Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sagrahanam 1
sagunam 1
sah 48
saha 149
sahacaritah 1
sahacaritam 1
sahacaritasya 2
Frequency    [«  »]
151 sabdah
150 bahulam
149 apavadah
149 saha
147 te
145 etat
145 ya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

saha

    Ps, chap., par.
1 1, 1, 9 | yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño 2 1, 1, 45 | mālābhiḥ //~ādir antyena saha-itā (*1,1.71) /~ādir antyena 3 1, 1, 45 | ādir antyena it-sañjñakena saha gr̥hyamāṇas tan-madyapatitānāṃ 4 1, 1, 45 | dvitīya-antaṃ śritādibhiḥ saha samasyate (*2,1.24) -- kaṣṭaśritaḥ /~ 5 1, 2, 56 | upasarjane ca pradhāna-arthaṃ saha brūtaḥ, prakrti-pratyayau 6 1, 3, 50 | krameṇa mauhūrtā mauhūrtena saha vipravadanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 1, 4, 56 | karmapravacanīya. sañjñābhiḥ saha nipāta-sañjñā samāviśati /~ 8 1, 4, 57 | diṣṭyā /~paśu /~vaṭ /~saha /~ānuṣak /~aṅga /~phaṭ /~ 9 2, 1, 4 | saha supā || PS_2,1.4 ||~ _____ 10 2, 1, 4 | sup iti vartate /~sup iti saha iti supā iti ca trayam api 11 2, 1, 4 | dvitīya-antaṃ śritādibhiḥ saha samasyate, kaṣṭaṃ śritaḥ 12 2, 1, 4 | kaṣṭaṃ śritaḥ kaṣṭaśritaḥ /~saha-grahaṇaṃ yogavibhāga-artham, 13 2, 1, 4 | yogavibhāga-artham, tiṅāpi saha yathā syāt /~anuvyacalat /~ 14 2, 1, 6 | tat samarthena sub-antena saha samasyate, avyayībhāvaś 15 2, 1, 7 | asādr̥śye vartamānaṃ supā saha samasyate, avyayībhāvaś 16 2, 1, 8 | avadhāraṇe vartamānaṃ supā saha samasyate, avyayībhāvaś 17 2, 1, 9 | arthe vartamānena pratinā saha subantaṃ samasyate, avyayībhāvaś 18 2, 1, 10 | saṅkhyā-śabdaś ca pariṇā saha samasyante, avyayībhāvaś 19 2, 1, 12 | ete subantāḥ pañcamyantena saha vibhāṣā samasyante, avyayībhāvaś 20 2, 1, 13 | vartamānam pajcamyantena saha vibhāṣā saṃsyate, avyayībhāvaś 21 2, 1, 14 | cihnaṃ, tad-vācinā subantena saha abhipratī śabda-avābhimukhye 22 2, 1, 15 | vācī tena lakṣaṇa-bhūtena saha vibhāṣā samasyate, avyayībhāvaś 23 2, 1, 16 | anuryasyāyāmavācī tena lakṣaṇabhūtena saha vibhāṣā samasyate, avyayībhāvaś 24 2, 1, 18 | ṃdhya-śabdau ṣaṣṭhyantena saha vibhāṣā samasyete, avyayībhāvaś 25 2, 1, 19 | vaṃśyaḥ /~tad-vācinā subantena saha saṅkhyā samasyate, avyayībhāvaś 26 2, 1, 20 | anuvartate /~nadīvacanaiḥ śabdaiḥ saha saṅkhyā samasyate, avyayībhāvaś 27 2, 1, 21 | nadīgrahanam anuvartate /~nadībhiḥ saha subantam anyapadārthe vartamānaṃ 28 2, 1, 24 | dvitīyāntaṃ subantam śrita-adibhiḥ saha samasyate, tatpuruṣaś ca 29 2, 1, 25 | ity etat subantaṃ ktāntena saha samasyate, tatpuruṣaś ca 30 2, 1, 26 | śabdo dvitīyāntaḥ ktāntena saha kṣepe gamyamāne samasyate, 31 2, 1, 27 | tat subantaṃ ktantena saha samasyate, tatpuruṣaś ca 32 2, 1, 28 | śabdāḥ dvitīyāntāḥ ktāntena saha samasyante vibhāṣa, tatpuruṣaś 33 2, 1, 29 | atyantasaṃyoge gamyamāne supā saha samasyante vibhāṣā, tatpuruṣaś 34 2, 1, 30 | guṇavacanena arthaśabdena ca saha saṃsyate, tatpuruṣaś