Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] apatyeam 1 apatyesu 2 apavada 7 apavadah 149 apavadaih 1 apavadanam 1 apavadas 1 | Frequency [« »] 153 yasya 151 sabdah 150 bahulam 149 apavadah 149 saha 147 te 145 etat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances apavadah |
Ps, chap., par.
1 1, 1, 45 | pratyaya paratvasya ayam apavādaḥ /~viruṇaddhi /~muñcati /~ 2 1, 3, 19 | parasmaipadam (*1,3.78) ity asya apavādaḥ /~viparā pūrvāj jayater 3 1, 3, 24 | karmaṇa eva viśeṣanaṃ, na apavādaḥ /~anūrdhva-karmaṇi iti kim ? 4 1, 3, 79 | ātmanepadaṃ vihitam /~tad-apavādaḥ parasmaipadaṃ vidhīyate /~ 5 1, 3, 89 | kriyāphala-vivakṣāyām ātmanepada-apavādaḥ parasmaipadaṃ vihitam /~ 6 1, 4, 16 | vakṣyati /~tasyāyaṃ purastād apavādaḥ /~siti pratyaye parataḥ 7 2, 2, 31 | vihitasya pūrvanipātasya ayam apavādaḥ paranipāto vidhīyate /~dantānāṃ 8 3, 1, 4 | JKv_3,1.4:~ pūrvasya ayam apavādaḥ /~supaḥ pitaś ca pratyayā 9 3, 1, 94 | ikiraḥ kaḥ (*3,1.135) ity apavādaḥ, tad-viṣaye ṇvul-tr̥cau (* 10 3, 1, 94 | nupasarge kaḥ (*3,2.3) ity apavādaḥ, sanityaṃ bādhako bhavati /~ 11 3, 1, 94 | pratyayāt (*3,3.102) ity apavadaḥ, sa bādhaka eva bhavati /~ 12 3, 1, 139| pratyayo bhavati /~ṇasya apavādaḥ /~dadaḥ, dāyaḥ /~dadhaḥ, 13 3, 1, 143| pratyayo bhavati /~acaḥ apavādaḥ /~grāhaḥ, grahaḥ /~vyavasthita- 14 3, 2, 2 | bhavati /~kapratyayasya apavādaḥ /~svargahvāyaḥ /~tantuvāyaḥ /~ 15 3, 2, 8 | pratyayo bhavati /~kasya apavādaḥ /~śakraṃ gāyati śakragaḥ, 16 3, 3, 24 | pratyayo bhavati /~ajapor apavādaḥ /~śrāyaḥ /~nāyaḥ /~bhāvaḥ /~ 17 3, 3, 49 | pratayayo bhavati /~ajapor apavādaḥ /~ucchrāyaḥ /~udyāvaḥ /~ 18 3, 3, 107| pratyayo bhavati /~akārasya apavādaḥ /~kāraṇā /~hāraṇā /~āsanā /~ 19 3, 3, 108| bahulaṃ bhavati /~ktinnādīnām apavādaḥ /~ākhyā-grahaṇaṃ rogasya 20 3, 3, 111| pratyayo bhavati /~ktinnādīnām apavādaḥ /~paryāye tāvat - bhavataḥ 21 3, 3, 112| pratyayo bhavati /~ktinnādīnām apavādaḥ /~akaraṇiste vr̥ṣala bhūyāt /~ 22 3, 3, 119| ghañaṃ vakṣyati, tasya ayam apavādaḥ /~gāvaś caranti asmin iti 23 3, 3, 121| pratyayo bhavati /~ghasya apavādaḥ /~lekhaḥ /~vedaḥ /~veṣṭaḥ /~ 24 3, 3, 133| bhūtavac ca ity asya ayam apavādaḥ /~upādhyāyaś cet kṣipram 25 3, 3, 134| bhūtavac ca ity asya ayam apavādaḥ /~upādhyāyaś ced āgacchet, 26 3, 3, 144| bhavataḥ /~sarvalakārāṇām apavādaḥ /~liṅ-grahaṇaṃ laṭo 'parigraha- 27 3, 3, 145| bhavataḥ /~sarva-lakārāṇām apavādaḥ /~bahvacaḥ pūrvanipāto lakṣaṇavyabhicāracihnam /~ 28 3, 3, 149| gamyamānāyām /~sarvalakārāṇām apavādaḥ /~yac ca tatrabhavān vr̥ṣalaṃ 29 