Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttarapadayoh 14
uttarapadayor 1
uttarapadayos 2
uttarapade 143
uttarapadena 1
uttarapadesu 22
uttarapadesv 1
Frequency    [«  »]
145 ya
144 katham
143 karmani
143 uttarapade
142 kriyate
142 lopo
140 upasankhyanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

uttarapade

    Ps, chap., par.
1 2, 1, 51 | taddhita-arthe viṣaye uttarapade ca parataḥ samāhāre ca abhidheye 2 2, 1, 51 | paurvaśālaḥ /~āparaśālaḥ /~uttarapade - pūrvaśālāpriyaḥ /~aparaśālāpriyaḥ /~ 3 2, 1, 51 | pāñcanāpitiḥ /~pañcakapālaḥ /~uttarapade - pañcagavadhanaḥ /~daśagavadhanaḥ /~ 4 2, 1, 52 | anapatye (*4,1.88) iti luk /~uttarapade - pañcanāvapriyaḥ /~nāvo 5 6, 1, 14 | anuvartate /~bandhuśabde uttarapade bahuvrīhau samāse ṣyaṅaḥ 6 6, 1, 151| hvasvāc candra-uttarapade mantre || PS_6,1.151 ||~ _____ 7 6, 1, 151| JKv_6,1.151:~ candraśabde uttarapade hrasvāt paraḥ suḍāgamo bhavati 8 6, 2, 5 | tatpuruṣe samāse dāyādaśabde uttarapade dāyādyavāci pūrvapadaṃ prakr̥tisvaraṃ 9 6, 2, 7 | tatpuruṣe samāse padaśabde uttarapade pūrvapadaṃ prakr̥tisvaraṃ 10 6, 2, 8 | JKv_6,2.8:~ nivātaśabde uttarapade vātatrāṇavācini tatpuruṣe 11 6, 2, 9 | anārtavavācini śāradaśabde uttarapade uttarapade tatpuruṣe samāse 12 6, 2, 9 | anārtavavācini śāradaśabde uttarapade uttarapade tatpuruṣe samāse pūrvapadam 13 6, 2, 12 | START JKv_6,2.12:~ dvigāv uttarapade pramaṇavācini tatpuruṣe 14 6, 2, 13 | JKv_6,2.13:~ vāṇijaśabde uttarapade tatpuruṣe samāse gantavyavāci 15 6, 2, 17 | JKv_6,2.17:~ svāmiśabde uttarapade tatpuruṣe samāse svavāci 16 6, 2, 18 | START JKv_6,2.18:~ patiśabde uttarapade aiśvaryavācini tatpuruṣe 17 6, 2, 19 | START JKv_6,2.19:~ patiśabde uttarapade aiśvaryavācini tatpuruṣe 18 6, 2, 20 | START JKv_6,2.20:~ patiśabde uttarapade aiśvaryavācini tatpuruṣa 19 6, 2, 22 | START JKv_6,2.22:~ pūrvaśade uttarapade bhūtapūrvavācini tatpuruṣe 20 6, 2, 25 | ity eteṣu pāpaśabdavati ca+uttarapade karmadhārye samāse bhāvavāci 21 6, 2, 27 | yasya sa pratyenāḥ /~tasminn uttarapade karmadhāraye kumārasya ādir 22 6, 2, 28 | pūgā gaṇāḥ, tadvācini uttarapade karmadhāraye samāse kumārasya 23 6, 2, 29 | START JKv_6,2.29:~ igante uttarapade, kālavācini, kapāla bhagāla 24 6, 2, 33 | aharavayavavācini rātryavayavavācini ca+uttarapade prakr̥tisvarā bhavanti /~ 25 6, 2, 39 | pūrvapadaṃ mahāṃś ca vaiśvadeve uttarapade prakr̥tisvaraṃ bhavati /~ 26 6, 2, 43 | caturthyantaṃ pūrvapadaṃ tadarthe uttarapade tadabhidheyārthaṃ yat tadvācinyuttarapade 27 6, 2, 44 | iti vartate /~arthaśabde uttarapade caturthyantaṃ pūrvapadaṃ 28 6, 2, 45 | START JKv_6,2.45:~ ktānte ca+uttarapade caturthyantaṃ prakr̥tisvaraṃ 29 6, 2, 46 | karmadhārye samāse ktānte uttarapade 'niṣṭhāntaṃ pūrvapadaṃ prakr̥tisvaraṃ 30 6, 2, 47 | ahīnavācini samāse ktānte uttarapade dvitīyāntaṃ pūrvapadaṃ prakr̥tisvaraṃ 31 6, 2, 48 | 48:~ karmavācini ktānte uttarapade tr̥tīyāntaṃ pūrvapadaṃ prakr̥tisvaraṃ 32 6, 2, 49 | vartate /~karmavācini ktānte uttarapade gatiranantaraḥ pūrvapadaṃ 33 6, 2, 55 | hiraṇyaparimāṇavāci pūrvapadaṃ dhanaśabde uttarapade 'nyatarasyāṃ prakrtisvaraṃ 34 6, 2, 60 | rājaśabdaḥ pūrvapadam pratyenasi uttarapade 'nyatarasyāṃ prakr̥tisvaraṃ 35 6, 2, 61 | START JKv_6,2.61:~ ktānte uttarapade nityārthe samāse pūrvapadam 36 6, 2, 63 | rājaśabdaḥ pūrvapadaṃ śilivācini uttarapade praśaṃsāyāṃ gamyamānāyām 37 6, 2, 65 | dharmyevācini haraṇaśabdād anyasminn uttarapade ādyudāttaṃ bhavati /~hāri 38 6, 2, 67 | JKv_6,2.67:~ adhyakṣaśabde uttarapade vibhāṣā pūrvapadam ādyudāttaṃ 39 6, 2, 69 | gotravācini antevāsivācini ca+uttarapade mānavabrāhmanayoś ca kṣepavācini 40 6, 2, 70 | JKv_6,2.70:~ maireyaśabde uttarapade tadaṅgavācini pūrvapadāny 41 6, 2, 73 | 6,2.73:~ akapratyayānte uttarapade jīvikārthavācini samāse 42 6, 2, 74 | tadvācini samāse akapratyayānte uttarapade pūrvapadam ādyudāttaṃ bhavati /~ 43 6, 2, 75 | START JKv_6,2.75:~ aṇante uttarapade niyuktavācini samāse pūrvapadam 44 6, 2, 76 | śilpivācini samāse aṇante uttarapade pūrvapadam ādyudāttaṃ bhavati, 45 6, 2, 77 | sañjñāyāṃ viṣaye aṇante uttarapade akr̥ñaḥ pūrvapadam ādyudāttaṃ 46 6, 2, 79 | START JKv_6,2.79:~ ṇinante uttarapade pūrvapadam ādyudāttaṃ bhavati /~ 47 6, 2, 80 | śabdārthaṃprakr̥tau eva ṇinante uttarapade ādyudāttaṃ bhavati /~upamānaṃ 48 6, 2, 81 | etaj jñāpayati śityantasya+uttarapade dvigusvaro na bhavati iti /~ 49 6, 2, 82 | bhrāṣṭra vaṭa ity etāni ca je uttarapade ādyudāttāni bhavanti /~kuṭījaḥ /~ 50 6, 2, 83 | START JKv_6,2.83:~ je uttarapade bahvacaḥ pūrvapadasya antyāt 51 6, 2, 84 | JKv_6,2.84:~ grāmaśabde uttarapade pūrvapadam ādyudāttaṃ bhavati 52 6, 2, 86 | START JKv_6,2.86:~ śālāyām uttarapade chātryādayaḥ ādyudāttā bhavanti /~ 53 6, 2, 87 | JKv_6,2.87:~ prasthaśabde uttarapade karkyādivarjitam avr̥ddhaṃ 54 6, 2, 88 | prasthe iti vartate /~prasthe uttarapade mālādīnam ādir udātto bhavati /~ 55 6, 2, 89 | JKv_6,2.89:~ nagaraśabde uttarapade mahannavaśabdavarjitaṃ pūrvapadam 56 6, 2, 90 | START JKv_6,2.90:~ armaśabde uttarapade dvyac tryac pūrvapadam avarṇāntam 57 6, 2, 91 | etāni pūrvapadāni armaśabde uttarapade nādyudāttāni bhavanti /~ 58 6, 2, 95 | START JKv_6,2.95:~ kumāryām uttarapade vayasi gamyamāne pūrvapadam 59 6, 2, 96 | tadvācini samāse udakaśabde uttarapade pūrvapadam antodāttaṃ bhavati /~ 60 6, 2, 97 | START JKv_6,2.97:~ dvigau uttarapade kratuvācini samāse pūrvapadam 61 6, 2, 98 | JKv_6,2.98:~ sabhāśabde uttarapade napuṃsakaliṅge samāse pūrvapadam 62 6, 2, 99 | START JKv_6,2.99:~ puraśabde uttarapade prācām deśe pūrvapadam antodāttaṃ 63 6, 2, 100| evaṃ pūrve samāse puraśabde uttarapade pūrvapadam antodāttaṃ bhavati /~ 64 6, 2, 101| etāni pūrvapadāni puraśabde uttarapade na antodāttāni bhavanti /~ 65 6, 2, 102| etāni pūrvapadāni bilaśabde uttarapade antodāttāni bhavanti /~kusūlabilam /~ 66 6, 2, 104| ācāryopasarjanāntevāsivācini uttarapade dikśabdā antodāttāḥ bhavanti /~ 67 6, 2, 105| vihitā vr̥ddhiḥ, tadvaty uttarapade sarvaśabdo dikśabdāś ca 68 6, 2, 109| bahuvrīhau samāse bandhuny uttarapade nadyantaṃ pūrvapadam antodāttaṃ 69 6, 2, 142| na+uttarapade 'nudāttādāv apr̥thivī-rudra- 70 6, 2, 142| START JKv_6,2.142:~ uttarapade 'nudāttādau pr̥thivī rudra 71 6, 2, 171| JKv_6,2.171:~ jātaśabde uttarapade anta udātto bhavati bahuvrīhau 72 6, 3, 1 | alug uttarapade || PS_6,3.1 ||~ _____START 73 6, 3, 1 | JKv_6,3.1:~ aluk iti ca, uttarapade iti ca etad adhikr̥tam veditavyam /~ 74 6, 3, 1 | ūrdhvam anukramiṣyāmo 'luk uttarapade ity evaṃ tad veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 75 6, 3, 2 | stokānmuktaḥ /~alpānmuktaḥ /~uttarapade iti kim ? niṣkrāntaḥ stokāt 76 6, 3, 2 | tebhyaḥ parasyāḥ pañcamyāḥ uttarapade aluk bhavati /~stokānmuktaḥ /~ 77 6, 3, 3 | tr̥tīyāyāḥ aluk bhavati uttarapade /~ojasākr̥tam /~sahasākr̥tam /~ 78 6, 3, 10 | yatkāranāma tatra halādav uttarapade haladantād uttarasyāḥ saptamyāḥ 79 6, 3, 11 | uttarasyāḥ saptamyāḥ gurāv uttarapade 'lug bhavati /~madhyeguruḥ /~ 80 6, 3, 12 | uttarasyāḥ saptamyāḥ akāme uttarapade 'lug bhavati /~kaṇṭhe kālo ' 81 6, 3, 13 | ghañanto gr̥hyate /~tasminn uttarapade haladanttad uttarasyāḥ saptamyāḥ 82 6, 3, 14 | tatpuruṣe samāse kr̥dante uttarapade saptamyāḥ bahulam alug bhavati /~ 83 6, 3, 15 | śarat kāla div ity eteṣāṃ je uttarapade saptamyāḥ aluk bhavati /~ 84 6, 3, 16 | uttarasyaḥ saptamyāḥ je uttarapade vibhāṣā alug bhavati /~varṣejaḥ, 85 6, 3, 19 | START JKv_6,3.19:~ innante uttarapade siddhaśabde badhnātau ca 86 6, 3, 20 | START JKv_6,3.20:~ sthe