ca 35 2, 1, 31 | miśra ślakṣṇa ity etaiḥ saha tr̥tīyāntaṃ samasyate, tatpuruṣaś 36 2, 1, 32 | tr̥tīyā tadantaṃ kr̥dantena saha bahulaṃ samasyate, tatpuruṣaś 37 2, 1, 33 | tadantaṃ subantaṃ kr̥taiḥ saha samasyate 'dhikārthavacane 38 2, 1, 34 | tr̥tīyāntam anavācinā subantena sahā samasyate, vibhāśā tatpuruṣaś 39 2, 1, 35 | bhakṣya-vācinā subantena saha samasyate, tatpuruṣaś ca 40 2, 1, 36 | sukha rakṣita ity etaiḥ saha caturthyantaṃ samasyate, 41 2, 1, 37 | bhaya-śabdena /~subantena saha samasyate vibhāṣā, tatpuruṣaś 42 2, 1, 38 | patita apatrasta ity etaiḥ saha pajcamyantaṃ samasyate, 43 2, 1, 39 | ca pañcamyantāḥ ktāntena saha samasyante, tatpuruṣaś ca 44 2, 1, 40 | saptamyantaṃ śauṇḍa-ādibhiḥ saha samasyate, tatpuruṣāś ca 45 2, 1, 41 | śuṣka pakva bandha ity etaiḥ saha saptamyantaṃ samasyate, 46 2, 1, 42 | dhavāgkṣavācinā subantena saha saptamyantaṃ subantaṃ subantaṃ 47 2, 1, 43 | vartate /~kr̥tya-pratyayāntaiḥ saha saptamyantaṃ samasyate, 48 2, 1, 44 | viṣaye saptayantaṃ supā saha samasyate, tatpuruṣaś ca 49 2, 1, 45 | ca saptamyantāḥ ktāntena saha samasyante, tatpuruṣaś ca 50 2, 1, 46 | etat saptamyantaṃ ktāntena saha samasyate, tatpuruṣaś ca 51 2, 1, 47 | gamyamāne saptamyantaṃ ktāntena saha samasyate, tatpuruṣaś ca 52 2, 1, 48 | gamyamāne /~ye ca atra ktāntena saha samāsāḥ, teṣāṃ pūrvena+eva 53 2, 1, 49 | subantāḥ samānādhikaraṇena supā saha samasyante, tatpuruṣaś ca 54 2, 1, 50 | samānādhikaraṇena subantena saha samasyante, tatpuruṣaś ca 55 2, 1, 51 | saṅkhye samānādhikaraṇena supā saha samasyete, tatpuruṣaś ca 56 2, 1, 53 | kutsana-vacanaiḥ subantaiḥ saha samasyante, tatpuruṣaś ca 57 2, 1, 54 | subante kutsita-vacanaiḥ saha samasyete, tatpuruṣaś ca 58 2, 1, 55 | sāmānya-vacanaiḥ subantaiḥ saha samasyante, tatpuruṣaś ca 59 2, 1, 56 | sāmarthyād upamāna-vacanaiḥ saha sāmasyate, tatpuruṣaś ca 60 2, 1, 57 | samānādhikaraṇena subantena saha bahulaṃ samasyate, tatpuruṣaś 61 2, 1, 58 | subantāḥ samānādhikaraṇena supā saha samasyante, tatpuruṣaś ca 62 2, 1, 60 | ktāntena samānādhikaraṇena saha anañ ktāntaṃ samasyate, 63 2, 1, 61 | utkr̥ṣṭa ity ete pūjyamānaiḥ saha samasyante, tatpuruṣaś ca 64 2, 1, 62 | vr̥ndāraka nāga kuñjara ity etaiḥ saha pūjyamāna-vāci subantaṃ 65 2, 1, 63 | vr̥tamānau samarthena supā saha samasyete, tatpuruṣaś ca 66 2, 1, 64 | etat kṣepe gamyamāne supā saha samasyate taturuṣaś ca samāso 67 2, 1, 65 | taruṇavatsā /~poṭādibhiḥ saha jātivāci subantaṃ samasyate, 68 2, 1, 66 | subantaṃ praśaṃsā-vacanaiḥ saha samasyate, tatpuruṣaś ca 69 2, 1, 67 | ādibhiḥ /~samānādhikaraṇaiḥ saha yuva-śabdaḥ samasyate, tatpuruṣaś 70 2, 1, 69 | subantena samānādhikaraṇena saha samasyte, tatpuruṣaś ca 71 2, 1, 70 | kumāra-śabdaḥ śramaṇā-ādibhiḥ saha samasyate, tatpuruṣaś ca 72 2, 1, 70 | kulaṭā ity evam ādayaḥ, taiḥ saha strīliṅgaḥ eva kumāra-śabdaḥ 73 2, 2, 1 | avayavī, tadvācinā subantena saha pūrva apara adhara uttara 74 2, 2, 2 | devadattasya /~devadattena saha samaso na bhavati /~ekādhikaraṇe 75 2, 2, 4 | āpanna ity etau dvitīyāntena saha samasyete, tatpuruṣaś ca 76 2, 2, 5 | parimāṇī, tadbācinā subantena saha sāmarthyāt parimāṇavacanāḥ 77 2, 2, 6 | nañ samarthena subantena saha samasyate, tatpuruṣaś ca 78 2, 2, 7 | ayaṃ śabdo 'kr̥dantena supā saha samasyate, tatpuruṣaś ca 79 2, 2, 8 | subantaṃ samarthena subantena saha samasyate, tatpuruṣaś ca 80 2, 2, 9 | pratiprasavārtham /~yājakādibhiḥ saha ṣaṣṭhī samasyate, tatpuruṣaś 81 2, 2, 11 | samānādhikaraṇa ity etaiḥ saha ṣaṣṭhī na samasyate /~artha- 82 2, 2, 15 | ṣaṣṭhī tr̥cā akena ca saha na samasyate /~bhavataḥ 83 2, 2, 16 | ca yau tr̥j-akau tābhyāṃ saha ṣaṣṭhī na samasyate /~sāmarthyād 84 2, 2, 18 | samarthena śabdāntareṇa saha nityaṃ samasyante, tatpuruṣaś 85 2, 2, 18 | niṣkauśāmbiḥ /~nirvārāṇasiḥ /~ivena saha samāso vibhaktya-lopaḥ pūrvapada- 86 2, 2, 19 | samarthena śabdāntareṇa saha samasyate nityam, tatpuruṣaś 87 2, 2, 19 | gatikārakopapadānāṃ kr̥dbhiḥ saha samāsavacanaṃ prāk subutpatteḥ 88 2, 2, 21 | upapadāni tāni amā+eva avyayena saha-anyatarasyāṃ samasyante, 89 2, 2, 22 | ārabhyate /~ktvāpratyayena saha tr̥tīyā-prabhr̥tīni upapadāny 90 2, 2, 24 | subantamanyapdārthe vartamānaṃ supā saha samasyate, bahuvrīhiś ca 91 2, 2, 25 | saṅkhyā vartate tayā saha avyaya-āsanna-adūra-adhika- 92 2, 2, 28 | tena saha+iti tulyayoge || PS_2,2. 93 2, 2, 28 | START JKv_2,2.28:~ saha ity etac chābdarūpaṃ tulyayoge 94 2, 2, 28 | vartamānaṃ tena iti tr̥tīyāntena saha samasyate, bahuvrīhiś ca 95 2, 2, 28 | bahuvrīhiś ca samāso bhavati /~saha putreṇāgataḥ saputraḥ /~ 96 2, 3, 19 | START JKv_2,3.19:~ saha-arthena yukte apradhāne 97 2, 3, 19 | sahāgataḥ pitā /~putreṇa saha gomān /~pitur atra kriyādi- 98 2, 3, 19 | putreṇa sārdham iti /~vinā 'pi saha-śabdena bhavati, vr̥ddho 99 3, 1, 99 | JKv_3,1.99:~ śakl̥ śaktau, ṣaha marṣaṇe, anayordhātvoḥ yat 100 3, 1, 122| vr̥ddhyabhāvo nipātyate /~saha vasato 'smin kāle sūryācandramasau 101 3, 1, 127| dakṣiṇāgnir āhavanīyena saha ekayoniḥ, tatra tan nipātanaṃ, 102 3, 2, 15 | digdhasahapūrvāc ca /~digdhena saha śete digdha-sahaśayaḥ /~ 103 3, 2, 59 | pratyayo bhavati /~nipātanaiḥ saha nirdeśāt atra api kiṃcid 104 3, 2, 96 | START JKv_3,2.96:~ saha-śabde ca+upapade yudhikr̥ñoḥ 105 3, 2, 135| rucy-apatrapa-vr̥tu-vr̥dhu-saha-cara iṣṇuc 106 3, 2, 184| arti--dhū--khana-saha-cara itraḥ || PS_3,2.184 ||~ _____ 107 3, 2, 184| preraṇe, khanu avadārane, ṣaha marṣaṇe, cara gatibhakṣaṇayoḥ, 108 3, 4, 9 | vāyave pibadhyai /~rādhasaḥ saha mādayadhyai /~tavai - somamindrāya 109 3, 4, 24 | bhavisyati ? ktvāṇamulau yatra saha vidhīyete tatra vāsarūpavidhir 110 3, 4, 65 | ghaṭa-rabha-labha-krama-saha-arha-asty-artheṣu tumun || 111 4, 1, 2 | śāstrāntareṇa vihitās tena saha asya+ekavākyatā /~ṅy-antāt 112 4, 1, 50 | gatikārakopapadānāṃ kr̥dbhiḥ saha samāsavacanaṃ prāk subutpatteḥ 113 4, 1, 57 | saha-nañ-vidyamāna-pūrvāc ca || 114 4, 1, 57 | prāpto ṅīṣ pratiṣidhyate /~saha nañ vidyamāna evaṃ pūrvāt 115 4, 1, 63 | sakr̥dākhyātanirgāhyā gotraṃ ca caraṇaiḥ saha //~ [#335]~ kukkuṭī /~sūkarī /~ 116 4, 4, 114| bhrātā sagarbhyaḥ /~anu sahā sayūthyaḥ /~yo naḥ sanutyaḥ /~ 117 5, 1, 120| mr̥dutvam, mr̥dutā /~apavādaiḥ saha samāveśārthaṃ vacanam /~ 118 5, 4, 58 | ity arthaḥ /~bījākaroti /~saha bījena vilehanaṃ karoti 119 5, 4, 77 | bahuvrīhau na bhavati, saha rajasā sarajaḥ paṅkajam 120 6, 1, 12 | iti /~ [#598]~ sāhvān iti ṣaha marṣaṇe ity etasya parasmaipadam, 121 6, 1, 64 | sthāne sakārādeśo bhavati /~ṣaha - sahate /~ṣica - siñcati /~ 122 6, 1, 112| khīśabdasya+udāharaṇam - saha khena vartate iti sakhaḥ, 123 6, 1, 127| ārambhasāmarthyād eva hi yaṇādeśena saha vikalpaḥ siddhaḥ /~sinnityasamāsayoḥ 124 6, 1, 175| pratyayasvareṇa udāttaḥ /~tena saha ya ekādeśaḥ so 'py udāttaḥ 125 6, 2, 8 | samānādhikaraṇena nivātaśabdena saha samasyante /~kuṭīśamīśabdau 126 6, 2, 18 | antodātto gr̥haśabdaḥ /~saha inena vartate iti bahuvrīhau 127 6, 2, 23 | pūrvapadānyuktasvarāṇi /~savidhādīnāṃ saha vidhayā ity evam ādikā vyutpattir 128 6, 2, 23 | arthaḥ /~samīpye iti kim ? saha maryādayā vartate samaryādaṃ 129 6, 2, 154| brāhmaṇamiśro rājā /~brāhmaṇaiḥ saha saṃhitaḥ aikārthyām āpannaḥ /~ 130 6, 2, 154| atra rājño brāhmaṇaiḥ saha deśapratyāsattāv api satyāṃ 131 6, 3, 95 | START JKv_6,3.95:~ saha ity etasya saghriḥ ity ayam 132 7, 1, 3 | vijaniṣyamāṇāḥ patibhiḥ saha śayāntai /~jr̥̄viśibhyāṃ 133 7, 2, 28 | ruṣṭaḥ ruṣitaḥ /~ti-iṣa-saha-lubha-ruṣa. riṣaḥ (*4,2. 134 7, 2, 48 | ti-iṣa-saha-lubha-ruṣa-riṣaḥ || PS_7, 135 7, 2, 48 | takārādāv ārdhadhātuke iṣu saha lubha ruṣa ity etebhyo 136 7, 2, 48 | kecit uditamiṣaṃ paṭhanti /~saha - soḍhā, sahitā /~lubha - 137 7, 3, 22 | lopaḥ, aparasya pūrveṇa saha ekādeśaḥ ity aprāptir eva 138 7, 4, 14 | kr̥te, paścāt kabantena saha samāsena bhavitavyam iti 139 8, 2, 1 | paribhāṣā yena pūrveṇa lakṣaṇena saha spardhate, paraṃ lakṣaṇaṃ 140 8, 2, 5 | START JKv_8,2.5:~ udātena saha anudāttasya ya ekādeśaḥ 141 8, 2, 6 | anudātte padādau udāttena saha ya ekādeśaḥ sa svarito 142 8, 3, 2 | sam̐skartavyam /~atragrahaṇaṃ ruṇā saha saṃniyogapratipattyartham /~ 143 8, 3, 56 | pr̥tanāṣāṭ /~saheḥ iti kim ? saha ḍena vartate saḍaḥ, tasya 144 8, 3, 70 | parinivibhyaḥ seva-sita-saya-sivu-saha-suṭ-stu-svañjām || PS_8, 145 8, 3, 70 | uttareṣām seva sita saya sivu saha suṭ stu svañja ity eteṣām 146 8, 3, 70 | nyasīvyat /~vyasīvyat /~saha - pariṣahate /~niṣahate /~ 147 8, 3, 114| JKv_8,3.114:~ stambhu sivu saha ity eteṣāṃ caṅi parataḥ 148 8, 3, 114| paryasīṣivat /~nyasīṣivat /~saha paryasīṣahat /~vyasīṣahat /~ 149 8, 4, 11 | gatikārakopapadānāṃ kr̥dbhiḥ saha samāsavacanaṃ prākṣubutpatteḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL