Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] word 2 www 2 y 13 ya 145 ya3jñadatta 1 yabdha 1 yabhistatastrrtiyo 1 | Frequency [« »] 149 saha 147 te 145 etat 145 ya 144 katham 143 karmani 143 uttarapade | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ya |
Ps, chap., par.
1 Add | anuna-sika~h_ = jihva-mu-li-ya~h( = upadhma-ni-ya~ - = 2 Add | mu-li-ya~h( = upadhma-ni-ya~ - = word sandhi~+ = sentence 3 Ref | grahaṇam /~kartr̥̄ṇām //~ha ya va raṭ /~ha ya va ra ity 4 Ref | ṇām //~ha ya va raṭ /~ha ya va ra ity etān varṇān upadiśya 5 Ref | ity akāreṇa /~ayaṃ repho ya-kārāt para upadiśyate /~ 6 Ref | yathā syāt /~yady evam, ha ya va ra ḍ ity atra tarhi kim 7 1, 1, 7 | sata-ra-yāḥ, na-ta-sa-ta-ra-yā vā /~halaḥ iti kim ? titaucchatram - 8 1, 1, 8 | nāsikā mukha-nāsikā, tayā ya uccāryate varṇaḥ so 'nunāsika- 9 1, 1, 14 | ca asāvac-ca ekāc, nipāto ya ekāc āṅ-varjitaḥ sa pragr̥hya- 10 1, 1, 16 | vartate /~sambuddhi-nimitto ya okāraḥ sa śākalyasya ācāryasay 11 1, 1, 24 | ṣa-kārāntā na-kārāntā ca yā saṅkhyā sā ṣaṭ-sañjñā bhavati /~ 12 1, 1, 25 | START JKv_1,1.25:~ ḍatyantā yā saṅkhyā sā ṣaṭ-sañjñā bhavati /~ 13 1, 1, 45 | niyama-arthā /~iha śāstre yā ṣaṣṭhī aniyata-yogā śrūyate, 14 1, 1, 45 | 52) /~ṣaṣṭhī-nirdiṣṭasya ya ucyate ādeśaḥ, so 'ntyasya 15 1, 1, 45 | ṅic ca (*1,1.53) /~ṅit ca ya ādeśaḥ so 'neka-al api alo ' 16 1, 1, 45 | sarvasya (*1,1.55) /~aneka-al ya ādeśaḥ śit ca, sa sarvasya 17 1, 1, 45 | na paranimittakaḥ, tena ya-lope na sthānivad bhavati /~ 18 1, 1, 45 | taddhitasya (*6,4.150) iti ya-kāral-ope kartavye av-ādeśo 19 1, 1, 45 | padānta-dvirvacana-vare-ya-lopa-svara-savarṇa. anusvāra- 20 1, 1, 45 | asmād vacanān na bhavati /~ya-lopa-vidhiḥ -- ya-lopa-vidhiṃ 21 1, 1, 45 | bhavati /~ya-lopa-vidhiḥ -- ya-lopa-vidhiṃ pratyaj-ādeśo 22 1, 1, 45 | strivermanin āsremāṇam /~ya-kāra-vakārayor adarśanam 23 1, 3, 17 | neḥ iti kim ? praviśati /~ya-dāgamās tad-grahaṇena gr̥hyante 24 1, 4, 1 | veditavyam /~kā punar asau ? yā parā anavakāśā ca /~anyatra 25 1, 4, 27 | arthānām dhātūnām prayoge ya īpsito 'rthaḥ tat kārakam 26 1, 4, 29 | grahaṇam /~upayoge sādhye ya ākhyātā tat kārakam apādānasañjñaṃ 27 1, 4, 30 | janmanaḥ kartā jāyamānaḥ, tasya yā prakr̥tiḥ kāraṇam, hetuḥ, 28 1, 4, 45 | kriyāśrayabhūtayoḥ dhāraṇakriyāṃ prati ya ādhārah, tat kārakam adhikaraṇasañjñaṃ 29 1, 4, 47 | bhiniveśaḥ, pāpe 'bhiniveśaḥ, yā yā sañjñā yasmin yasmin 30 1, 4, 47 | bhiniveśaḥ, pāpe 'bhiniveśaḥ, yā yā sañjñā yasmin yasmin sañjñiny 31 2, 1, 32 | vartate /~kartari karaṇe ca yā tr̥tīyā tadantaṃ kr̥dantena 32 2, 1, 33 | adhikārthavacanam /~kartr̥karaṇayo yā tr̥tīyā tadantaṃ subantaṃ 33 2, 2, 10 | pratiṣedha ārabhyate /~nirdhārane yā ṣaṣṭhī sā na samasyate /~ 34 2, 2, 14 | ṣaṣṭhī-viśeṣaṇam /~karmaṇi ca yā ṣaṣṭhī sā na samasyate /~ 35 2, 2, 15 | ṣaṣṭhī-viśeṣaṇam /~kartari yā ṣaṣṭhī sā tr̥cā akena ca 36 2, 2, 25 | START JKv_2,2.25:~ saṅkhyeye yā saṅkhyā vartate tayā saha 37 2, 3, 2 | vyavahāraḥ /~karmaṇi kārake yā saṅkhyā tatra dvitīyā vibhaktirbhavati /~ 38 2, 3, 48 | JKv_2,3.48:~ sambodhane yā prathamā tad-antaṃ śabda- 39 2, 3, 62 | ṣaṣṭhyarthe caturthī vaktavyā /~yā kharveṇa pivati tasyai kharvo 40 2, 3, 62 | pivati tasyai kharvo jāyate /~yā dato dhāvate tasyai śyāvadan /~ 41 2, 3, 62 | dhāvate tasyai śyāvadan /~yā nakhāni nikr̥ntate tasyai 42 2, 3, 62 | nikr̥ntate tasyai kunakhī /~yā 'ṅkte tasyai kāṇaḥ /~yā ' 43 2, 3, 62 | yā 'ṅkte tasyai kāṇaḥ /~yā 'bhyaṅkte tasyai duścarmā /~ 44 2, 3, 62 | bhyaṅkte tasyai duścarmā /~yā keśān pralikhate tasyai 45 2, 4, 24 | START JKv_2,4.24:~ aśālā ca yā sabhā tadantas tatpuruṣo 46 2, 4, 60 | START JKv_2,4.60:~ gotre ya iñ tadantād yuva-pratyayasya 47 2, 4, 66 | bahvacaḥ prātipadikāt ya iñ vihitaḥ prācya-gotre 48 3, 1, 123| yato vidhiḥ /~ṇyadekasmād ya-śabdaś ca dvau kyapau ṇyadvidhiś 49 3, 2, 8 | chandasi iti vaktavyam /~yā bāhmaṇī surāpī bhavati naināṃ 50 3, 2, 8 | devāḥ patilokaṃ nayanti /~yā brahmaṇī surāpā bhavati 51 3, 2, 176| START JKv_3,2.176:~ yā prāpane, asmād yaṅantāt 52 3, 3, 15 | vaktavyā /~iyaṃ nu kadā gantā, yā evaṃ pādau nidadhāti /~ayaṃ 53 3, 3, 15 | ayaṃ nu kadā 'dhyetā, ya evam anabhiyuktaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 3, 3, 74 | āhāvaḥ paśūnām /~kūpopasareṣu ya udakādhāras tatra hi pānāya 55 3, 4, 99 | nivr̥ttam /~ṅito lakārasya ya uttamaḥ, tasya nityaṃ sakārasya 56 4, 1, 31 | śabdāt ṅīp pratyayo bhavati /~yā ca rātrī sr̥ṣṭā /~rātrībhiḥ /~ 57 4, 1, 127| kaulaṭineyaḥ, kaulaṭeyaḥ /~yā tu kulānyaṭantī śīlaṃ bhinatti, 58 4, 1, 147| gotraṃ gr̥hyate /~gotraṃ yā strī tadabhidhāyinaḥ śabdād 59 4, 2, 9 | ḍitkaraṇaṃ kim artham ? ya-yatoś ca atadarthe (*6,2. 