ca+uttarapade bhāṣāyām saptamyā aluk na 87 6, 3, 21 | 3.21:~ ākrośe gamyamāne uttarapade ṣaṣṭhyā alug bhavati /~caurasyakulam /~ 88 6, 3, 22 | JKv_6,3.22:~ putraśabde uttarapade ākrośe gamyamāne 'nyatarasyāṃ 89 6, 3, 23 | vidyāyonisambandhavācini eva+uttarapade yathā syāt, anyatra bhūt /~ 90 6, 3, 25 | vidyāyonisambhandhavācināṃ yo dvandvas tatra+uttarapade pūrvapadasya ānaṅ ādeśo 91 6, 3, 25 | ca /~tena putraśabde 'py uttarapade r̥kārāntasya anaṅādeśo bhavati /~ 92 6, 3, 26 | devatāvācināṃ yo dvandvaḥ tatra+uttarapade pūrvapadasya ānaṅ ādeśo 93 6, 3, 28 | JKv_6,3.28:~ kr̥tavr̥ddhāv uttarapade devatādvandve agneḥ ikārādeśo 94 6, 3, 29 | ādeśo bhavati devatādvandve uttarapade /~dyāvākṣāmā /~dyāvābhūmī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 95 6, 3, 30 | JKv_6,3.30:~ pr̥thivyām uttarapade devatādvandve divo divas 96 6, 3, 31 | ādeśo bhavati devatādvandve uttarapade /~uṣāsāsūryam /~uṣāsānaktā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 97 6, 3, 33 | pūrvapadasya arāṅādeśo nipātyate /~uttarapade tu supāṃ su-luk pūrvasavarṇa- 98 6, 3, 34 | bhavati samānādhikaraṇe uttarapade strīliṅge pūraṇīpriyādivarjite /~ 99 6, 3, 46 | 6,3.46:~ samānādhikaraṇe uttarapade jātīye ca pratyaye parato 100 6, 3, 47 | ākārādeśo bhavati saṅkhyāyām uttarapade abahuvrīhyaśītyoḥ /~dvādaśa /~ 101 6, 3, 49 | catvāriṃśatprabhr̥tau saṃkhyāyām uttarapade 'bahuvrīhyaśītyoḥ sarveṣām 102 6, 3, 57 | uda ity ayam ādeśo bhavati uttarapade parataḥ /~udamegho nāma 103 6, 3, 61 | 61:~ igantasya aṅyantasya uttarapade hrasvaḥ bhavati gālavasya 104 6, 3, 62 | 62:~ ekaśabdasya taddhite uttarapade hrasvo bhavati /~ekasyā 105 6, 3, 62 | bhāvaḥ ekatvam /~ekatā /~uttarapade - ekasyāḥ kṣīram ekakṣīram /~ 106 6, 3, 66 | START JKv_6,3.66:~ khidante uttarapade 'navyayasya hrasvo bhavati /~ 107 6, 3, 67 | etayor ajanatānāṃ ca khidanta uttarapade mumāgamo bhavati anavyayasya /~ 108 6, 3, 68 | ijantasya ekācaḥ khidante uttarapade amāgamo bhavati, ampratyayavac 109 6, 3, 70 | START JKv_6,3.70:~ kāraśabda uttarapade satya agada ity etayor mumāgamo 110 6, 3, 71 | tila ity etayoḥ pātaśabde uttarapade ñapratyaye pare mumāgamo 111 6, 3, 72 | 6,3.72:~ rātreḥ kr̥danta uttarapade vibhāṣā mumāgamo bhavati /~ 112 6, 3, 73 | naño nakārasya lopo bhavati uttarapade /~abrāhmaṇaḥ /~avr̥ṣalaḥ /~ 113 6, 3, 74 | nuḍāgamo bhavati ajādav uttarapade /~anajaḥ /~anaśvaḥ /~tasmāt 114 6, 3, 79 | avyayībhāve cākāle iti kālavāciny uttarapade samāso na prāpnoti ity ayam 115 6, 3, 81 | avyayībhāve ca samāse akālavācini uttarapade sahasya sa ity ayam ādeśo 116 6, 3, 86 | caraṇe gamyamāne brahmacāriṇi uttarapade samānasya sa ity ayam ādeśo 117 6, 3, 87 | JKv_6,3.87:~ tīrthaśabda uttarapade yatpratyaye parataḥ samānasya 118 6, 3, 88 | JKv_6,3.88:~ udaraśabde uttarapade yatpratyayānte samānasya 119 6, 3, 92 | bhavati añcatau vapratyayānte uttarapade /~diṣvag ajcati iti viṣvadryaṅ /~ 120 6, 3, 93 | bhavati añcatau vapratyayante uttarapade /~samyak, samyañcau, samyañcaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 121 6, 3, 94 | bhavati añcāu vapratyayānte uttarapade 'lope, yadā asya lopo na 122 6, 3, 95 | bhavati añcatau vapratyānte uttarapade /~saghryaṅ saghryajcau, 123 6, 3, 100| JKv_6,3.100:~ arthaśade uttarapade anyasya vibhāṣā dugāgamo 124 6, 3, 101| tatpuruṣe samāse ajādāv uttarapade /~kadajaḥ /~kadaśvaḥ /~kaduṣṭraḥ /~ 125 6, 3, 103| JKv_6,3.103:~ dr̥ṇaśabde uttarapade jātāv abhidheyāyāṃ koḥ kat 126 6, 3, 106| JKv_6,3.106:~ puruṣaśabde uttarapade vibhāṣā koḥ ity ayam 127 6, 3, 107| JKv_6,3.107:~ uṣṇaśabde uttarapade koḥ kavam ity ayam ādeśo 128 6, 3, 108| JKv_6,3.108:~ pathiśabde uttarapade chandasi viṣaye koḥ kavam 129 6, 3, 115| JKv_6,3.115:~ karṇaśabde uttarapade lakṣaṇavācino dīrgho bhavati 130 6, 3, 121| pūrvapadasya pīluvarjitasya vahe uttarapade dīrgho bhavati /~r̥ṣīvaham /~ 131 6, 3, 122| 122:~ upasargasya ghañante uttarapade amanuṣye 'bhidheye bahulaṃ 132 6, 3, 123| igantasya upasargasya kāśaśabde uttarapade dīrgho bhavati /~nīkāśaḥ /~ 133 6, 3, 125| 3.125:~ aṣṭan ity etasya uttarapade sañjñāyāṃ dīrgho bhavati /~ 134 6, 3, 126| chandasi viṣaye 'ṣṭanaḥ uttarapade dīrgho bhavati /~āgneyamaṣṭākapālaṃ 135 6, 3, 129| JKv_6,3.129:~ naraśabda uttarapade sañjñāyām viṣaye viśvasya 136 6, 3, 130| START JKv_6,3.130:~ mitre ca+uttarapade r̥ṣāvabhidheye viśvasya 137 6, 3, 139| samprasāraṇāntasya pūrvapadasya+uttarapade dīrgho bhavati /~kārīṣagandhīputraḥ /~ 138 7, 2, 98 | ity anuvartate /~pratyaye uttarapade ca parata ekavacane vartamānayoḥ 139 7, 2, 98 | tvamivācarati tvadyate /~madyate /~uttarapade - tava putraḥ tvatputraḥ /~ 140 7, 2, 98 | tato 'nyatra api pratyaye uttarapade ca yathā syāt ity ayam ārambhaḥ /~ 141 7, 3, 17 | sañjñāyāṃ viṣaye śāṇe ca+uttarapade na bhavati /~dvau kuḍavau 142 7, 4, 14 | bhavati /~samāsārthe hi uttarapade kapi kr̥te, paścāt kabantena 143 8, 4, 13 | 8,4.13:~ kavargavati ca+uttarapade prātipadikāntanuṃvibhaktiṣu


IntraText® (V89) Copyright 1996-2007 EuloTech SRL