3, 3, 150| bhavati /~sarvalakārāṇām apavādaḥ /~yac ca tatrahbavān vr̥ṣalaṃ 30 3, 3, 151| prayujyate /~sarvalakārāṇām apavādaḥ /~āścaryam, citram adbhutam, 31 3, 3, 152| bhavati /~sarvalakārāṇām apavādaḥ /~bāḍham ity asminn arthe 32 3, 3, 153| bhavati /~sarvalakārāṇām apavādaḥ /~kāmo me bhuñjīta bhavān /~ 33 3, 3, 154| bhavati /~sarvalakārāṇām apavādaḥ /~api parvataṃ śirasā bhandyāt /~ 34 3, 3, 156| bhavati /~sarvalakārāṇām apavādaḥ /~dakṣiṇena ced yāyānna 35 3, 3, 157| bhavataḥ /~sarvalakārāṇām apavādaḥ /~icchāmi bhuñjīta bhavān /~ 36 3, 3, 161| bhavati /~sarvalakārāṇām apavādaḥ /~vidhyādayaś ca pratyayārtha- 37 3, 3, 165| bhavati /~liṅ-kr̥tyānām apavādaḥ /~ūrdhvaṃ muhūrtād bhavān 38 3, 3, 175| bhavati /~sarvalakārāṇām apavādaḥ /~mā kārṣīt /~mā hārṣīt /~ 39 3, 4, 2 | kāleṣu /~sarvalakārāṇām apavādaḥ tasya ca loṭo hi sva ity 40 3, 4, 89 | ādeśo bhavati /~utvalopayor apavādaḥ /~pacāni /~paṭhāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 41 3, 4, 115| sārvadhātuka-sañjñāyā apavādaḥ /~pecitha /~śekitha /~jagle /~ 42 3, 4, 116| sārvadhātuka-sañjñāyā apavādaḥ /~samāveśaś ca+evakāra-anuvr̥tterna 43 4, 1, 19 | yathākramaṃ ṭāb-ṅīpor apavādaḥ /~kauravyāyaṇī /~māṇḍūkāyanī /~ 44 4, 1, 29 | pratyayo bhavati /~vikalpasya apavādaḥ /~surājñī, atirājñī nāmaḥ 45 4, 1, 60 | yatra ṅīṣ vihitas tatra tad apavādaḥ /~dik-pūrvapadāt prātipadikāt 46 4, 1, 84 | patyuttarapadād ṇyaṃ vakṣyati, tasya apavādaḥ /~āśvapatam /~śātapataṃ /~ 47 4, 1, 112| bhavati /~yathāyatham iñādīnām apavādaḥ /~śaivaḥ /~prauṣṭhaḥ /~takṣan 48 4, 1, 123| bhavati /~yathāyogam iñādīnām apavādaḥ /~śaubhreyaḥ /~vaiṣṭapureyaḥ /~ 49 4, 1, 135| pratyayo bhavati /~aṇādīnām apavādaḥ /~kāmaṇḍaleyaḥ /~śauntibāheyaḥ /~ 50 4, 1, 136| pratyayo bhavati /~aṇādīnām apavādaḥ /~gārṣṭeyaḥ /~hārṣṭeyaḥ /~ 51 4, 1, 137| bhavati /~yathākramam aṇiñor apavādaḥ /~rājanyaḥ /~śvaśuryaḥ /~ 52 4, 1, 146| yathā yogaṃ ḍhagādīnām apavādaḥ /~raivatikaḥ /~āśvapālikaḥ /~ 53 4, 1, 172| pratyayo bhavati /~aṇañor apavādaḥ /~kauravyaḥ /~nakārādibhyaḥ - 54 4, 2, 32 | cakārād yac ca /~aṇo ṇyasya ca apavādaḥ /~dyauś ca pr̥thivī ca dyāvāpr̥thivyau 55 4, 2, 40 | acitta-lakṣanasya ṭhakaḥ apavādaḥ /~kedārāṇām samūhaḥ kaidāryam, 56 4, 2, 47 | etasmin viṣaye /~aṇañor apavādaḥ /~apūpānāṃ samūhaḥ āpūpikam /~ 57 4, 2, 77 | lakṣaṇasya kūpa-lakṣaṇasya ca apavādaḥ /~suvāstoḥ adūrabhavaṃ nagaraṃ 58 4, 2, 110| vāhīkagrāmaḥ, tataḥ ṭhaññiṭhayoḥ apavādaḥ /~yathā - gauṣṭhī, naitakī 59 4, 2, 111| bhavati śaiṣikaḥ /~chasya apavādaḥ /~kāṇvāḥ chātrāḥ /~gaukakṣāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 60 4, 2, 112| bhavati śaiṣikaḥ /~chasya apavādaḥ /~dākṣāḥ /~plākṣāḥ /~māhakāḥ /~ 61 4, 2, 122| bhavati śaiṣikaḥ /~chasya apavādaḥ /~mālāprasthakaḥ /~nāndīpurakaḥ /~ 62 4, 2, 123| bhavati śaiṣikaḥ /~chasya apavādaḥ /~pāṭaliputrakāḥ aikacakrakāḥ /~ 63 4, 2, 124| bhavati śaisikaḥ /~chasya apavādaḥ /~ābhisārakaḥ /~ādarśakaḥ /~ 64 4, 2, 125| bhavati śaisikaḥ /~aṇchayor apavādaḥ /~avr̥ddhāj janapadāt tāvat - 65 4, 2, 126| bhavati śaiṣikaḥ /~chaṇor apavādaḥ /~dārukacchakaḥ /~paippalīkacchakaḥ /~ 66 4, 2, 127| bhavati śaiṣikaḥ /~aṇāder apavādaḥ /~dhaumakaḥ /~khāṇḍakaḥ /~ 67 4, 2, 129| aupasaṅkhyānikasya ṇasya apavādaḥ /~āraṇyako manusyaḥ /~pathyādhyāyanyāyavihāramanusyahastiṣu 68 4, 2, 133| bhavati śaisikaḥ /~vuñāder apavādaḥ /~kācchaḥ /~saindhavaḥ /~ 69 4, 2, 138| bhavati śaisikaḥ /~aṇāder apavādaḥ /~gahīyaḥ /~antaḥsthīyaḥ /~ 70 4, 2, 142| vāhīkagramādi-lakṣaṇasya pratyayasya apavādaḥ /~dākṣikanthīyam /~māhikikanthīyam /~ 71 4, 3, 9 | jātādau pratyaya-arthe /~masya apavādaḥ /~sāmpratikaṃ nyāyyaṃ, yuktam 72 4, 3, 12 | bhidheye śaiṣikaḥ /~r̥tvaṇaḥ apavādaḥ /~śrāddhe iti ca karma gr̥hyate, 73 4, 3, 26 | pratyayo bhavati /~eṇyasya apavādaḥ /~pakāraḥ svarārthaḥ /~prāvr̥ṣi 74 4, 3, 27 | pratyayo bhavati r̥tvaṇaḥ apavādaḥ, samudāyena cet sañjñā gamyate /~ 75 4, 3, 28 | aparahṇābhyām (*4,3.24) ity asya apavādaḥ /~ārdrakaḥ /~mūlakaḥ /~nakṣatrāṇaḥ 76 4, 3, 28 | mūlakaḥ /~nakṣatrāṇaḥ apavādaḥ /~pradoṣakaḥ /~niśāpradoṣābhyaṃ 77 4, 3, 28 | niśāpradoṣābhyaṃ ca (*4,3.14) ity asya apavādaḥ /~avaskarakaḥ /~autsargikasyāṇaḥ (* 78 4, 3, 28 | autsargikasyāṇaḥ (*4,1.73) apavādaḥ /~asañjñāyāṃ tu yathāprāptaṃ 79 4, 3, 49 | etasminnarthe /~aṇṭhañor apavādaḥ /~grīṣme deyam r̥ṇaṃ graiṣmakam /~ 80 4, 3, 54 | etasmin viṣaye /~aṇaśchasya ca apavādaḥ /~diśi bhavam diśyam /~vargyam /~ 81 4, 3, 72 | pratyayo bhavati /~aṇāder apavādaḥ /~dvyacas tāvat - aiṣṭikaḥ /~ 82 4, 3, 73 | pratyayo bhavati /~ṭhañāder apavādaḥ /~ārgayanaḥ /~pādavyākhyānaḥ /~ 83 4, 3, 92 | etasmin viṣaye /~aṇāder apavādaḥ /~śāṇḍikyaḥ /~sārvasenyaḥ /~ 84 4, 3, 98 | etasmin viṣaye /~chāṇor apavādaḥ /~vāsudevo bhaktir asya 85 4, 3, 103| etasmin viṣaye /~chasya apavādaḥ /~ṇakāra uttaratra vr̥ddhy- 86 4, 3, 106| chandasy abhidheye /~chāṇor apavādaḥ /~śaunakena proktam adhīyate 87 4, 3, 108| vaiśampāyanāntevāsitvāṇ ṇiner apavādaḥ /~kalāpinā proktam adhīyate 88 4, 3, 109| kalāpyantevāsitvāṇ ṇiner apavādaḥ /~chaṅgalinā proktam adhīyate 89 4, 3, 129| etasmin viṣaye /~vuñaṇor apavādaḥ /~caraṇād