Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kathakauthumam 1 kathake 3 kathallukam 1 katham 144 kathamanini 1 kathamayam 1 kathamcid 2 | Frequency [« »] 147 te 145 etat 145 ya 144 katham 143 karmani 143 uttarapade 142 kriyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances katham |
Ps, chap., par.
1 Ref | laukikānāṃ vaidikānāṃ ca /~katham anuśāsanam? prakr̥ty-ādi- 2 Ref | pratyāhāre 'nubandhānāṃ katham aj-grahaṇeṣu na /~ācārād- 3 1, 1, 27 | nemāḥ iti /~sama--samasmai /~kathaṃ yathā-saṅkhyam anudeśaḥ 4 1, 1, 45 | kāryam asaty api pratyaye kathaṃ nu nāma syāt it sūtram idam 5 1, 3, 45 | jānīte /~madhuno jānīte /~kathaṃ ca ayam akarmakaḥ ? na atra 6 1, 3, 55 | caturthy-arthe bhavati /~kathaṃ punas tr̥tīyā caturthy-arthe 7 1, 3, 55 | samaḥ praśabdena vyavadhāne katham ātmanepadaṃ bhavati ? samaḥ 8 1, 3, 63 | kriyate, vidhiḥ niyamaś ca /~katham ? pūrvavat iti vartate /~ 9 1, 3, 63 | īkṣāmāsa /~īkṣāmbabhūva /~kathaṃ punar asya anuprayogaḥ yāvatā 10 1, 3, 67 | antā dātmanepdaṃ bhavati /~katham ? aṇau yat karma ṇau cet 11 1, 3, 77 | savaṃ yajñaṃ yajati /~savaṃ kaṭhaṃ kurute, svaṃ kathaṃ karoti /~ 12 1, 3, 77 | savaṃ kaṭhaṃ kurute, svaṃ kathaṃ karoti /~svaṃ putram apavadate, 13 1, 3, 88 | ārohayate /~akarmakāt iti kim ? kaṭhaṃ kurvāṇaṃ prayuṅkte kārayate /~ 14 1, 3, 90 | atra prasmaipadena mukte katham ātmanepadaṃ labhyate, yāvatā 15 1, 4, 47 | grāmam abhiniviśate /~kathaṃ kalyāṇe 'bhiniveśaḥ, pāpe ' 16 1, 4, 57 | na cet /~nahi /~jātu /~katham /~kutaḥ /~kutra /~ava /~ 17 2, 2, 1 | pūrvaṃ chātrāṇām āmantraya /~kathaṃ madhyāhnaḥ, sāyāhnaḥ iti ? 18 2, 2, 28 | putrairbhāraṃ vahati ity arthaḥ /~kathaṃ sakarmakaḥ, salomakaḥ, sapakṣakaḥ 19 2, 2, 31 | dharmau /~artha-kāmau /~tat katham ? vaktavyam idam /~dharma- 20 2, 2, 35 | gaḍukaṇṭhaḥ /~gaḍuśirāḥ /~kathaṃ vahegaḍuḥ ? prāptasya cābādhā 21 2, 2, 36 | sukhajātaḥ /~duḥkhajātaḥ /~kathaṃ kr̥takaṭaḥ, bhuktaudanaḥ ? 22 2, 2, 36 | asyudyataḥ /~daṇḍapāṇiḥ /~katham udyatagadaḥ, udyatāsiḥ ? 23 3, 1, 109| upasaṅkhyānam /~ājyaṃ ghr̥tam /~katham upeyam ? eḥ etad rūpaṃ, 24 3, 1, 128| praṇeyo 'nyaḥ /~yady evaṃ katham etat, jyeṣṭhāya putrāya 25 3, 2, 61 | praṇīḥ /~grāmaṇīḥ /~agraṇīḥ /~katham atra ṇatvam ? sa eṣāṃ grāmaṇīḥ (* 26 3, 2, 69 | artham /~tena aṇ na bhavati /~kathaṃ tarhi kravyādaḥ ? kr̥ttavikr̥tta- 27 3, 2, 128| śānannādayaḥ na la-ādeśāḥ, kathaṃ somaṃ pavamānaḥ, naḍamāghnānaḥ 