Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
karmandinah 1
karmandino 1
karmane 4
karmani 143
karmaniapam 1
karmanirvesah 1
karmano 3
Frequency    [«  »]
145 etat
145 ya
144 katham
143 karmani
143 uttarapade
142 kriyate
142 lopo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

karmani

    Ps, chap., par.
1 1, 2, 34 | sāmāni varjayitvā /~yajña-karmaṇi mantrāṇām aikaśrutyaṃ bhavati /~ 2 1, 2, 34 | retaṃsi jinvato3m /~yajña-karmaṇi iti kim ? sampāṭhe bhūt /~ 3 1, 2, 35 | START JKv_1,2.35:~ yajña-karmaṇi iti vartate /~yajña-karmaṇi 4 1, 2, 35 | karmaṇi iti vartate /~yajña-karmaṇi vaṣaṭkāraḥ uccaistarāṃ 5 1, 2, 36 | prakr̥te vibhāṣā-grahanaṃ yajña-karmaṇi ity asya nivr̥tty-artham /~ 6 1, 2, 37 | nāma nigadas tatra yajña-karmaṇi iti vibhāṣā chandasi (*1, 7 1, 3, 7 | avaṭītaḥ /~ādiḥ ity eva /~karmaṇi ghaṭo 'ṭhac (*5,2.35) - 8 1, 3, 13 | START JKv_1,3.13:~ laḥ karmaṇi ca bhāve ca akarmakebhyaḥ (* 9 1, 3, 13 | tatra-idam ucyate, bhāve karmaṇi ca ātmanepadaṃ bhavati /~ 10 1, 3, 13 | bhavatā, āsyate bhavatā /~karmaṇi - kriyate kaṭaḥ, hriyate 11 1, 3, 24 | udo 'nūrdhva-karmaṇi || PS_1,3.24 ||~ _____START 12 1, 3, 24 | utpūrvāt tiṣṭhater anūrdhva-karmaṇi vartamānād ātmanepadaṃ bhavati /~ 13 1, 3, 24 | na apavādaḥ /~anūrdhva-karmaṇi iti kim ? āsanād uttiṣṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 1, 3, 37 | kartr̥sthe ca śarīre karmaṇi || PS_1,3.37 ||~ _____START 15 1, 3, 37 | vinayati /~ghāṭāṃ vinayati /~karmaṇi iti kim ? buddhyā vinayati /~ 16 1, 4, 49 | bhavati /~karma-pradeśāḥ -- karmaṇi dvitīyā (*2,3.2) ity evam 17 2, 2, 14 | karmaṇi ca || PS_2,2.14 ||~ _____ 18 2, 2, 14 | grahaṇaṃ ṣaṣṭhī-viśeṣaṇam /~karmaṇi ca ṣaṣṭhī na samasyate /~ 19 2, 2, 14 | samasyate /~ubhaya-prāptau karmaṇi (*2,3.66) iti ṣaṣṭhyā idaṃ 20 2, 3, 1 | parisaṅkhyānam /~vakṣyati, karmaṇi dvitīyā (*2,3.2) - kaṭaṃ 21 2, 3, 2 | karmaṇi dvitīyā || PS_2,3.2 ||~ _____ 22 2, 3, 2 | tair eva atra vyavahāraḥ /~karmaṇi kārake saṅkhyā tatra 23 2, 3, 3 | START JKv_2,3.3:~ karmaṇi iti vartate /~dvitīyāyāṃ 24 2, 3, 3 | chandasi viṣaye juhoteḥ karmaṇi kārake tr̥tīyā vibhaktir 25 2, 3, 12 | gatyartha-karmaṇi dvitīyā-caturthyau ceṣṭāyām 26 2, 3, 12 | ceṣtākriyāṇāṃ parispandakriyāṇāṃ karmaṇi kārake 'dhvavarjite dvitīyā- 27 2, 3, 12 | grahaṇaṃ kim ? odanam pacati /~karmaṇi iti kim ? aśvena vrajati /~ 28 2, 3, 14 | kriya-artha-upapadasya ca karmaṇi sthāninaḥ || PS_2,3.14 ||~ _____ 29 2, 3, 14 | prayujyamānasya dhātoḥ karmaṇi kārake caturthī vibhaktir 30 2, 3, 14 | na tu kriyārthopapadaḥ /~karmaṇi iti kim ? edhebhyo vrajati 31 2, 3, 17 | START JKv_2,3.17:~ manyateḥ karmaṇi manyakarmaṇi /~manyakarmaṇi 32 2, 3, 22 | sañjño 'nyatarasyāṃ karmaṇi || PS_2,3.22 ||~ _____START 33 2, 3, 22 | 22:~ sampūrvasya jānāteḥ karmaṇi karake dvitīyāyāṃ prāptāyām 34 2, 3, 33 | iti kim ? kriyāviśeṣaṇe karmaṇi bhūt, stokaṃ muñcati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 2, 3, 52 | adhi-ig-artha-daya-īśām karmaṇi || PS_2,3.52 ||~ _____START 36 2, 3, 52 | dānagatirakṣaneṣu, īśa eśvarye, eteṣaṃ karmaṇi kārake śeṣatvena vivakṣite 37 2, 3, 52 | sarpiṣa īṣṭe /~madhuna īṣṭe /~karmaṇi ity eva, mātur guṇaiḥ smarati /~ 38 2, 3, 53 | guṇāntarādhānaṃ pratiyatnaḥ /~karoteḥ karmaṇi kārake śeṣatvena vivakṣite 39 2, 3, 53 | iti kim ? kaṭaṃ karoti /~karmaṇi iti kim ? edhodakasyopaskurute 40 2, 3, 54 | kartr̥kāṇāṃ jvari-varjitānāṃ karmaṇi kārake śeṣatvena vivakṣite 41 2, 3, 55 | pathyate, tasyāśīḥkriyasya karmaṇi kārake śeṣatvena vivakṣite 42 2, 3, 56 | dhātūnāṃ hiṃsā-kriyāṇāṃ karmaṇi kārake ṣaṣṭhī vibhaktir 43 2, 3, 57 | samarthayoḥ samānārthayoḥ karmaṇi kārake ṣaṣṭhī vibhaktir 44 2, 3, 58 | vyavahr̥paṇisamāna-arthasya dīvyateḥ karmaṇi ṣaṣṭhī vibhaktir bhavati /~ 45 2, 3, 59 | upasarge sati divas tadarthasya karmaṇi kārake vibhāṣā ṣaṣṭhī vibhaktir 46 2, 3, 60 | prayoge divas tadarthasya karmaṇi kārake dvitīyā vibhaktir 47 2, 3, 65 | 65:~ kr̥t-prayoge kartari karmaṇi ca ṣaṣṭhī vibhaktir bhavati /~ 48 2, 3, 66 | ubhaya-prāptau karmaṇi || PS_2,3.66 ||~ _____START 49 2, 3, 71 | ṣaṣṭhī vibhaktir bhavati, na karmaṇi /~bhavatā kaṭaḥ kartavyaḥ, 50 3, 1, 66 | ciṇ-ādeśo bhavati bhāve karmaṇi ta-śabde parataḥ /~bhāve 51 3, 1, 66 | tāvat -- aśāyi bhavatā /~karmaṇi khalv api -- akāri kaṭo 52 3, 1, 67 | bhavatā /~śayyate bhavatā /~karmaṇi -- kriyate kaṭaḥ /~gamyate 53 3, 1, 87 | START JKv_3,1.87:~ karmaṇi kriyā karma, karmasthayā 54 3, 1, 87 | karmavad bhavati /~yasmin karmaṇi kartr̥bhūte 'pi tadvat kriyā 55 3, 1, 87 | tadvat kriyā lakṣyate yathā karmaṇi, sa kartā karmavad bhavati /~ 56 3, 1, 117| tathā jayater yati prāpte karmaṇi kyab nipātyate /~vipūyo 57 3, 2, 1 | prāpyaṃ ca+iti /~sarvatra karmaṇi upapade dhātoḥ aṇ pratyayo 58 3, 2, 4 | śalabhotthaḥ /~iti uttaraṃ karmaṇi iti ca supi iti ca dvayam 59 3, 2, 9 | dhātor anudyamane vartamānāt karmaṇi upapade ac pratyayo bhavati /~ 60 3, 2, 20 | START JKv_3,2.20:~ karmaṇi upapade karoteḥ dhātoḥ ṭapratyayo 61 3, 2, 21 | START JKv_3,2.21:~ karmaṇi supi iti ca dvayam apy anuvartate /~ 62 3, 2, 22 | karmaṇi bhr̥tau || PS_3,2.22 ||~ _____ 63 3, 2, 22 | START JKv_3,2.22:~ karmaṇi iti svarūpa-grahanam /~karama- 64 3, 2, 31 | etābhyām utpūrvābhyāṃ kūle karmaṇi upapade khaś pratyayo bhavati /~ 65 3, 2, 40 | START JKv_3,2.40:~ vākśabde karmaṇi upapade yameḥ dhātoḥ khac 66 3, 2, 46 | START JKv_3,2.46:~ karmaṇi iti supi iti ca prakr̥taṃ 67 3, 2, 49 | cārvāghāṭaḥ, cārvādghātaḥ /~karmaṇi sami ca /~karmaṇy-upapade 68 3, 2, 53 | vartamānād hanteḥ dhātoḥ karmaṇi upapade ṭak pratyayo bhavati /~ 69 3, 2, 59 | dhr̥ṣṇoti iti dadhr̥k /~sr̥jeḥ karmaṇi kvin, amāgamaḥ ca nipātyate /~ 70 3, 2, 59 | sr̥janti tam iti srak /~diṣeḥ karmaṇi kvin nipātyate /~diśanti 71 3, 2, 71 | śvetavā indraḥ /~uktha-śabde karmaṇi karaṇe upapade śaṃsater 72 3, 2, 71 | etasya puraḥpūrvasya ḍatvam, karmaṇi ca pratyayaḥ /~puro dāśanta 73 3, 2, 87 | START JKv_3,2.87:~ karmaṇi iti vartate /~brahmādiṣu 74 3, 2, 89 | START JKv_3,2.89:~ karmaṇi iti vartate /~tad-asambhavāt 75 3, 2, 90 | START JKv_3,2.90:~ karmaṇi iti varate /~some karmaṇi 76 3, 2, 90 | karmaṇi iti varate /~some karmaṇi upapade sunoter dhātoḥ kvip 77 3, 2, 91 | START JKv_3,2.91:~ karmaṇi ity eva /~agnau karmaṇy 78 3, 2, 92 | START JKv_3,2.92:~ ceḥ karmaṇi iti vartate /~karmaṇi upapade 79 3, 2, 92 | ceḥ karmaṇi iti vartate /~karmaṇi upapade cinoteḥ karmaṇy 80 3, 2, 93 | karmaṇi inir vikriyaḥ || PS_3,2. 81 3, 2, 93 | START JKv_3,2.93:~ karmaṇi upapade vi-pūrvat krīṇāter 82 3, 2, 93 | iniḥ pratyayo bhavati /~karmaṇi iti vartamāṇe punaḥ karma- 83 3, 2, 93 | grahaṇaṃ kartuḥ kutsānimitte karmaṇi yathā syāt, karma-mātre 84 3, 2, 94 | START JKv_3,2.94:~ karmaṇi ity eva /~dr̥śeḥ dhātoḥ 85 3, 2, 94 | ity eva /~dr̥śeḥ dhātoḥ karmaṇi upapade kvanip pratyayo 86 3, 2, 95 | START JKv_3,2.95:~ karmaṇi ity eva /~rājan-śabde karmaṇi 87 3, 2, 95 | karmaṇi ity eva /~rājan-śabde karmaṇi upapade yudhyateḥ karoteś 88 3, 2, 100| anau karmaṇi || PS_3,2.100 ||~ _____ 89 3, 2, 100| 2.100:~ anupūrvāt janeḥ karmaṇi upapade ḍaḥ pratyayo bhavati /~ [# 90 3, 2, 101| abhijāḥ, parijāḥ keśāḥ /~anu karmaṇi (*3,2.100) ity uktam, akarmaṇy 91 3, 2, 181| 181:~ dhayater dadhāteś ca karmaṇi kārake ṣṭran pratyayaḥ bhavati /~ 92 3, 3, 12 | aṇ karmaṇi ca || PS_3,3.12 ||~ _____ 93 3, 3, 116| karmaṇi ca yena saṃsparśāt kartuḥ 94 3, 3, 116| sukham utpadyate, tasmin karmaṇi upapade dhatoḥ napuṃsaka- 95 3, 3, 116| odanabhojanaṃ sukham /~karmaṇi iti kim ? tūlikāyā utthānaṃ 96 3, 3, 127| dhātoḥ yathāsaṅkhyaṃ kartari karmaṇi ca+upapade, cakārād īṣadādiṣu 97 3, 4, 29 | karmaṇi dr̥śi-vidoḥ sākalye || PS_ 98 3, 4, 31 | START JKv_3,4.31:~ karmaṇi ity eva /~carmodarayoḥ karmaṇor 99 3, 4, 32 | START JKv_3,4.32:~ karmaṇi ity eva /~pūrayateḥ dhātoḥ 100 3, 4, 33 | START JKv_3,4.33:~ karmaṇi ity eva /~knūyī śabde undane 101 3, 4, 34 | START JKv_3,4.34:~ karmaṇi ity eva /~nimūla-samūla- 102 3, 4, 35 | START JKv_3,4.35:~ karmaṇi ity eva /~śuṣkādiṣu karmavāciṣu 103 3, 4, 36 | START JKv_3,4.36:~ karmaṇi ity eva /~samūla akr̥ta 104 3, 4, 45 | upamāne karmaṇi ca || PS_3,4.45 ||~ _____ 105 3, 4, 45 | nena ity upamānam /~upmāne karmaṇi upapade, cakārāt kartari, 106 3, 4, 69 | laḥ karmaṇi ca bhāve ca akramakebhyaḥ || 107 3, 4, 69 | prathamābahuvacanāntaṃ caa+eat /~lakārāḥ karmaṇi kārake bhavanti, cakārāt 108 3, 4, 70 | apakarśaṇa-arthaḥ /~kr̥tyāḥ karmaṇi - kartavyaḥ kaṭo bhavatā /~ 109 3, 4, 70 | śayitavyaṃ bhavatā /~ktaḥ karmaṇi - kr̥taḥ kaṭo bhavatā /~ 110 3, 4, 70 | śayitaṃ bhavatā /~khal-arthāḥ karmaṇi īṣatkaraḥ kaṭo bhavatā /~ 111 4, 4, 120| dutasya bhāga-karmaṇī || PS_4,4.120 ||~ _____ 112 4, 4, 120| śabdāt ṣaṣṭhīsamarthād bhāge karmaṇi ca abhidheye yat pratyayo 113 5, 1, 120| samāveśārthaṃ vacanam /~karmaṇi ca vidhānārthaṃ guṇavacana- 114 5, 1, 120| guṇavacana-brāhmaṇādibhyaḥ karmaṇi ca (*5,1.124) iti /~cakāro 115 5, 1, 124| guṇavacana-brāhmaṇādibhyaḥ karmaṇi ca || PS_5,1.124 ||~ _____ 116 5, 2, 35 | karmaṇi ghaṭo 'ṭhac || PS_5,2.35 ||~ _____ 117 5, 2, 35 | bhavati /~ṅhaṭate iti ṅhaṭaḥ /~karmaṇi ṅhaṭate karmaṭhaḥ puruṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 118 5, 2, 69 | tatra ṣaṣṭhīpratiṣedhāt karmaṇi dvitīyā eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 119 5, 2, 73 | khārī droṇena /~kartari karmaṇi ca adhyārūḍhaśabdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 120 5, 2, 88 | śrāddhe /~ktasyenviṣayasya karmaṇi iti saptamy uasaṅkhyāyate /~ 121 6, 1, 49 | sedhayati /~svānyevainaṃ karmāṇi sedhayanti /~atra hi sidhyatiḥ 122 6, 1, 148| nipātyate /~avapūrvasya kirateḥ karmaṇi r̥dorap (*3,3.57) ityap, 123 6, 1, 154| hy evam āha - kuruta karmāṇi śāntirvaḥ śreyasī iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 124 6, 1, 207| aśerayamāṅpūrvād avivakṣite karmaṇi kartari ktaḥ /~tatra thā ' 125 6, 1, 207| āśitaṃ devadattena /~pūrvatra karmaṇi ktaḥ, uttaratra bhāve //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 126 6, 2, 48 | tr̥tīyā karmaṇi || PS_6,2.48 ||~ _____START 127 6, 2, 48 | iti ṣṭranpratyayāntaḥ /~karmaṇi iti kim ? rathena yātaḥ 128 6, 2, 49 | START JKv_6,2.49:~ kte karmaṇi iti vartate /~karmavācini 129 6, 2, 49 | api ity etan na aśrīyate /~karmaṇi ity eva, prakr̥taḥ kaṭaṃ 130 6, 2, 145| prāpte upamānā dapi tr̥tīyā karmaṇi (*6,2.48) ity ayam apavādaḥ /~ 131 6, 2, 146| iti pratyarthāt bhavateḥ karmaṇi ktaḥ /~gatir anantaraḥ (* 132 6, 2, 146| anantaraḥ (*6,2.49) ity atra hi karmaṇi ity anuvartate, tadbādhanārthaṃ 133 6, 2, 146| hastimr̥ditā bhūmiḥ /~tr̥tīyā karmaṇi (*6,2.48) iti prāptir iha 134 6, 2, 148| antodāttatvaṃ na bhavati /~tr̥tīyā karmaṇi (*6,2.48) ity eva atra bhavati /~ 135 6, 2, 148| kasyacicchaṅkhasya nāma /~tatra tr̥tīyā karmaṇi (*6,2.48) iti pūrvapadaprakr̥tisvaratvam 136 6, 2, 149| kr̥taṃ bhavati /~tr̥tīyā karmaṇi (*6,2.48) ity asya ayam 137 6, 2, 150| rājacchādanāni vasāṃsi /~karmaṇi ca yena saṃsparśāt kartuḥ 138 6, 2, 151| krītaśabde tu tr̥tīyā karmaṇi (*6,2.48) ity asya apavādaḥ /~ 139 6, 3, 52 | padopahataḥ iti tr̥tīyā karmaṇi (*6,2.48) iti pūrvapadaprakr̥tisvaratvena 140 7, 2, 17 | praminnaḥ, prameditaḥ /~saunāgāḥ karmaṇi niṣṭhāyāṃ śakeriṭamicchanti 141 7, 2, 26 | nirvr̥ttam iti hi prakr̥ṭer eva karmaṇi ktapratyayo dr̥śyate /~tadvad 142 8, 1, 51 | yatra+eva kārake kartari karmaṇi loṭ, tatra+eva yadi lr̥ḍ 143 8, 4, 9 | kr̥tyalyuṭo bahulam (*3,3.113) iti karmaṇi lyut /~kṣīraṃ pānaṃ yeṣāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL