanād 32 3, 2, 81 | bahulam ābhīkṣṇye || PS_3,2.81 ||~ _____ 33 3, 2, 81 | ābhīkṣṇye gamyamāne dhātoḥ bahulaṃ ṇiniḥ pratyayo bhavati /~ 34 3, 2, 88 | bahulaṃ chandasi || PS_3,2.88 ||~ _____ 35 3, 2, 88 | upapadantareṣv api hanter bahulaṃ kvip pratyayo bhavati /~ 36 3, 2, 153| drakṣyante /~kr̥tya-lyuṅo bahulam (*3,3.113) iti lyuḍantā 37 3, 3, 1 | uṇādayo bahulam || PS_3,3.1 ||~ _____START 38 3, 3, 1 | vartamāne 'rthe sañjñāyāṃ viṣaye bahulaṃ bhavanti /~yato vihitās 39 3, 3, 24 | nayo rājñaḥ ? kr̥tya-lyuṭo bahulam (*3,3.113) iti ac bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 3, 3, 26 | padārthānām ? kr̥tya-lyuṭo bahulam (*3,3.113) iti ac bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 41 3, 3, 43 | labhyate ? kr̥tya-lyuṭo bahulam (*3,3.113) iti bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 3, 3, 44 | tat katham ? kr̥tya-lyuṭo bahulam (*3,3.113) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 3, 3, 56 | anuvartate yāvat kr̥tya-lyuṭo bahulam (*3,3.113) iti /~i-varṇāntād 44 3, 3, 108| roga-ākhyāyaṃ ṇvul bahulam || PS_3,3.108 ||~ _____ 45 3, 3, 108| gamyamānāyāṃ dhātoḥ ṇvul pratyayo bahulaṃ bhavati /~ktinnādīnām apavādaḥ /~ 46 3, 3, 113| kr̥tya-lyuṭo bahulam || PS_3,3.113 ||~ _____ 47 3, 3, 131| ity ārabhya yāvad uṇādayo bahulam (*3,3.1) iti vartāmāne pratyayā 48 3, 4, 117| ārdhadhātukatvāt etvam /~vyatyayo bahulam (*3,1.85) ity asya+eva ayaṃ 49 4, 1, 50 | samāsavacanaṃ prāk subutpatteḥ iti bahulaṃ taducyate, kartr̥karaṇe 50 4, 1, 50 | taducyate, kartr̥karaṇe kr̥tā bahulam (*2,1.32) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 4, 1, 53 | vastracchannā /~vasanacchanna /~bahulaṃ sañjñāchandasor iti vaktavyam /~ 52 4, 1, 90 | vr̥ddhāṭ ṭhak sauvīreṣu bahulam (*4,1.148) iti ṭhak, bhāgavittikaḥ /~ 53 4, 1, 90 | apatyaṃ, prācām avr̥ddhāt phin bahulam (*4,1.160) iti glucukāyaniḥ /~ 54 4, 1, 148| vr̥ddhāṭ ṭhak sauvīreṣu bahulam || PS_4,1.148 ||~ _____ 55 4, 1, 148| vr̥ddhāt sauvīragotrād apatye bahulaṃ ṭhak pratyayo bhavati kutsane 56 4, 1, 148| tvākaśāpeyo gotrāṭ ṭhag bahulaṃ tataḥ //~vr̥ddha-grahaṇaṃ 57 4, 1, 151| JKv_4,1.151:~ sauvīreṣu bahulam iti nivr̥ttam /~kuru ity 58 4, 1, 160| prācām avr̥ddhāt phin bahulam || PS_4,1.160 ||~ _____ 59 4, 1, 160| apatye phin pratyayo bhavati bahulaṃ prācāṃ matena /~glucukāyaniḥ /~ 60 4, 1, 160| udīcāṃ prācām anyatarasyāṃ bahulam