28 3, 3, 11 | kimartham ? vācakā yathā syuḥ /~kathaṃ ca vācakā bhavanti ? yābhyaḥ 29 3, 3, 24 | praṇayaḥ /~prabhavaḥ /~kathaṃ prabhāvo rājñāḥ ? prakr̥ṣṭo 30 3, 3, 24 | prādisamāso bhaviṣyati /~kathaṃ ca nayo rājñaḥ ? kr̥tya- 31 3, 3, 26 | bhavati /~avanāyaḥ /~unnāyaḥ /~katham unnayaḥ padārthānām ? kr̥tya- 32 3, 3, 43 | bhavati /~tad etad vaicitryaṃ kathaṃ labhyate ? kr̥tya-lyuṭo 33 3, 3, 44 | saṅkūṭanaṃ vartate /~tat katham ? kr̥tya-lyuṭo bahulam (* 34 3, 3, 49 | udyāvaḥ /~utpāvaḥ /~uddrāvaḥ /~kathaṃ patanāntāḥ samucchrayāḥ ? 35 3, 3, 77 | abhraghanaḥ /~dadhighanaḥ /~kathaṃ ghanaṃ dadhi iti ? dharma- 36 3, 3, 82 | drughaṇaḥ iti kecid udāharanti /~kathaṃ ṇatvam ? arīhaṇādiṣu pāṭhāt /~ 37 3, 3, 99 | śayyā /~bhr̥tyā /~ityā /~kathaṃ taduktam striyāṃ bhāvādhikāro ' 38 3, 3, 107| hāraṇā /~āsanā /~śranthanā /~katham āsyā ? r̥-halor ṇyat (*3, 39 3, 3, 120| avatāraḥ /~avastāraḥ /~katham avatāro nadyāḥ, na hīyaṃ 40 3, 3, 141| kathami liṅ ca (*3,3.143) - kathaṃ nāma tatra bhavān vr̥ṣalam 41 3, 3, 143| vihitānām abādhana-artham /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ 42 3, 3, 143| tatrabhavān vr̥ṣalaṃ yājayet, kathaṃ nāma tatrabhavān vr̥ṣalaṃ 43 3, 3, 143| tatrabhavān vr̥ṣalaṃ yājayati /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ 44 3, 3, 143| tatrabhavān vr̥ṣalaṃ yājayiṣyati /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ 45 3, 3, 143| tatrabhavān vr̥ṣalaṃ yājayitā /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ 46 3, 3, 143| tatrabhavān vr̥ṣalaṃ yājayet /~kathaṃ nāma tatrabhavān vr̥ṣalam 47 3, 3, 143| tatrabhavān vr̥ṣalam ayājayat /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ 48 3, 3, 175| mā kārṣīt /~mā hārṣīt /~katham mā bhavatu tasya pāpam, 49 3, 4, 9 | bhavanti /~tumartho bhāvaḥ /~kathaṃ jñāyate ? vacanasāmarthyāt 50 3, 4, 27 | anyathā-evaṃ-katham-itthaṃsu siddha-aprayogaś- 51 3, 4, 27 | siddhāprayogaścet karoter bhavati /~kathaṃ punar asau siddhāprayogaḥ ? 52 3, 4, 76 | bhuktam, idam eṣāṃ bhuktam /~kathaṃ bhuktā brāhmaṇāḥ, pītā gāvaḥ 53 3, 4, 110| jheḥ jus-ādeśo bhavati /~katham ābhyāmānantaryam ? sico 54 4, 1, 4 | prātipadikena tadanta-vidhir na iti kathaṃ tadanta-vidhiḥ ? etad eva 55 4, 1, 14 | bahukukkuṭā, bahuśūkarā madhurā /~kathaṃ punar upasarjanāt pratyayaprasṅgaḥ ? 