60 4, 2, 79 | ṭhaj-ila-sa-ini-ra-ḍha ṇya-ya-phak-phiñ-iñ-ñya-kak-ṭhako ' 61 4, 2, 94 | 4,2.93) /~grāma-śabdāt ya khañ ity etau pratyayau 62 4, 2, 103| kanthāyāḥ ity eva /~varṇau yā kanthā tasyā vuk pratyayo 63 4, 2, 112| gotre ity eva /~gotre ya iñ vihitaḥ tadantāt prātipdikāt 64 4, 2, 121| dhanva-ya-upadhād vuñ || PS_4,2.121 ||~ _____ 65 4, 2, 121| deśe iti ca /~dhanva-vācino ya-kāra-upadhāc ca deśa-abhidhāyino 66 4, 3, 168| taddhitasya (*6,4.150) iti ya-lopo bhaviṣyati ? naa+ead 67 4, 4, 89 | antodātto 'pi hy ayam iṣyate /~yā dhenur uttamarṇāya r̥ṇapradānād 68 4, 4, 121| hanyate 'nyā iti hananī /~yā vāṃ mitrāvaruṇau rakṣasyā 69 4, 4, 133| kr̥tam ity etasminn arthe ina ya ity etau pratyayau bhavataḥ /~ 70 4, 4, 137| ity arthaḥ /~yati prakr̥te ya-grahaṇam /~svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 71 5, 1, 12 | vikr̥ti-grahaṇe 'kriyamāṇe yā kācit prakrtir gr̥hyate, 72 5, 1, 15 | carmaṇaḥ iti ṣaṣṭhī /~carmaṇo yā vikr̥tiḥ tadvācinaḥ prātipadikāt 73 5, 1, 59 | avayavārthaḥ kaścid asti /~yā ca+eṣāṃ viṣayabhedena guṇa- 74 5, 1, 132| ya-upadhād guru-upottamād vuñ || 75 5, 3, 87 | ity eva /~hrasvatvahetukā yā sañjñā tasyāṃ gamyamānāyāṃ 76 5, 3, 114| vāhīkair viśeṣyate /~vāhīkeṣu ya āyudhajīvisaṅghaḥ, tadvācinaḥ 77 5, 4, 44 | karmapravacanīyena yoge yā pañcamī vihitā tadantāt 78 5, 4, 45 | START JKv_5,4.45:~ apādāne yā pañcamī tasyāḥ pañcamyāḥ 79 5, 4, 46 | nindā /~atigrahādiviṣaye yā tr̥tīyā tadantād vā tasiḥ 80 5, 4, 47 | tad vācinaḥ śabdāt parā yā tr̥tīyā vibhaktir akartari 81 5, 4, 49 | vyādhiḥ /~tad vācinaḥ śabdād yā ṣaṣthī vibhaktiḥ, tadantād 82 5, 4, 74 | bhavati /~akṣesambandhinī yā dhūḥ tadantasya na bhavati /~ 83 5, 4, 82 | JKv_5,4.82:~ prateḥ paro ya urasśabdaḥ tadantāt samāsāt 84 6, 1, 36 | 7,4.71) iti nuḍāgamaḥ /~ya ugrā arkamānr̥cuḥ /~na vasūnyānr̥huḥ /~ 85 6, 1, 63 | pādaḥ pat (*6,4.130) /~dat - yā dato dhāvate tasyai śyāvadan /~ 86 6, 1, 63 | snā 'varohati /~yūṣan - yā pātrāṇi yūṣṇa āsecanāni /~ 87 6, 1, 70 | chandasi viṣaye lopo bhavati /~yā kṣetrā /~yā vanā /~yāni 88 6, 1, 70 | lopo bhavati /~yā kṣetrā /~yā vanā /~yāni kṣetrāṇi /~yāni 89 6, 1, 80 | pratyaye iti ca /~dhātor ya ec tannimitto yakārādipratyayanimittaḥ, 90 6, 1, 88 | iti vartate /~avarṇāt paro ya ec, eci ca pūrvo yaḥ avarṇaḥ, 91 6, 1, 90 | paro yo ac, aci ca pūrvo ya āṭ, tayoḥ pūrvaparayoḥ āḍacoḥ 92 6, 1, 119| JKv_6,1.119:~ aṅgaśabde ya eṅ tadādau cākāre yaḥ pūrvaḥ 93 6, 1, 168| suśabdasya grahaṇam /~tatra sau ya ekāc tasmat parā tr̥tīyādir 94 6, 1, 171| ni padaścaturo jahi /~yā dato dhāvate /~asanprabhr̥tibhyo 95 6, 1, 174| tasmāt parā nadī ajādir yā asarvanāmavidbhaktir udāttā 96 6, 1, 175| 6,1.175:~ ūṅo dhātoś ca ya udāttayaṇ halapūrvaḥ, tasmāt 97 6, 1, 175| pratyayasvareṇa udāttaḥ /~tena saha ya ekādeśaḥ so 'py udāttaḥ 98 6, 1, 180| 1.180:~ ṣaṭtricaturbhyo yā jñālādir vibhaktiḥ tadante 99 6, 1, 181| 181:~ ṣaṭ-tri-caturbhyo yā jhalādir vibhaktis tadante 100 6, 2, 37 | iti r̥ṣyaṇ, tadapatye yūni ya iñ tasya ṇyakṣatriyārṣañito 101 6, 2, 74 | 2.74:~ prāgdeśavartināṃ yā krīḍā tadvācini samāse akapratyayānte 102 6, 2, 105| 7,3.10) ity adhikr̥tya yā vihitā vr̥ddhiḥ, tadvaty 103 6, 2, 119| ādyudāttau /~ādyudāttam iti kim ? yā subāhuḥ svaṅguriḥ /~bāhuśabdaḥ 104 6, 2, 156| ya-yatoś ca atadarthe || PS_ 105 6, 2, 156| START JKv_6,2.156:~ ya yat ity etau yau taddhitāv 106 6, 3, 8 | START JKv_6,3.8:~ parasya ca yā caturthī tasya vaiyākaraṇākhyāyām 107 6, 3, 33 | luk pūrvasavarṇa-ā-āc-che-yā-ḍā-ḍyā-yāj-ālaḥ (*7,1.39) 108 6, 3, 40 | 6,3.40:~ svāṅgād uttaro ya īkāraḥ tadantāyāḥ striyāḥ 109 6, 3, 44 | kaś ca śeṣaḥ ? aṅī ca yā nadī ṅyantaṃ ca yad ekac /~ 110 6, 4, 60 | bhāvakarmaṇī, tābhyām anyatra yā niṣṭhā tasyāṃ kṣiyo dīrgho 111 6, 4, 76 | prathamaṃ dadhra āpaḥ /~yā 'sya paridadhre /~dhāño 112 6, 4, 148| sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ (*6,4.149) iti 113 6, 4, 149| tiṣya-agastya-matsyānāṃ ya upadhāyāḥ || PS_6,4.149 ||~ _____ 114 7, 1, 39 | luk-pūrvasavarna-ā-āc-che-yā-ḍā-ḍyā-yāj-ālaḥ || PS_7, 115 7, 1, 39 | luk pūrvasavarṇa ā āt śe yā ḍā ḍyā yāc āl ity ete ādeśāḥ 116 7, 1, 39 | chandasatvān na bhavati /~yā - uruyā /~dhr̥ṣṇuyā /~uruṇā, 117 7, 1, 50 | iti prāpte /~ye pūrvāso ya uparāsaḥ ity atra paratvād 118 7, 1, 95 | ca kruśer eva r̥jantasya ya rūpaṃ tadatidiśyate /~tac 119 7, 2, 5 | ato lrāntasya (*7,2.2) iti ya vr̥ddhiḥ prāpnoti sā pratiṣidhyate /~ 120 7, 2, 10 | START JKv_7,2.10:~ upadeśe ya ekāc dhātur anudāttaś ca 121 7, 2, 13 | 63) ity asmād api niyamāt ya iṭ prāpnoti so 'pi neṣyate /~ 122 7, 2, 67 | krādiniyamāt pratiṣedhābhāvāc ca ya iṭ prasaktaḥ sa niyamyate /~ 123 7, 2, 80 | akārāntāt aṅgād uttarasya yā ity etasya sārvadhātukasya 124 7, 3, 2 | kekaya-mitrayu-pralayānāṃ ya-āder iyaḥ || PS_7,3.2 ||~ _____ 125 7, 3, 11 | 105) iti uttarapadādhikāre yā vr̥ddhiḥ ity evaṃ vijñāyate //~ 126 7, 3, 45 | na yā-sayoḥ || PS_7,3.45 ||~ _____ 127 7, 3, 45 | START JKv_7,3.45:~ yā sā ity etayoḥ ikārādeśo 128 7, 3, 45 | bhavati /~yakā /~sakā /~yā sā iti nirdeśo 'tantram, 129 7, 3, 47 | paścādakac, ubhayathāpi samāsād ya vibhaktir utpadyate tasyāṃ 130 7, 3, 76 | doṣaḥ /~lumatāśabdena lupte ya daṅgaṃ tasya kārye sa pratiṣedhaḥ /~ 131 7, 3, 85 | ārabhyate /~tasmin kr̥te yā ata upadhāyāḥ (*7,2.116) 132 7, 3, 85 | viciṇṇalṅitsu pratiṣidhyate /~yā tu jusi ca (*7,3.83), sārvadhātukārdhadhātukayoḥ (* 133 8, 1, 14 | START JKv_8,1.14:~ yo ya ātmā, yad yadātmīyam, tattad, 134 8, 2, 2 | sañjñāpravr̥ttiḥ ity etad darśanam /~yā hi jaśśasorlugarthā ṣaṭsañjñā 135 8, 2, 3 | udāttaḥ /~tasya siddhatvāt ya punaḥ eṅaḥ padāntādati (* 136 8, 2, 5 | udātena saha anudāttasya ya ekādeśaḥ sa udātto bhavati /~ 137 8, 2, 6 | anudātte padādau udāttena saha ya ekādeśaḥ sa svarito vā bhavati 138 8, 2, 37 | 8,2.37:~ dhātor avayavo ya ekāc jhaṣantaḥ tadavayavasya 139 8, 2, 42 | rephasāmānyanirdeśe 'pi sati rephāt parā yā 'jbhaktis tadvyavadhānānnatvaṃ 140 8, 3, 1 | stoṣyāmaḥ /~sambuddhau iti kim ? ya evaṃ vidvān agnim upatiṣṭhate /~ 141 8, 3, 3 | mahām̐ asi /~mahām̐ indro ya ojasā /~devāṃ acchā dīdyat /~ 142 8, 3, 9 | acchā dīdyat mahām̐ indro ya ojasā /~dīrghāt iti kim ? 143 8, 3, 61 | abhyāsāt iti kim ? abhyāsāt yā prāptiḥ tasyā niyamo yathā 144 8, 3, 61 | niyamo yathā syāt, dhātoḥ yā prāptis tasyā niyamo mā 145 8, 3, 110| abhisesicyate /~upasargāt iti yā prāptiḥ sā padādilakṣaṇam