iti sarva ete vikalpa-arthas 61 4, 2, 60 | lākṣikaḥ /~lākṣaṇikaḥ /~ikan bahulaṃ padottarapadāt /~pūrvapadikaḥ /~ 62 4, 2, 60 | śataṣaṣṭeḥ ṣikan patho bahulam /~śatapathikaḥ /~śatapathikī /~ 63 4, 2, 60 | śataṣaṣṭeḥ ṣikan /~patho bahulam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 4, 3, 37 | nakṣatrebhyo bahulam || PS_4,3.37 ||~ _____START 65 4, 3, 37 | uttarasya jāta-arthe pratyayasya bahulaṃ lug bhavati /~rohiṇaḥ, rauhiṇaḥ /~ 66 4, 3, 87 | lubākhyāyikārthasya pratyayasya bahulam /~vāsavadattām adhikr̥tya 67 4, 3, 99 | gotra-kṣatriya-ākhyebhyo bahulaṃ vuñ || PS_4,3.99 ||~ _____ 68 4, 3, 99 | ākhyebhyaś ca prātipadikebhyaḥ bahulaṃ vuñ pratyayo bhavati so ' 69 4, 3, 166| mudgāḥ /~tilāḥ /~puṣpamūlesu bahulam /~mallikāyāḥ puṣpam mallikā /~ 70 4, 3, 167| nimittaḥ śoṣaḥ /~puṣpamuleṣu bahulam /~harītakyādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 71 5, 2, 37 | svārthe dvayasajmātracau bahulam /~tāvad eva tāvaddvayasam, 72 5, 2, 122| bahulaṃ chandasi || PS_5,2.122 ||~ _____ 73 5, 2, 122| 5,2.122:~chandasi viṣaye bahulaṃ viniḥ pratyayo bhavati matvarthe /~ 74 5, 4, 56 | martyebhyo dvitīyāsaptamyor bahulam || PS_5,4.56 ||~ _____START 75 5, 4, 56 | dvitīyāsaptamyantebhyaḥ trā pratyayo bhavati bahulam /~kr̥bhvastibhiḥ iti na 76 5, 4, 57 | dvyajavarārdhaṃ tataḥ pratyayaḥ /~ḍāci bahulaṃ dve bhavataḥ iti viṣayasaptamī /~ 77 5, 4, 119| unnasaḥ /~pranasaḥ /~upasargād bahulam (*8,4.28) iti ṇatvam /~vergro 78 6, 1, 34 | bahulaṃ chandasi || PS_6,1.34 ||~ _____ 79 6, 1, 34 | chandasi viṣaye hvayater dhātor bahulaṃ saṃprasāraṇaṃ bhavati /~ 80 6, 1, 34 | ātmanepadottamaikavacane bahulaṃ chandasi iti śapo luki kr̥te 81 6, 1, 35 | START JKv_6,1.35:~ bahulaṃ chandasi iti vartate /~cāyater 82 6, 1, 35 | cāyater dhātoḥ chandasi viṣaye bahulaṃ kī ity ayam ādeśo bhavati /~ 83 6, 1, 36 | akāralopaś ca nipātanāt /~bahulaṃ chandasyamaṅyoge 'pi (*6, 84 6, 1, 37 | tyr̥caṃ karma /~rayermatau bahulam /~rayiśabdasya chandasi 85 6, 1, 37 | chandasi viṣaye matau parato bahulaṃ samprasāraṇaṃ bhavati /~ 86 6, 1, 66 | sriveḥ - āsremāṇam /~uṇādayo bahulam (*3,3.1) iti bahulavacanāc 87 6, 1, 70 | śeḥ chandasi bahulam || PS_6,1.70 ||~ _____START 88 6, 1, 70 | JKv_6,1.70:~ śi ity etasya bahulaṃ chandasi viṣaye lopo bhavati /~ 89 6, 1, 83 | pravayyā /~bhayyeti kr̥tyalyuṭo bahulam (*3,3.113) ity apadāne yat 90 6, 1, 100| avyaktānukaraṇāt iti ḍāci vihite ḍāci bahulam iti dvirvacanam, tac ca 91 6, 1, 126| āṅo 'nunāsikaś chandasi bahulam ity adhīyate /~tena+iha 92 6, 1, 133| syaś chandasi bahulam || PS_6,1.133 ||~ _____ 93 6, 1, 133| etasya chandasi hali parataḥ bahulaṃ sorlopo bhavati /~uta sya 94 6, 1, 178| ṅyāś chandasi bahulam || PS_6,1.178 ||~ _____ 95 6, 1, 178| viṣaye nāmudātto bhavati bahulam /~devasenānāmabhibhañjatīnām /~ 96 6, 1, 192| mamattu naḥ parijmā /~madeḥ bahulaṃ chandasi iti vikaraṇasya 97 6, 2, 20 | bhuvanapatirādityaḥ iti ? uṇādayo bahulam (*3,3.1) iti bahulavacanād 98 6, 2, 199| parādiś chandasi bahulam || PS_6,2.199 ||~ _____ 99 6, 2, 199| visaye parādiḥ udātto bhavati bahulam /~paraśabdena atra sakthaśabda 100 6, 2, 199| pūrvādayaś ca dr̥śyante vyatyayo bahulaṃ smr̥taḥ //~parādirudāhr̥taḥ /~ 101 6, 3, 14 | tatpuruṣe kr̥ti bahulam || PS_6,3.14 ||~ _____START 102 6, 3, 14 | kr̥dante uttarapade saptamyāḥ bahulam alug bhavati /~stamberamaḥ /~ 103 6, 3, 63 | ṅyāpoḥ sañjñāchandasor bahulam || PS_6,3.63 ||~ _____START 104 6, 3, 63 | abantasya ca sañjñāchandasoḥ bahulaṃ hrasvo bhavati /~ṅyantasya 105 6, 3, 64 | tvapratyaye parato ṅyāpoḥ bahulaṃ hrasvo bhavati /~tadajāyā 106 6, 3, 92 | bhavati /~chandasi striyāṃ bahulam iti vaktavyam /~viśvāī ca 107 6, 3, 122| upasargasya ghañyamanuṣye bahulam || PS_6,3.122 ||~ _____ 108 6, 3, 122| uttarapade amanuṣye 'bhidheye bahulaṃ dīrgho bhavati /~vīkledaḥ /~ 109 6, 4, 75 | bahulaṃ chandasy amāṅyoge 'pi || 110 6, 4, 75 | chandasi viṣaye māṅyoge 'pi bahulam aḍāṭau bhavataḥ, amāṅyoge ' 111 6, 4, 76 | ity etasya chadasi viṣaye bahulaṃ re ity ayam ādeśo bhavati /~ 112 6, 4, 77 | iyaṅuvaṅprakaraṇe tanvādīnāṃ chandasi bahulam upasaṅkhyānaṃ kartavyam /~ 113 6, 4, 100| sagdhiḥ iti adeḥ ktini bahulaṃ chandasi iti ghaslādeśe 114 6, 4, 102| dīrghatvam /~ato 'nyatra vyatyayo bahulam iti śap, tasya bahulaṃ chandasi 115 6, 4, 102| vyatyayo bahulam iti śap, tasya bahulaṃ chandasi iti luk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 116 6, 4, 128| maghavā bahulam || PS_6,4.128 ||~ _____ 117 6, 4, 128| maghavan ity etasya aṅgasya bahulaṃ tr̥ ity ayam ādeśo bhavati /~ 118 6, 4, 149| kādilope - antitamaḥ /~kādilope bahulam iti vaktavyam /~anyatra 119 7, 1, 2 | ity evam ādīnāṃ hi uṇādayo bahulam iti bahulavacanād ādeśā 120 7, 1, 8 | bahulaṃ chandasi || PS_7,1.8 ||~ _____ 121 7, 1, 8 | 7,1.8:~ chandasi viṣaye bahulaṃ ruḍāgamo bhavati /~devā 122 7, 1, 10 | bahulaṃ chandasi || PS_7,1.10 ||~ _____ 123 7, 1, 40 | vr̥kṣasya śākhām /~luṅi bahulaṃ chandasyamāṅyoge 'pi (*6, 124 7, 1, 103| bahulaṃ chandasi || PS_7,1.103 ||~ _____ 125 7, 1, 103| kārāntasya dhātor aṅgasya bahulam ukārādeśo bhavati /~oṣṭhyapūrvasya 126 7, 2, 8 | bhavati /~atha tatra uṇādayo bahulam (*3,3.1) iti samādhīyate ? 127 7, 2, 115| jayater yauteś ca uṇādayo bahulam (*3,3.1) iti ṣṭran pratyayaḥ /~ 128 7, 3, 50 | ādīnām uṇādīnām uṇādayo bahulam (*3,3.1)iti na bhavati /~ 129 7, 3, 53 | vr̥ddhiḥ /~tatpuruṣe ir̥ti bahulam (*6,3.14) iti saptamyā aluk /~ 130 7, 3, 64 | apy asuni pratyaye uṇādayo bahulam (*3,3.1) iti kutvaṃ draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 131 7, 3, 87 | eva, juhavāni /~ajuhavam /~bahulaṃ chandasīti vaktavyam /~jujoṣat 132 7, 3, 95 | abhyamati, abhyamīti /~śamyamoḥ bahulaṃ chandasi (*2,4.73) iti vikaraṇaluki 133 7, 3, 97 | bahulaṃ chandasi || PS_7,3.97 ||~ _____ 134 7, 3, 97 | sārvadhātukasya īḍagamo bhavati bahulaṃ chandasi viṣaye /~āpa eva+ 135 7, 4, 13 | dhākā ity atra uṇādayo bahulam (*3,3.1) iti hrasvo na bhavati /~ 136 7, 4, 78 | bahulaṃ chandasi || PS_7,4.78 ||~ _____ 137 7, 4, 78 | chandasi viṣaye abhyāsasya ślau bahulam ikārādeśo bhavati /~purṇāṃ 138 8, 1, 12 | tr̥tīyākaroti /~tadarthaṃ kecit ḍāci bahulam iti paṭhanti /~pūrvaprathamayorarthātiśayavivakṣāyāṃ 139 8, 1, 12 | iti vaktavyaṃ samāsavacca bahulam /~yadā na samāsavat prathamaikavacanaṃ 140 8, 2, 18 | eva draṣṭavyāḥ /~uṇādayo bahulam (*3,3.1) iti vā kr̥pereva 141 8, 2, 24 | sicaḥ chāndasatvād īḍabhāvaḥ bahulaṃ chandasi (*7,3.97) iti vacanāt /~ 142 8, 2, 62 | aḍāgamaḥ /~īṭ ca na bhavati, bahulaṃ chandasi (*7.3.97) iti /~ 143 8, 2, 65 | pāram /~aganva /~gamerlaṅi bahulaṃ chandasi iti śapo luk /~ 144 8, 2, 73 | āḥ ity asteḥ laṅi tipi bahulaṃ chandasi (*7,3.97) iti īḍ 145 8, 3, 52 | pātau ca bahulam || PS_8,3.52 ||~ _____START 146 8, 3, 52 | parataḥ pañcamīvisarjanīyasya bahulaṃ sakārādeśaḥ bhavati chandasi 147 8, 3, 98 | ṅyāpoḥ sañjñāchandasor bahulam (*6,3.63) iti pūrvapadasya 148 8, 4, 9 | iti pānam /~kr̥tyalyuṭo bahulam (*3,3.113) iti karmaṇi lyut /~ 149 8, 4, 28 | upasargād bahulam || PS_8,4.28 ||~ _____START 150 8, 4, 28 | nakārasya ṇakārādeśo bhavati bahulam /~praṇaḥ śūdraḥ /~praṇasaḥ /~