56 4, 1, 15 | anubandhakatvāl laṭaḥ /~lyuḍ-ādiṣu katham ? ṭit-karaṇa-sāmarthyāt /~ 57 4, 1, 19 | kauravyāyaṇī /~māṇḍūkāyanī /~kathaṃ kauravī senā ? tasya+idaṃ 58 4, 1, 20 | yauvanā strī abhidhīyate /~kathaṃ kanyā ? kanyāyāḥ kanīna 59 4, 1, 21 | pañcapūlī /~daśapūlī /~kathaṃ triphalā ? ajādiṣu dr̥śyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 60 4, 1, 31 | vaktavyam /~rātriṃ sahoṣitvā /~kathaṃ timirapaṭalairavaguṇṭhitāś 61 4, 1, 33 | grāmasya patiriyaṃ brāhmaṇī kathaṃ vr̥ṣalasya patnī ? upamānād 62 4, 1, 85 | vanaspatīnāṃ samūhaḥ vānaspatyam /~kathaṃ daiteyaḥ ? diti-śabdāt kr̥dikārād 63 4, 1, 88 | viśeṣaḥ /~yady evam iha kathaṃ pañcakapālyāṃ saṃskr̥taḥ 64 4, 1, 95 | kīlālapāḥ ity ato mā bhūt /~kathaṃ pradīyatāṃ dāśarathāya maithili ? 65 4, 1, 99 | śālaṅkiḥ putraḥ /~tat katham ? gotra-viśeṣe kauśike phakaṃ 66 4, 1, 103| jaivantāyanaḥ, jaivantiḥ /~katham anantaraḥ aśvatthāmā drauṇāyanaḥ 67 4, 1, 105| śabdo 'tra paṭhyate /~tatra katham mānavī prajā ? gotre ity 68 4, 1, 105| apatyasāmānye bhaviṣyati /~katham anantaro rāmo jāmadagnyaḥ, 69 4, 1, 114| nākulaḥ /~sāhadevaḥ /~kathaṃ punar nityānāṃ śabdānāmandhakādivaṃśasamāśrayeṇa 70 4, 1, 114| anvākhyānaṃ yujyate ? kecid āhuḥ katham api kākatālīyanyāyena kurvādivaṃśeṣvasaṃkareṇa+ 71 4, 1, 133| bhavati /~paitr̥ṣvaseyaḥ /~kathaṃ punar iha ḍhak pratyayaḥ ? 72 4, 1, 151| venācchandasi iti paṭhyate /~katham bhāṣāyāṃ vainyo rājā iti ? 73 4, 1, 178| parśvādiyaudheyādibhyām anañau ity etasya /~kathaṃ punas tasya bhinnaprakaraṇasthasya 74 4, 2, 1 | devadattena raktaṃ vastram /~kathaṃ kāṣāyau gardabhasya karṇau, 75 4, 2, 3 | kālaś cet sa bhavati /~kathaṃ punar nakṣatreṇa puṣyādinā 76 4, 2, 24 | kim ? kanyā devatā asya /~katham aindro mantraḥ ? mantrastutyam 77 4, 2, 24 | devatā ity upacaranti /~katham āgneyo vai brāhmaṇo devatā 78 4, 2, 113| kim ? dākṣāḥ /~kāśīyāḥ iti katham udāhr̥taṃ, yāvatā kāśyādibhyaṣ 79 4, 2, 116| vr̥ddhasañjñā /~daivadattaḥ /~kathaṃ bhāṣye udāhr̥taṃ vā nāmadheyasya 80 4, 3, 135| anyebhyas tu vikāramātre /~kathaṃ dvayam apy adhikriyate tasya 81 4, 4, 28 | vr̥tir akarmakaḥ, tasya kathaṃ karmaṇā sambandhaḥ ? kriyāviśṣaṇam 82 4, 4, 65 | caturthyā bhavitavyaṃ, tatra kathaṃ ṣaṣṭhyarthe pratyayo vidhīyate ? 83 5, 1, 24 | viṃśatikaḥ /~triṃśatkaḥ /~kathaṃ punar atra kan, yāvatā atiśadantāyāḥ 84 5, 1, 80 | ca muhūrtaṃ kriyate tena kathaṃ māso vyāpyate ? adhyeṣaṇabharaṇe 85 5, 1, 126| vaktavyam /~dūtyam /~vaṇijyam /~kathaṃ vāṇijyam ? brāhmaṇāditvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 86 5, 1, 131| kaṇḍūtvam /~pāṇḍutvam /~kathaṃ kāvyam iti ? brāhmaṇādiṣu 87 5, 2, 22 | janāḥ sāptapadīnam āhuḥ /~kathaṃ sāptapadīnaḥ sakhā, sāptapadīnaṃ 88 5, 2, 32 | pi, nibiḍaḥ, nibirīsaḥ /~kathaṃ nibiḍāḥ keśāḥ, nibiḍaṃ vastram ? 89 5, 2, 45 | tata idaṃ sarvaṃ labhyate /~katham ekādaśam śatasahasram iti ? 90 5, 2, 84 | iti ghan ca pratyayaḥ /~kathaṃ chando 'dhīte chandasaḥ ? 91 5, 2, 95 | matvarthīyā mā bhūvann iti /~kathaṃ rūpiṇī kanyā, rūpiko dārakaḥ ? 92 5, 2, 118| asya asti iti na bhavati /~katham aikagavikaḥ ? samāsānte 93 5, 2, 118| samāsānte kr̥te bhaviṣyati /~kathaṃ gauśakaṭikaḥ ? śakaṭīśabdena 94 5, 2, 118| nityagrahaṇaṃ matupo bādhanārtham /~katham ekadravyavattvāt iti ? naivāyaṃ 95 5, 3, 25 | bhavati /~kena prakāreṇa katham /~yogavibhāgaḥ uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 96 5, 3, 83 | srucikaḥ /~tvacikaḥ /~kathaṃ ṣaḍaṅgulidattaḥ ṣaḍikaḥ 97 5, 3, 106| citrīkaraṇamucyate /~tat katham ? kākasyāgamanaṃ yādr̥cchikam, 98 5, 4, 45 | ujjihīte, bhūmer ujjihīte /~kathaṃ mantro hīnaḥ svarato varṇato 99 5, 4, 76 | iti kim ? brāhmaṇākṣi /~kathaṃ kabarākṣam, gavākṣam iti ? 100 5, 4, 77 | nanu ca paryāyāvetau, katham anayor dvandvaḥ ? vīpsāyāṃ 101 5, 4, 154| bahumālaḥ /~bahuvīṇaḥ /~katham anr̥kkaṃ sāma, bahvr̥kkaṃ 102 6, 1, 16 | vr̥kṇaḥ /~vr̥kṇavān /~atha katham atra kutvaṃ, vraścabhrasja 103 6, 1, 23 | prasaṃstītaḥ, prasṃstītavān /~tat kathaṃ prapūrvasya iti ṣaṣṭhyarthe 104 6, 1, 45 | kim ? glāyati /~mlāyati /~kathaṃ jagle, mamle ? na+evaṃ vijñāyate, 105 6, 1, 61 | ādeśo 'yam iṣyate /~sa katham ? taddhite iti hi paraṃ 106 6, 1, 62 | tu hāstiśīrṣyā iti /~tat katham ? kartavyo 'tra yatnaḥ /~ 107 6, 1, 98 | bhūt, śrat iti śraditi /~katham ghaṭaditi gambhīramambudairnaditam 108 6, 1, 135| saṃcaskaratuḥ, saṃcaskaruḥ iti guṇaḥ katham ? tanmadhyapatitastadgrahaṇena 109 6, 1, 144| satatasya bhāvaḥ sātatyam /~kathaṃ satatam ? samastate vikalpena 110 6, 2, 20 | ādyudātto vyutpāditaḥ /~kathaṃ bhuvanapatirādityaḥ iti ? 111 6, 3, 6 | pañcamaḥ ātmanāpañcamaḥ /~kathaṃ janārdanastvātmacaturtha 112 6, 3, 30 | rutvadīni na bhavanti /~kathaṃ dyāvā cid asmai pr̥thivī 113 6, 3, 34 | bhāṣitapuṃskaḥ śabdaḥ /~tadetadevaṃ kathaṃ bhavati ? bhāsitaḥ pumān 114 6, 3, 34 | iti kim ? droṇībhāryaḥ /~kathaṃ garbhibhāryaḥ, prasūtabhāryaḥ, 115 6, 3, 35 | śyaineyaḥ /~rauhiṇeyaḥ /~katham āgnāyī devatā asya