dharmāmnāyayoḥ, 90 4, 3, 136| arthayoḥ /~yathāyogam añmayaṭor apavādaḥ /~bilvasya vikāro 'vayavo 91 4, 3, 152| vikārāvayavayor arthayoḥ /~mayaḍādīnām apavādaḥ /~tālaṃ dhanuḥ /~bārhiṇam /~ 92 4, 3, 153| parimāṇe vikāre /~mayaḍādīnam apavādaḥ /~hāṭako niṣkaḥ /~hāṭakaṃ 93 4, 3, 154| vikārāvayavayor arthayoḥ /~aṇādinām apavādaḥ /~anudāttādeḥ añ vihita 94 4, 3, 156| etasmin viṣaye /~aṇādīnām apavādaḥ /~saṅkhyā api parimāṇa-grahaṇena 95 4, 4, 106| viṣaye chandasi /~yasya apavādaḥ /~sabheyo yuvā 'sya yajamānasya 96 4, 4, 128| bhavati /~matvarthīyānām apavādaḥ /~nabhāṃsi vidyante asmin 97 4, 4, 136| aṇ ca (*5,2.103) ity asya apavādaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 98 5, 1, 2 | krītiyeṣv artheṣu /~chasya apavādaḥ /~śaṅkavyaṃ dāru /~picavyaḥ 99 5, 1, 3 | sañjñāyāṃ viṣaye /~chasya apavādaḥ /~kambalyam ūrṇāpalaśatam /~ 100 5, 1, 6 | etasmin viṣaye /~chasya apavādaḥ /~dantyam /~kaṇṭhyam /~oṣṭhyam /~ 101 5, 1, 7 | etasmin viṣaye /~chasya apavādaḥ /~khalāya hitam khalyam /~ 102 5, 1, 8 | etasmin viṣaye /~chasya apavādaḥ /~ [#469]~ ajathyā yūthiḥ /~ 103 5, 1, 9 | etasmin viṣaye /~chasya apavādaḥ /~ātmann iti nalopo na kr̥taḥ 104 5, 1, 10 | etasmin viṣaye /~chasya apavādaḥ /~sarvasmai hitam sārvam /~ 105 5, 1, 11 | etasmin viṣaye /~chasya apavādaḥ /~māṇavāya hitam māṇavīnam /~ 106 5, 1, 13 | etasmin viṣaye /~chasya apavādaḥ /~chādiṣeyāṇi tr̥ṇāni /~ 107 5, 1, 14 | etasmin viṣaye /~chasya apavādaḥ /~ārṣabhyo vatsaḥ /~aupānahyo 108 5, 1, 15 | etasmin viṣaye /~chasya apavādaḥ /~vārdhraṃ carma /~vāratraṃ 109 5, 1, 17 | etasminn arthe /~chasya apavādaḥ /~pārikheyī bhūmiḥ /~chayatoḥ 110 5, 1, 27 | ārhīyeṣv artheṣu /~ṭhak-ṭhañor apavādaḥ /~śatamānena krītaṃ śātamānaṃ 111 5, 1, 39 | etasminn arthe /~ṭhañādīnām apavādaḥ /~goḥ nimittaṃ saṃyogaḥ 112 5, 1, 48 | yathāyathaṃ ṭhakṭiṭhanor apavādaḥ /~dvitīyo vr̥ddhyādir asmin 113 5, 1, 67 | pratyayo bhavati /~ṭhañādīnām apavādaḥ /~udakyā vr̥ttayaḥ /~yūpyaḥ 114 5, 1, 68 | asminn arthe /~ṭhakṭhañor apavādaḥ /~pātraṃ parimāṇam apy asti /~ 115 5, 1, 136| bhavati bhāvakarmaṇoḥ /~chasya apavādaḥ /~brahmaṇo bhāvaḥ karma 116 5, 2, 125| bahubhāṣiṇi abhidheye /~gminer apavādaḥ /~vācālaḥ /~vācāṭaḥ /~kutsita 117 5, 3, 16 | pratyayo bhavati /~hasya apavādaḥ /~lakāraḥ svarārthaḥ /~asmin 118 5, 3, 28 | pratyayo bhavati /~astāter apavadaḥ /~dakṣiṇā-śabdaḥ kāle na 119 5, 3, 71 | ṭeḥ, na parataḥ /~kasya apavādaḥ /~uccakaiḥ /~nīcakaiḥ /~ 120 5, 3, 75 | pratyayo bhavati, kasya apavādaḥ, pratyayāntena cet sañjñā 121 5, 3, 84 | bhavati /~pūrvasya ayam apavādaḥ /~anukampitaḥ śevaladattaḥ 122 5, 3, 87 | bhavati /~pūrvasya ayam apavādaḥ /~vaṃśakaḥ /~veṇukaḥ /~daṇḍakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 123 5, 3, 88 | pratyayo bhavati /~kasya apavādaḥ /~hrasvā kuṭī kuṭīraḥ /~ 124 5, 3, 89 | dupacpratyayo bhavati /~kasya apavādaḥ /~hrasvā kuṭūḥ kutupam /~ 125 5, 3, 90 | pratyayo bhavati /~kasya apavādaḥ /~ṣakāro ṅīṣarthaḥ /~hrasvā 126 5, 4, 3 | kanpratyayo bhavati /~jātīyaraḥ apavādaḥ /~prakāro viśeṣaḥ /~sthūlaprakāraḥ 127 5, 4, 40 | pratyayau bhavataḥ /~rūpapaḥ apavādaḥ /~praśastā mr̥d mr̥tsā, 128 6, 1, 88 | ekādeśo bhavati /~ādguṇasya apavādaḥ /~brahamaiḍakā /~khaṭvaiḍakā /~ 129 6, 1, 94 | vr̥ddhir eci (*6,1.88) ity asya apavādaḥ /~upelayati /~prelayati /~ 130 6, 1, 97 | akaḥ savarne dīrghasya apavādaḥ /~pace, yaje ity atra vr̥ddhir 131 6, 1, 109| tra /~ayavādeśayor ayam apavādaḥ /~eṅaḥ iti kim /~dadhyatra /~ 132 6, 1, 159| ñnityādirnityam (*6,1.197) ity asya apavādaḥ /~karṣaḥ iti vikr̥tanirdeśaḥ 133 6, 1, 166| nudāttasya (*8,2.4) ity asya apavādaḥ /~śasi udāttayaṇo hal-pūrvāt (* 134 6, 1, 185| hāryam /~pratyayādy-udāttasya apavādaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 135 6, 1, 213| tasvaritam (*6,1.185) ity asya apavādaḥ /~anāvaḥ iti kim ? nāvyam /~ 136 6, 1, 223| bhavati /~nānāpadasvarasya apavādaḥ //~iti kāśikāyāṃ vr̥ttau 137 6, 2, 117| 6,2.172) ity asya ayam apavādaḥ /~kapi tu paratvāt kapi 138 6, 2, 119| 6,2.162) ity asya ayam apavādaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 139 6, 2, 145| karmaṇi (*6,2.48) ity ayam apavādaḥ /~gatikārakopapadāt ity 140 6, 2, 149| 6,2.48) ity asya ayam apavādaḥ /~bhāve tu yadā pralapitādayas 141 6, 2, 151| karmaṇi (*6,2.48) ity asya apavādaḥ /~vyākhyānaśayanāsanasthānānām 142 6, 4, 51 | iyaṅyaṇguṇavr̥ddhidīrghāṇām apavādaḥ /~atatakṣat /~ararakṣat /~ 143 7, 1, 21 | 7,1.22) ity asya ayam apavādaḥ, nāprāpte tasminn idam ārabhyate /~ 144 7, 1, 99 | bhavati /~pūrvasya ayam apavādaḥ /~he priyacatvaḥ /~he priyānaḍvan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 145 7, 2, 2 | 2.7) iti vikalpasya ayam apavādaḥ /~ataḥ iti kim ? nyakhorīt /~ 146 7, 2, 100| pūrvasavarṇottvaṅisarvanāmasthānaguṇānām apavādaḥ /~paramapi ṅisarvanāmasthānaguṇaṃ 147 7, 4, 7 | r̥kārādeśo bhavati /~irarārām apavādaḥ /~ir - acikīrtat, acīkr̥tat /~ 148 7, 4, 33 | dīrghaḥ (*7,4.24) ity asya apavādaḥ /~pr̥thagyogakaraṇam uttarārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 149 7, 4, 70 | ato guṇe pararūpatvasya apavādaḥ /~āṭa, āṭatuḥ, āṭuḥ /~ādeḥ