Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kriyasuh 1 kriyat 2 kriyatattvam 1 kriyate 142 kriyatipattau 6 kriyatipattih 1 kriyavacana 1 | Frequency [« »] 144 katham 143 karmani 143 uttarapade 142 kriyate 142 lopo 140 upasankhyanam 140 vaksyati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kriyate |
Ps, chap., par.
1 Ref | viprakīrṇasya tantrasya kriyate sāra-saṅgrahaḥ //1//~ iṣṭy- 2 Ref | śiṣṭaḥ parikarabandhaḥ kriyate 'sya grantha-kāreṇa //3//~ [# 3 Ref | pratipatty-artham l̥kāra-upadeśaḥ kriyate /~r̥takaḥ iti prayoktavye 4 Ref | artham ajgrahaṇam eva-itan-na kriyate? na-ivaṃ śakyam, antaḥ-sthānām 5 1, 1, 45 | sarveṣu prapteṣu niyamaḥ kriyate ṣaṣṭhī sthāne-yogā iti /~ 6 1, 2, 57 | upasarjana-grahaṇam kasmān na kriyate ? kimartho yogavibhāgaḥ ? 7 1, 3, 3 | atra lakārasya itsañjñā kriyate /~tathā ca sati halantyam 8 1, 3, 12 | vidhāsyate, tatra ayaṃ niyamaḥ kriyate /~anudātta-ito ye dhatavo 9 1, 3, 13 | āsyate bhavatā /~karmaṇi - kriyate kaṭaḥ, hriyate bhāraḥ /~ 10 1, 3, 63 | eṣa doṣaḥ /~ubhayam anena kriyate, vidhiḥ niyamaś ca /~katham ? 11 1, 3, 93 | syasanor anukarṣaṇā-rthaḥ kriyate /~luṭi ca syasanoś ca klr̥peḥ 12 1, 4, 8 | ghisañjñāyāṃ siddhāyām ayaṃ niyamaḥ kriyate, pati-śabdaḥ samāse eva 13 1, 4, 105| teṣām ayaṃ puruṣa-niyamaḥ kriyate /~yuṣmady-upapade sati vyavahite 14 2, 1, 18 | mahāvibhāṣayā vākyavikalpaḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 15 2, 1, 47 | bhasmanihutam /~niṣphalaṃ yat kriyate tad evam uchyate /~tatpuruṣe 16 2, 3, 1 | anabhihite iti kim ? tiṅ - kriyate kaṭaḥ /~kr̥t - kr̥taḥ kaṭaḥ /~ 17 2, 4, 39 | aṃgrahaṇam eva kasmān na kriyate tad eva+uttara-artham api 18 3, 1, 12 | tatsādr̥śyapratipattyarthaṃ tarhi cvi-pratiṣedhaḥ kriyate /~abhūta-tadbhāva-viṣayebhyo 19 3, 1, 67 | śayyate bhavatā /~karmaṇi -- kriyate kaṭaḥ /~gamyate grāmaḥ /~ 20 3, 1, 67 | yakaḥ śapo valīyastvam /~kriyate kaṭaḥ svayam eva /~pacyate 21 3, 1, 119| avagr̥hyaṃ padam, yasya avagrahaḥ kriyate /~asvairī paratantraḥ /~ 22 3, 2, 56 | uttarārthaś ca cvi-pratiṣedhaḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 3, 3, 19 | paryudāse na kartavyam /~tat kriyate prasajya-pratiṣedhe 'pi 24 3, 4, 24 | upapadasamāsaḥ kasmān na kriyate ? uktaṃ tatra+eva kārasya 25 3, 4, 25 | pādanārtham eva, na tv asau coraḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 4, 1, 50 | pratyayo bhavati /~vastreṇa kriyate sā vastrakrītī /~vasanakrītī /~ 27 4, 1, 85 | ṅīṣaṃ kr̥tvā strībhyo ḍhak kriyate /~liṅgaviśiṣṭa-paribhāṣā 28 4, 1, 93 | pratyayotpatti-prasṅge niyamaḥ kriyate, gotre eka eva pratyayo 29 4, 2, 9 | ekānubandhakagrahaṇaparibhāṣayā ca anayor nivr̥ttiḥ kriyate /~avāmadevyam /~siddhe yasya+ 30 4, 2, 18 | dravyāntareṇa lavaṇādinā saṃskāraḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 4, 2, 46 | tena dharmavat ity atideśaḥ kriyate /~vatiḥ sarvasādr̥śyārthaḥ /~ 32 4, 2, 92 | bhūvan iti śeṣādhikāraḥ kriyate /~kiṃ ca sarveṣu jātādiṣu 33 4, 2, 100| manusyasadr̥śe prāṇini pratipattiḥ kriyate /~tena rāṅkavaḥ kambalaḥ 34 4, 2, 100| bhūt ity aṇ-grahaṇam api kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 4, 3, 38 | kimarthaṃ bhedena+upādānaṃ kriyate, śabda-arthasya abhinnatvāt ? 36 4, 3, 144| mayaṭamicchanti, tad anena kriyate, tvaṅmayam, sraṅmayam , 37 4, 4, 101| tadarthaṃ yogavibhāgaḥ kriyate /~pariṣadaḥ ṇo bhavati, 38 5, 1, 80 | cādhyeṣaṇaṃ bharaṇaṃ ca muhūrtaṃ kriyate tena kathaṃ māso vyāpyate ? 39 5, 1, 84 | anantarasya ṇyataḥ samuccayaḥ kriyate /~ṣaṇmāsiko rogaḥ, ṣāṇmāsyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 40 5, 3, 2 | grahaṇe dvyādiparyudāsaḥ kriyate /~kutaḥ , kutra /~yataḥ, 41 5, 3, 58 | tayor ayaṃ viṣayaniyamaḥ kriyate, guṇavacanād eva bhavatastau 42 5, 4, 7 | mantraḥ /~yo dvābhyam eva kriyate na bahubhiḥ /~āśitā gāvo ' 43 5, 4, 36 | śrutvā tathaiva yat karma kriyate tat kārmaṇam ity ucyate /~ 44 5, 4, 55 | teṣā samarpaṇena tadadhīnaṃ kriyate tadātrā pratyayaḥ /~brāhmaṇādhīnaṃ 45 5, 4, 57 | vivakṣite dvirvacanam eva pūrvaṃ kriyate, paścāt pratyayaḥ /~paṭapaṭākaroti /~ 46 6, 1, 2 | aśāṃ sani (*7,2.74) iti iṭ kriyate /~tasmin kr̥te guṇe ca raparatve 47 6, 1, 12 | bhavata iti vaktavyam /~kriyate 'nena iti cakram /~ciklidam /~ 48 6, 1, 16 | kr̥te pvādīnāṃ iti hrasvaḥ kriyate /~vayi - liṭi parataḥ veño 49 6, 1, 17 | uradatvaṃ raparatvaṃ ca kriyate, tadānī - muradatvasya sthānivadbhāvāt 50 6, 1, 23 | 54) iti tu pakṣe makāraḥ kriyate /~prastīmaḥ prastīmavān /~ 51 6, 1, 37 | prathamaṃ parasya yaṇaḥ kriyate, pūrvasya ca prasaktaṃ pratiṣidhyate /~ 52 6, 1, 64 | paṭhyante /~athavā lakṣaṇaṃ kriyate, ajdantyaparāḥ sādayaḥ ṣopadeśāḥ 53 6, 1, 65 | paṭhyante /~athavā lakṣaṇaṃ kriyate, sarve ṇādayo ṇopadeśāḥ, 54 6, 1, 69 | sambuddhilopaḥ /~eṅgrahaṇam kriyate sambuddhiguṇabalīyastvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 55 6, 1, 101| dīrghasya abhāvāt r̥kāraḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 6, 1, 