āgneyaḥ 116 6, 3, 68 | lekhābhrummanyāḥ /~atheha kathaṃ bhavitavyam, śriyam ātmānaṃ 117 6, 4, 12 | vr̥trahaṇi, bhrūṇahani iti /~katham ? yogavibhāgaḥ kriyate /~ 118 6, 4, 19 | kṅiti iti na anuvartayanti /~kathaṃ dyubhyām, dyubhiḥ iti ūṭhi 119 7, 1, 1 | atha ced ekavadbhāvaḥ kathaṃ puṃvad bhavedayam //~dvitve 120 7, 1, 62 | na bhavati /~atha kvasau kathaṃ bhavitavyam ? redhivān iti /~ 121 7, 1, 62 | bhavitavyam ? redhivān iti /~katham ? etvabhyāsalopayoḥ kr̥tayoḥ 122 7, 1, 65 | āṅaḥ iti kim ? labhyam /~katham agniṣṭoma ālabhyaḥ iti ? 123 7, 1, 73 | mā bhūdastu lopaḥ svaraḥ katham /~svaro vai śrūyamāṇe 'pi 124 7, 1, 74 | phalākr̥tirnapuṃsake /~tad etad evaṃ kathaṃ bhavati bhāsitapuṃskam iti ? 125 7, 1, 90 | citraguḥ /~śabalaguḥ /~kathaṃ he citrago, he śabalagava 126 7, 2, 3 | antareṇa api sidhyati /~katham ? vadivrajyoḥ ity atra prathamayoge 127 7, 2, 90 | lopaṃ ṭilopam icchanti /~katham ? vakṣyamāṇādeśāpekṣaḥ śeṣaḥ, 128 7, 3, 34 | kim ? yāmakaḥ /~rāmakaḥ /~katham udyamoparamau ? aḍa udyame, 129 7, 3, 56 | acaṅi iti śakyamakartum /~katham ? caṅyabhyāsanimitte ṇau 130 7, 3, 86 | vidhyapekṣaṃ laghoś ca asau kathaṃ kuṇḍir na duṣyati //~dhātonumaḥ 131 7, 3, 86 | na duṣyati //~dhātonumaḥ kathaṃ rañjeḥ syandiśranthyor nipātanāt /~ 132 7, 4, 93 | punar anekena /~yady evam, katham acikṣaṇat iti ? ācāryapravr̥ttir 133 8, 1, 12 | ity api hi bhavati /~tat katham ? vakṣyamāṇam anyatarasyāṃgrahaṇam 134 8, 2, 2 | bhavati /~tad etat prayojanaṃ kathaṃ bhavati ? yadi pratikāryaṃ 135 8, 2, 3 | syāt /~āy - kumāryā idam /~katham idam udāharaṇam yadi udāttayaṇo 136 8, 2, 25 | prayojanam /~āśādhvaṃ tu kathaṃ jaśtvaṃ sakārasya bhaviṣyati //~ 137 8, 2, 32 | ghakāraḥ siddho bhavati /~kathaṃ dogdhā, dogdhum iti ? vyapadeśivadbhāvāt /~ 138 8, 2, 80 | bhavitavyam eva iti /~adryādeśe katham ? adaso 'dreḥ pr̥thaṅ mutvaṃ 139 8, 2, 106| caturmātraḥ plutaḥ iti /~tat katham ? samapravibhāgapakṣe idutor 140 8, 3, 26 | hmalayati, kim hmalayati /~kathaṃ hmalayati, katham hmalayati /~ 141 8, 3, 26 | hmalayati /~kathaṃ hmalayati, katham hmalayati /~yavalapare yavalā 142 8, 3, 27 | kiṃ hnute /~kathan hnute, kathaṃ hnute //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 143 8, 3, 79 | eva, āsiṣīdhvam /~atha iha kathaṃ bhavitavyam, upadidīyidhve ? 144 8, 4, 59 | taṅkathañcitrapakṣaṇḍayamānannabhaḥsthampuruṣo 'vadhīt, taṃ kathaṃ citrapakṣaṃ ḍayamānaṃ nabhaḥsthaṃ