Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tayorluk 1 tayos 7 tayrr 1 te 147 tebhya 2 tebhyah 13 tebhyas 2 | Frequency [« »] 150 bahulam 149 apavadah 149 saha 147 te 145 etat 145 ya 144 katham | Jayaditya & Vamana Kasikavrtti IntraText - Concordances te |
Ps, chap., par.
1 Ref | bhavati, tac-chāyāmukāriṇo hi te na punas ta eva /~pr̥thak- 2 Ref | sthānato guṇataś ca ataratamāḥ, te sarve vihitāḥ /~ye tu na 3 Ref | guṇa-mātreṇa vā antaratamās te sarve nivartitāḥ iti sthāna- 4 1, 1, 4 | guṇa-vr̥ddhī prāpnutaḥ, te na bhavataḥ /~loluvaḥ /~ 5 1, 1, 5 | guṇa-vr̥ddhī prāpnutaḥ, te na bhavataḥ /~citaḥ, citavān /~ 6 1, 1, 6 | guṇa-vr̥ddhī prāpnutaḥ, te na bhavataḥ /~ādīchyanam, 7 1, 1, 45 | ye soṣmāṇo nādavantaś ca te bhavanti caturthāḥ //~uraṇ 8 1, 1, 45 | sapītiś ca me /~babdhāṃ te harī dhānāḥ /~adeḥ ktini 9 1, 2, 29 | vedayoḥ prasiddhā eva /~te iha tadguṇe 'ci paribhāṣyante /~ 10 1, 2, 29 | saṃvr̥tatā kṇṭhavivarasya /~ye /~te /~ke /~udātta-pradeśāḥ-- 11 1, 2, 56 | api vyākaraṇaṃ na śrutaṃ te 'pi rāja-puruṣam ānaya ity 12 1, 2, 57 | yairapi vyākaraṇam na śrutaṃ te 'py āhur idam asmābhir adya 13 1, 2, 63 | yastiṣyastau punarvasū yeṣāṃ te ime tiṣya-punarvasavaḥ /~ 14 1, 3, 1 | śabdaḥ pūrvācārya-sañjñā /~te ca kriyāvacanānāṃ sañjñāṃ 15 1, 3, 36 | sthirīkr̥tya śiṣyebhyaḥ prāpayati /~te yuktibhiḥ sthāpyamānāḥ sammānitāḥ 16 1, 4, 80 | te prāg dhātoḥ || PS_1,4.80 ||~ _____ 17 1, 4, 80 | START JKv_1,4.80:~ te gatyupasarga-sañjñakā dhātoḥ 18 1, 4, 106| na hi yāsyasi, yātstena te pitā /~madhyama-uttamayoḥ 19 2, 1, 3 | urdhvam anukramiṣyāmaḥ, te samāsasañjñā veditavyāḥ /~ 20 2, 1, 28 | ṣaṇmuhūrtāścarācarāḥ, te kadācit ahargacchanti kadācit 21 2, 1, 45 | avayava-grahanam kim ? etat tu te divā vr̥ttaṃ rātrau vr̥ttaṃ 22 2, 1, 66 | gr̥hyante matallikādayaḥ /~te ca āviṣṭaliṅgatvād anyaliṅge ' 23 2, 3, 62 | dārvāghāṭaste vanaspatīnām /~te vanaspatibhyaḥ /~bahula- 24 2, 4, 10 | saṃskāreṇa api na śudhyati te niravasitāḥ /~na niravasitāḥ 25 2, 4, 62 | START JKv_2,4.62:~ te tadrājāḥ (*4,1.172), ñya- 26 2, 4, 62 | kim ? priyo vāṅgo yeṣāṃ te ime priyavāṅgāḥ /~astriyām 27 2, 4, 67 | haritādīnaṃ pramādapāṭhaḥ /~te hi caturthe bida-ādiṣu paṭhyante /~ 28 3, 1, 32 | JKv_3,1.32:~ san ādiryeṣāṃ te sanādayaḥ /~sanādayo 'nte 29 3, 1, 32 | sanādayaḥ /~sanādayo 'nte yeṣaṃ te sanādyantāḥ /~sanādyantāḥ 30 3, 1, 60 | ciṇ te padaḥ || PS_3,1.60 ||~ _____ 31 3, 1, 61 | START JKv_3,1.61:~ ciṇ te iti vartate /~dīpī dīptau, 32 3, 1, 91 | tarhi, asmin dhātv-adhikāre te yathā syātāṃ, pūrvatra mā 33 3, 1, 112| sañjñāyāṃ puṃsi dr̥ṣṭatvān na te bhāryā prasidhyati /~striyāṃ 34 3, 2, 134| anukramiṣyāmas tacchīlādiṣu kartr̥ṣu te veditavyāḥ /~abhividhau 35 3, 2, 186| somaḥ sūrya indraḥ pavitraṃ te mā punantu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 3, 3, 11 | prakr̥tya ye ghañ-ādayo vihitās te ca bhāva-vacanāḥ bhavisyati 37 3, 3, 11 | kimartham idaṃ yāvatā vihitā eva te ? kriyartha-upapade vihitena 38 3, 3, 45 | śapanam /~avagrāho hanta te vr̥ṣala bhūyat /~nigrāho 39 3, 3, 45 | vr̥ṣala bhūyat /~nigrāho hanta te vr̥ṣala bhūyāt /~ākrośe 40 3, 3, 70 | glahiṃ prakr̥tyantaram āhuḥ /~te ghañaṃ pratyudāharanti /~ 41 3, 3, 131| vartāmāne pratyayā uktāḥ, te bhūta-bhaviṣyator vidhīyante /~ [# 42 3, 3, 153| iti kim ? kaccij jīvati te mātā kaccij jīvati te pitā /~ 43 3, 3, 153| jīvati te mātā kaccij jīvati te pitā /~mārāvida tvāṃ pr̥cchāmi 44 3, 3, 163| bhāva-karmaṇor vihitā eva te praiṣādiṣv anyatra ca bhaviṣyanti ? 45 3, 4, 59 | ākhyeyam /~brāhamaṇa, kanyā te garbhiṇī /~kiṃ tarhi vr̥ṣala, 46 3, 4, 96 | ca bhavati /~yatra kva ca te mano dakṣaṃ dadhasa uttaram /~ 47 4, 1, 79 | daivadattyā, yājñādattyā iti , te krauḍyādiṣu draṣṭavyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 48 4, 1, 158| udīcām ity adhikārāt pakṣe te 'pi bhavanti /~vākiniḥ /~ 49 4, 1, 174| te tadrājāḥ || PS_4,1.174 ||~ _____ 50 4, 1, 174| gotrayuvasañjñākānḍena vyavahitatvāt /~te 'ñādayaḥ tadrājasañjñā bhavanti /~ 51 4, 2, 16 | yat saṃskr̥taṃ bhakṣāḥ cet te bhavanti /~kharaviśadam 52 4, 2, 34 | bhave pratyayā vidhāsyante te sā 'sya devatā ity asmin 53 4, 2, 55 | nirdiṣṭaṃ pragāthāś cet te bhavanti, iti-karaṇas tataś 54 4, 2, 92 | anukramiṣyāmaḥ, śeṣe 'rthe te veditavyāḥ /~upayuktād anyaḥ 55 4, 3, 77 | yoni-kr̥taḥ sambandho yeṣāṃ te vidyā-yoni-sambandhāḥ /~ 56 4, 3, 100| prakaraṇe ye pratyayā vihitāḥ, te janapadibhyo 'sminn arthe ' 57 4, 3, 105| proktāś ced brāhmaṇa-kalpās te bhavanti /~purāṇena cirantanena 58 4, 3, 156| pratyayāḥ parimāṇād vihitāḥ, te vikāre 'tidiśyante /~parimāṇāt 59 4, 4, 88 | mūlam āvr̥hyate utpāṭyate te mūlyāḥ, suṣṭhu niṣpannāḥ /~ 60 4, 4, 110| cāpavādaḥ /~sati darśane te 'pi bhavanti, sarvavidhīnām 61 5, 1, 59 | viṃśatyādayo guṇa-śabdāḥ, te yathā kathaṃcid vyutpādyāḥ /~ 62 5, 1, 97 | na vaktavyam /~atra+eva te paṭhitavyāḥ /~vyuṣṭa /~nitya /~ 63 5, 1, 106| visaye /~aṇo 'pavādaḥ /~ayaṃ te yonirr̥tviyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 5, 1, 121| uttare ye bhāva. pratyayāḥ, te nañ-pūrvāt tatpuruṣāt na 65 5, 2, 21 | śarīraṃ, tadāyāsya ye jīvanti te utsedhajīvinaḥ, teṣā karma 66 5, 3, 1 | anukramiṣyāmo vibhaktisañjñās te veditavyāḥ /~vakṣyati - 67 5, 3, 77 | pratyayo bhavati /~hanta te dhānakāḥ /~hanta te tilakāḥ /~ 68 5, 3, 77 | hanta te dhānakāḥ /~hanta te tilakāḥ /~ehaki /~addhaki /~ 69 5, 3, 116| trigartaḥ ṣaṣṭho yeṣāṃ te trigartaṣaṣṭhāḥ ity ucyante /~ 70 5, 3, 119| prabhr̥ti ye pratyayāḥ, te tadrājasañjñā bhavanti /~ 71 5, 4, 68 | āpādaparisamāpteḥ ye pratyayāḥ vihitās te samāsāntāvayavā ekadeśāḥ 72 5, 4, 69 | 91) ity evam ādīn, yadā te pūjanāt pūjanavacanāt pare 73 5, 4, 80 | viṣayām ācaśṭe, śvaḥśreyasaṃ te bhūyat /~śobhanaṃ śreyas 74 5, 4, 80 | bhūyat /~śobhanaṃ śreyas te bhūyāt ity arthaḥ /~śvovasīyasam 75 5, 4, 122| sūcyate /~śrotriyasya+iva te rājan mandakasyālpamedhasaḥ /~ 76 6, 1, 5 | samudāyasañjāpratipattyartham /~ye eve vihite te ubhe api samudite abhyastasañjñe 77 6, 1, 7 | dr̥śyate ca /~ye tathābhūtāḥ te tujādayaḥ, teṣām abhyāsasya 78 6, 1, 63 | śasprabhr̥tiṣu iti kim ? pādau te pratipīḍyau /~nāsike te 79 6, 1, 63 | te pratipīḍyau /~nāsike te kr̥śe /~kecid atra chandasi 80 6, 1, 63 | martyam iti prāpte /~na te divo na pr̥thivyā adhisnuṣu /~ 81 6, 1, 64 | kecid upadiṣṭāḥ /~ke punas te ? ye tathā paṭhyante /~athavā 82 6, 1, 65 | kecid upadiṣyante /~ke punas te ? ye tathā paṭhyante /~athavā 83 6, 1, 68 | nalopādir na sidhyati /~rāttu te na+eva lopaḥ syād dhalas 84 6, 1, 115| antaḥpādamr̥kpādamadhye bhavataḥ /~te agre aśvamāyuñjan /~te asmiñjavamādadhuḥ /~ 85 6, 1, 115| te agre aśvamāyuñjan /~te asmiñjavamādadhuḥ /~upaprayanto 86 6, 1, 115| rcanti /~avyapare iti kim /~te 'vadan /~tejo 'yasmayam /~ 87 6, 1, 115| antaḥpādam avyapare iti paṭhanti, te saṃhitāyām iha yad ucyate 88 6, 1, 116| mā śivāso avakr̥amuḥ /~te no avratāḥ /~śatadhāro ayaṃ 89 6, 1, 116| śatadhāro ayaṃ maṇiḥ /~te no avantu pitaraḥ /~kuśikāso 90 6, 1, 117| sambuddhyantam adhīyate, te idam udāharanti uro antarikṣaṃ 91 6, 1, 118| śabdāt pūrvau yajuṣi paṭhitau te ati parataḥ prakr̥tyā bhavanti /~ 92 6, 1, 127| vaktavyaḥ /~siti - ayaṃ te yonir r̥tviyaḥ /~nityasamāse - 93 6, 1, 133| api kakṣa āsani /~eṣa sya te pavata indra somaḥ /~na 94 6, 1, 141| viṣaye /~upaskīrṇaṃ haṃ te vr̥ṣala bhūyāt /~pratiskīrṇaṃ 95 6, 1, 141| bhūyāt /~pratiskīrṇaṃ haṃ te vr̥ṣala bhūyāt /~tathā te 96 6, 1, 141| te vr̥ṣala bhūyāt /~tathā te vr̥ṣala vikṣepo bhūyāt yathā 97 6, 2, 36 | adhīyate ye 'ntevāsinaḥ te 'py āpiśalāḥ, proktāl luk (* 98 6, 2, 81 | ca yuktārohyādayas tatas te 'py ādyudāttā bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 99 6, 2, 106| bahuvrīhau iti kim ? viśve ca te devāḥ viśvadevāḥ /~sañjñāyām 100 6, 2, 131| evam ādayo ye paṭhitāḥ, te eva yatpratyayāntā vargyādayaḥ 101 6, 2, 162| kim ? ayaṃ prathama eṣāṃ te idaṃprathamāḥ /~dravyagaṇanam 102 6, 2, 162| kim ? ayaṃ prathama eṣām te idaṃprathamāḥ /~idampradhānā 103 6, 2, 184| apare nistarīkaḥ iti /~te tarīśabdānte bahuvrīhau 104 6, 2, 199| upasaṅkhyānam /~divodāsāya samagāya te ity evam ādi sarvaṃ saṅgr̥hītaṃ 105 6, 3, 136| dīrgḥ ādeśo bhavati /~evā te /~acchā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 106 6, 4, 62 | syasicsīyuṭtāsīnām eva iti veditavyam /~te hi prakr̥tāḥ /~aṅgasya tu 107 6, 4, 100| sapītiś ca me /~babdhām te harī dhānāḥ /~sagdhiḥ iti 108 6, 4, 144| avihitaṣṭilopaḥ, prayoge ca dr̥śyate, te sāyaṃprātikaprakārāḥ grahītavyāḥ /~ 109 7, 1, 17 | sarve /~viśve /~ye /~ke /~te /~dīrghoccāraṇam uttarārham /~ 110 7, 1, 18 | asañjane 'smin ṅitkāryaṃ te śyāṃ prasaktam sa doṣaḥ //~ 111 7, 1, 35 | na tadvadanaṅādīnāṃ tena te 'ntyavikārajāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 112 7, 1, 56 | sūtagrāmaṇīnām iti yadā sūtāś ca te grāmaṇyaś ca sūtagrāmaṇyo 113 7, 1, 77 | bhavati, sa ca udāttaḥ /~akṣī te indra piṅgale kaperiva /~ 114 7, 1, 77 | piṅgale kaperiva /~akṣībhyāṃ te nāsikābhyām /~akṣī ity atra 115 7, 1, 96 | kecid gaurādiṣu paṭhanti, te ṅīṣi pratyaye tr̥jvadbhāvaṃ 116 7, 2, 18 | sautraṃ dhātuṃ paṭhanti, te viribhitam iti pratyudāharanti /~ 117 7, 2, 64 | jagr̥bhma - jagr̥bhmā te dakṣiṇamindra hastam /~jagr̥hima 118 7, 2, 84 | iṣyate /~priyāḥ aṣṭau yeṣām te priyāṣṭānaḥ /~priyāṣṭau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 119 7, 2, 90 | vakṣyamāṇādeśāpekṣaḥ śeṣaḥ, te cādeśā maparyantasya vidhīyante, 120 7, 2, 92 | tvāhādīnāṃ tu viṣaye paratvāt te eva bhavanti /~atikrānto 121 7, 2, 97 | viṣaye pūrvavipratiṣedhena te eveṣyante /~atikrāntaḥ tvām 122 7, 2, 102| tyau, tye /~tad - saḥ, tau, te /~yad - yaḥ, yau, ye /~etad - 123 7, 3, 77 | tu iṣimuditaṃ na adhīyate te iha ca sūtre aci iti anuvartayanti /~ 124 7, 3, 119| yeṣām ekam eva+idaṃ sūtram, te pradhānaśiṣṭam idudbhyām 125 8, 1, 8 | abhirūpaka 3 abhirūpaka, riktaṃ te ābhirūpyam /~sammātau - 126 8, 1, 8 | yaṣṭike 3 yaṣṭike, riktā te śaktiḥ /~bhartsane - caura 127 8, 1, 18 | apādādau iti kim ? yat te niyānaṃ rajasaṃ mr̥tyo anavadharṣyam /~ 128 8, 1, 19 | syāt, iha devadatta mātā te kathayati, nadyāstiṣṭhati 129 8, 1, 19 | nadyāstiṣṭhati lūke, śālīnāṃ te odanaṃ dāsyāmi iti /~āmantritāntaṃ 130 8, 1, 22 | ṣaṣthīcaturthīsthayoḥ yathāsaṅkhyaṃ te me ity etau ādeśau bhavataḥ /~ 131 8, 1, 24 | pratiṣedho na bhavati /~grāmaś ca te svam, nagaraṃ ca me svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 132 8, 1, 26 | iti kim ? kambalo grāme te svam /~kambalo grāme me 133 8, 1, 30 | yuktam iti kim ? yatra kva ca te mano dakṣaṃ dadhasa uttaram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 134 8, 1, 46 | na hi yāsyasi, yātastena te pitā /~prahāse iti kim ? 135 8, 1, 51 | āgaccha devadatta grāmam, pitā te odanaṃ bhokṣyate /~ [#897]~ 136 8, 1, 56 | tuparam - ākhyāsyāmi tu te /~nipātair yadyadihanta 137 8, 1, 58 | ity atra ye nirdiṣṭāḥ, te iha parigr̥hyante /~caśabde 138 8, 1, 73 | ete /~evaṃ hi uktam, etā te aghnye nāmāni iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 139 8, 2, 15 | r̥ṣimān, r̥tīmān, sūryaṃ te dyāvāpr̥thivīmantam iti /~ 140 8, 2, 61 | nañpūrvasya nipātanam /~anuttamā te maghavan /~anunna iti bhāṣāyām /~ 141 8, 2, 96 | ity eva, agādhīṣva, odanaṃ te dāsyami //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 142 8, 2, 99 | māṃ me dehi bhoḥ, ahaṃ te dadāmi3 /~nityaḥ śabdo bhavitumarhati3 /~ 143 8, 2, 103| yāṣṭīka3 yāṣṭīka, riktā te śaktiḥ //~asūyādiṣu vāvacanaṃ 144 8, 2, 104| ākāṅkṣam iti kim ? dīrghaṃ te āyurastu /~agnīn vihara //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 145 8, 3, 101| yuṣmadādeśāḥ tvam, tvām, te, tava /~agniṣṭvaṃ nāmāsīt /~ 146 8, 3, 101| agniṣṭvā vardhayāmasi /~te - agniṣṭe viśvamānaya /~ 147 8, 4, 9 | lyut /~kṣīraṃ pānaṃ yeṣāṃ te kṣīrapāṇā uśīnarāḥ /~manuṣyābhidhāne '