136| antaraṅgam iti pūrvaṃ suṭ kriyate paścād aṅabhyāsau ? abhaktaś 57 6, 1, 136| tadvyavāye api suṭ kāt pūrvaḥ kriyate iti siddham iṣṭaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 6, 1, 154| ca hrasvatvam suṭ ca /~mā kriyate yena pratiṣidhyate sa maskaro 59 6, 1, 155| tundamasya iti vyutpattireva kriyate, nagaraṃ tu vācyam etayoḥ /~ 60 6, 2, 36 | taddhitasyādhyetari vihitasya luk kriyate /~āpiśaler vā chātrāḥ āpiśalāḥ, 61 6, 2, 37 | tatra apatyabahutve yaño luk kriyate /~gargavatsāḥ /~atra api 62 6, 2, 37 | prācyabharateṣu (*2,4.66) iti luk kriyate /~bābhravaśālaṅkāyanāḥ /~ 63 6, 2, 112| dātraśaṅkupratirūpakaṃ karṇādiṣu cihnaṃ yat kriyate tad iha lakṣaṇaṃ gr̥hyate, 64 6, 2, 197| iti /~yadā 'pi samāsāntaḥ kriyate tadā api bahuvrīheḥ kāryitvāt 65 6, 3, 2 | luki prāpte pratiṣedhaḥ kriyate /~dvivacanabahuvacanāntānāṃ 66 6, 3, 2 | asatā satā vā avayavārthena kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 67 6, 3, 28 | āgnivāruṇīmanaḍvahīmālabheta /~āgnimārutaṃ karma kriyate /~agnīvaruṇau devate asya, 68 6, 3, 28 | ītvaṃ ca bādhitum ikāraḥ kriyate /~vr̥ddhau iti kim ? āgrendraḥ /~ 69 6, 3, 42 | iḍabiḍvr̥ndārikā iti vigr̥hya samāsaḥ kriyate /~tataḥ puṃvadbhavena aiḍabiḍādayaḥ 70 6, 3, 76 | samāsaḥ /~pūrvānto 'yam āduk kriyate padāntalakṣaṇo 'tra anunāsiko 71 6, 3, 84 | yogavibhāga iṣṭaprasiddhyarthaḥ kriyate /~tena sapakṣaḥ, sādharmyam, 72 6, 3, 115| svāmiviśeṣasambandhajñāpanārthaṃ dātrākārādi kriyate tad iha lakṣaṇaṃ gr̥hyate /~ 73 6, 3, 124| antasya yady api takāraḥ kriyate tathāpi cartvasyāśrayāt 74 6, 4, 11 | vidhiranityaḥ iti samāsānto na kriyate /~nityam api ca numamakr̥tva 75 6, 4, 12 | katham ? yogavibhāgaḥ kriyate /~inhanpūṣāryamṇām sarvanāmasthāne 76 6, 4, 12 | dīrghasya niyamena nivr̥ttiḥ kriyate /~yas tu na upadhālakṣaṇaḥ 77 6, 4, 16 | ajantasya dīrghatvam ? tat kriyate pravr̥ttibhedena gamer api 78 6, 4, 19 | laghūpadhaguṇāt pūrvamūṭḥ kriyate /~tatra kr̥te 'ntaraṅgatvād 79 6, 4, 52 | seḍgrahaṇam anarthakam ? tat kriyate kālāvadhāraṇārtham, iḍāgame 80 6, 4, 62 | aṅgasya tu lakṣyavirodhāt na kriyate /~kāni punar asya yogasya 81 6, 4, 72 | aḍāgamād antaraṅgatvāl lādeśaḥ kriyate, tatra kr̥te vikaraṇo nityatvād 82 6, 4, 76 | dhātūnāmiṭi kr̥te punā rebhāvaḥ kriyate, tadartham irayoḥ ity ayaṃ 83 6, 4, 95 | hlādaḥ iti yogavibhāgaḥ kriyate, ktinyapi yathā stāt, prahlattiḥ 84 6, 4, 100| chāndasatvāt sa tathā na kriyate /~ajādau - bapsati /~kṅiti 85 6, 4, 101| punaḥ prasaṅgavijñānād akac kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 86 6, 4, 120| kṣipakādiṣu prakṣepāditvaṃ na kriyate /~ [#758]~ chandasyamipacorapyaliṭyetvaṃ 87 6, 4, 120| amervipūrvasya cānaśi muk na kriyate /~liṅi-peciran /~paceran 88 6, 4, 132| vr̥ddhiḥ /~atha kimarthamūṭḥ kriyate, samprasāraṇe eva kr̥te 89 6, 4, 171| 4.171:~ yogavibhāgo 'tra kriyate /~brāhmaḥ ity etad apatyādhikāre ' 90 7, 1, 1 | āgamaśāsanam iti num na kriyate /~napuṃsakaliṅgatā vā liṅgamaśiṣyaṃ 91 7, 1, 6 | aśerata /~ruḍayaṃ parādiḥ kriyate /~sa yadi jhakārasya+eva 92 7, 1, 14 | ekādeśāt pūrvaṃ smaibhāvaḥ kriyate paścād ekādeśaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 93 7, 1, 24 | pīṭham /~makāraḥ kasmān na kriyate ? dhīrghatvaṃ prāpnoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 94 7, 1, 58 | grahaṇam /~dhātugrahaṇam ca+iha kriyate dhātūpadeśakāla eva numāgamo 95 7, 1, 62 | etvabhyāsalopayoḥ kr̥tayoḥ iḍāgamaḥ kriyate, tato numāgamaḥ, tasya aupadeśikakittvaśrayo 96 7, 1, 62 | ity evaṃ niyamaḥ kasmān na kriyate, liṭy eva iṭi na anyatra 97 7, 1, 65 | numi kr̥te 'nuṣaṅgalopaḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 98 7, 1, 68 | tr̥tīyāṃ matvā kevalagrahaṇaṃ kriyate /~pañcamyāṃ hi vyavahitatvād 99 7, 1, 73 | tathā ca sambuddhiguṇaḥ kriyate /~vibhaktau iti kiṃ ? taumburavaṃ 100 7, 1, 77 | bādhitam eva iti punar num na kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 101 7, 1, 100| yathā syāt iti dhātugrahaṇaṃ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 102 7, 2, 1 | pratiṣiddhāyāṃ vr̥ddhau uvaṅādeśaḥ kriyate /~parasmaipadeṣu iti kim ? 103 7, 2, 3 | halantalakṣaṇā vr̥ddhiḥ kriyate, paścād ḍhalopanimittamotvam /~ 104 7, 2, 5 | jāgr̥grahaṇam akartum ? tat tu kriyate vispaṣṭārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 105 7, 2, 7 | iti na bhavisyati ? tat kriyate vispaṣṭārtham /~iṭi ity 106 7, 2, 26 | nipātanam anarthakam ? tat kriyate yadāpi ṇicaiva ṇyartho ' 107 7, 2, 35 | iti ārdhadhātukagrahaṇaṃ kriyate /~valādeḥ iti kim ? lavyam /~ 108 7, 2, 50 | tadarthaṃ ktvāgrahaṇaṃ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 109 7, 2, 59 | dyutādiparisamāptyartham kriyate - kr̥pū sāmarthye vr̥t iti, 110 7, 2, 59 | kiñcidaniṣṭaṃ prāpnoti ? tat kriyate syanderūdillakṣaṇam antaraṅgam 111 7, 2, 67 | daridrāñcakāra /~athāpyām na kriyate tathāpi ca daridrāteḥ ārdhadhātuke 112 7, 2, 67 | api yadi grahaṇam iha na kriyate tadā dvirvacanāt paratvād 113 7, 2, 82 | upadeśagrahaṇaṃ tatra kriyate /~tena upadeśād ūrdhaṃ saty 114 7, 2, 86 | 7,2.89) iti, tad ihaiva kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 115 7, 2, 89 | śakyamakartum aci iti etat ? tat kriyate vispaṣṭārtham /~anādeśe 116 7, 3, 4 | atha api evaṃ vyutpattiḥ kriyate, svo 'dhyāyaḥ svādhyāyaḥ 117 7, 3, 14 | ity evam abhisambandhaḥ kriyate /~itaratra tu diśa uttareṣām 118 7, 3, 48 | bahuvrīhau yadā kapi hrasvaḥ kriyate tadā bhavitavyam anena vidhinā /~ 119 7, 3, 56 | prāptir eva na asti ? tat kriyate jñāpakārtham /~etat jñāpyate, 120 7, 3, 91 | vartamāne yadapr̥ktagrahaṇaṃ kriyate, tena+eva jñāpyate bhavaty 121 7, 4, 10 | aḍabhyāsavyavāye 'pi (*6,1.136) iti sut kriyate /~evaṃ ca kr̥tvā saṃskr̥ṣīṣṭa, 122 7, 4, 28 | ādriyate /~ādhriyate /~yak - kriyate /~hriyate /~liṅ - kriyāt /~ 123 7, 4, 68 | prāptāyāṃ samprasāraṇaṃ kriyate, vakārasya na saṃprasārane 124 8, 1, 31 | pratiṣedhayuktaḥ pratyāraṃhaḥ kriyate /~naha bhokṣyase /~naha 125 8, 1, 46 | anena niyamena nivr̥ttiḥ kriyate, ehi manyase odanaṃ bhokṣye 126 8, 1, 55 | iṣyate /~tad ubhayam anena kriyate iti kecid āhuḥ /~plutodāttaḥ 127 8, 2, 2 | strīpratyayapratiṣedho na kriyate iti sā punaḥ pravartayitavyā 128 8, 2, 2 | iti pratipannāḥ /~tat tu kriyate paribhāṣadvayasya anityatvaṃ 129 8, 2, 4 | avidyamānavat iti /~tat tu kriyate, pūrvasmād api vidhau sthānivadbhāvāt 130 8, 2, 36 | anuvartate iti chagrahaṇam iha kriyate /~śakārāntānām liś - leṣṭā /~ 131 8, 2, 46 | ity atra dīrghagrahaṇaṃ kriyate /~viparābhyāṃ jeḥ (*1,3. 132 8, 2, 49 | vijigīṣayā hi tatra akṣapātanādi kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 133 8, 2, 54 | saṃprasāraṇaṃ prathamaṃ kriyate, tatra kr̥te nimittavyāghātān 134 8, 2, 80 | yatra sakārasya akāraḥ kriyate iti, tena tyadādyatvavidhāne 135 8, 2, 80 | iti sakārasya pratiṣedhaḥ kriyate, anantyavikāre antyasadeśasya 136 8, 3, 8 | purveṇa nitye prāpte vikalpaḥ kriyate /~nakārāntasya padasya chavi 137 8, 3, 20 | yamalaghuprayatnasya vikalpena lopaḥ kriyate so 'nena nivartyate /~laghuprayatnataraḥ 138 8, 3, 21 | uttarārthaṃ padagrahaṇaṃ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 139 8, 3, 31 | 40) ity atra yogavibhāgaḥ kriyate, ṇatvapratiṣedhārthaṃ stoḥ 140 8, 4, 58 | pūrvaṃ nakārasya anusvāraḥ kriyate /~tasya api parasavarṇena 141 8, 4, 68 | tatra vivr̥tasya saṃvr̥taḥ kriyate /~akāro vivr̥taḥ saṃvr̥to 142 8, 4, 68 | saṃvr̥tapratyāpattir iyaṃ kriyate /~dīrghaplutayoś ca anena