Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vaksyante 4
vaksyanti 1
vaksyate 2
vaksyati 140
vakta 6
vaktama 1
vaktara 1
Frequency    [«  »]
142 kriyate
142 lopo
140 upasankhyanam
140 vaksyati
139 sabdat
138 punar
137 etasminn
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vaksyati

    Ps, chap., par.
1 1, 1, 3 | eva sthāne veditavyau /~vakṣyati -- sārvadhātuka-ardhadhātukayoḥ (* 2 1, 1, 28 | 1,1.29) iti pratiṣedhaṃ vakṣyati /~tasmin nitye pratiṣedhe 3 1, 1, 28 | 1,1.29) iti pratiṣedhaṃ vakṣyati, tatra na jñāyate kva vibhāṣā, 4 1, 1, 30 | tr̥tīya-asamāsaṃ pratipadaṃ vakṣyati, tasya-idaṃ grahaṇam /~na 5 1, 2, 7 | 1,2.18) iti pratiṣedhaṃ vakṣyati tasyāyaṃ purastādapakarṣaḥ /~ 6 1, 2, 28 | eva sthāne veditavyāḥ /~vakṣyati hrasvo napuṃsake prātipadikasya (* 7 1, 2, 42 | samāsa-viśeṣasya sañjñāṃ vakṣyati /~sa tatpuruṣaḥ samāna-adhikaraṇa- 8 1, 2, 43 | vidhāyi śāstraṃ gr̥hyate /~vakṣyati - dvitīyā śrita-atīta-patita- 9 1, 3, 7 | kauñjāyanaḥ /~chasya īya-adeśaṃ vakṣyati /~jas - brāhmaṇāḥ jhasya 10 1, 3, 7 | brāhmaṇāḥ jhasya anta-ādeśaṃ vakṣyati /~śaṇḍika-ādibhyo ñyaḥ (* 11 1, 3, 7 | madracarī /~ṭhasya ik-ādeśaṃ vakṣyati /~saptamyāṃ janer ḍaḥ (* 12 1, 3, 7 | mandurajaḥ /~ḍhasya ey-ādeśaṃ vakṣyati /~annāṇ-ṇaṃ (*4,4.85) - 13 1, 3, 45 | anupasargāj jñaḥ (*1,3.76) iti vakṣyati /~jānāter akarmakād akarmaka- 14 1, 3, 84 | artham /~akarmakād vibhāṣāṃ vakṣyati, upapūrvād eva yathā 15 1, 3, 90 | ḍājbhyaḥ kyaṣ (*3,1.13) iti vakṣyati /~tad-antād dhātor parasmaipadaṃ 16 1, 4, 1 | karmadhāraye (*2,2.38) iti vakṣyati /~ā etasmāt sūtrāvadheryadita 17 1, 4, 1 | ekaiva sañjñā bhavati iti /~vakṣyati - hrasvaṃ laghu (*1,4.10), 18 1, 4, 16 | yaci bham (*1,4.18) iti vakṣyati /~tasyāyaṃ purastād apavādaḥ /~ 19 1, 4, 23 | kasya hetuḥ ? kriyāyāḥ /~vakṣyati, ghruvamapāye 'pādānam (* 20 1, 4, 56 | adhir īśvare (*1,4.97) iti vakṣyati /~prāg etasmād avadheryānita 21 1, 4, 56 | nipāta-sañjñāste veditavyāḥ /~vakṣyati - ca-adayo 'sattve (*1,4. 22 1, 4, 83 | īśvare (*1,3.97) iti yāvad vakṣyati /~karmapravacanīya-pradeśāḥ -- 23 2, 1, 1 | saṃsr̥ṣṭārthānāṃ vidhirveditavyaḥ /~vakṣyati, dvitīyā śrita-atīta-patita- 24 2, 1, 2 | āmantritam anuprviśāti /~vakṣyati - āmantritasya ca (*6,1. 25 2, 1, 3 | samāsasañjñā veditavyāḥ /~vakṣyati - yathā 'sādr̥śye (*2,1. 26 2, 1, 4 | upasthitaṃ draṣṭavyam /~vakṣyati - dvitīyā śrita-atīta-patita- 27 2, 1, 5 | sañjñā aste veditavyāḥ /~vakṣyati - yathā 'sādr̥śye (*2,1. 28 2, 1, 11 | vakṣyati -~ 29 2, 1, 22 | tatpuruṣa-sañjñāste veditavyāḥ /~vakṣyati, dvitīya śrita-atīta-patita (* 30 2, 2, 8 | ṣaṣṭhī na samasyate iti vakṣyati, tasyāyaṃ purastādapakarṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 31 2, 2, 12 | arthebhyaś ca (*3,2.188) iti vakṣyati, tasya+idaṃ grahaṇam /~pūjā- 32 2, 2, 13 | arthebhyaḥ (*3,4.76) iti vakṣyati, tasya+idaṃ grahaṇam /~adhikaraṇa- 33 2, 2, 23 | śeṣaḥ samāso na+uktaḥ /~vakṣyati anekam anyapadārthe (*2, 34 2, 3, 1 | samāsaiḥ parisaṅkhyānam /~vakṣyati, karmaṇi dvitīyā (*2,3.2) - 35 2, 3, 15 | bhāvavacanāś ca (*3,3.11) iti vakṣyati, tasya+idaṃ grahanam /~pākāya 36 2, 3, 29 | prayayena (*2,3.30) iti vakṣyati, tasya ayaṃ purastādapakarṣaḥ /~ 37 2, 3, 30 | uttarābhyām atasuc (*5,3.28) iti vakṣyati, tasya+idaṃ grahanam /~atas- 38 2, 3, 31 | pañcamyāḥ (*5,3.35) iti vakṣyati /~tena yukte dvitīyā vibhaktir 39 2, 3, 68 | arthebhyaḥ (*3,4.76) iti vakṣyati /~tasya prayoge ṣaṣṭhī vibhaktir 40 2, 4, 19 | ūrdhvam anukramiṣyāmas tatra /~vakṣyati -- vibhāṣā senā-surā-cchāyā- 41 2, 4, 22 | 2,4.25) /~iti vibhāṣāṃ vakṣyati /~nitya-artham idaṃ vacanam /~ 42 2, 4, 35 | ārdhadhātuke veditavyam /~vakṣyati hano vadha liṅi (*2,4.42) -- 43 2, 4, 62 | tadrājāḥ (*5,3.119) iti vakṣyati, tasya tadrāja-sañjñasya 44 3, 1, 1 | prakr̥tyupapādopādhivikārāgamān varjayitvā /~vakṣyati -- tavyat-tavya-anīyaraḥ (* 45 3, 1, 43 | arthaḥ /~asya sijādīn ādeśān vakṣyati /~tatra+eva+udāharisyāmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 3, 1, 91 | ity evaṃ tad veditavyam /~vakṣyati - tavyat-tavya-anīyaraḥ (* 47 3, 1, 92 | upapada-sañjñaṃ bhavati /~vakṣyati - karmaṇy-aṇ (*3,2.1) /~ 48 3, 1, 95 | ṇvul-tr̥cau (*3,1.133) iti vakṣyati /~prāg etasmāṇ ṇvulsaṃśabdanād 49 3, 1, 97 | kiṃ yāvatā halantāṇ ṇyataṃ vakṣyati ? ajantabhūta-pūrvād api 50 3, 2, 61 | 3,2.76) iti sāmānyena vakṣyati, tasya+eva ayaṃ prapañcaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 3, 2, 84 | arthe bhūte iti vijñāyate /~vakṣyati - karaṇe yajaḥ (*3,2.85), 52 3, 2, 134| kvip (*3,2.177) iti kvipaṃ vakṣyati /~ā etasmāt kvip saṃ-śabdād 53 3, 3, 96 | 3,3.101) iti nipātanaṃ vakṣyati, tataḥ ktinn api vidhīyate /~ 54 3, 3, 119| 3,3.121) /~iti ghañaṃ vakṣyati, tasya ayam apavādaḥ /~gāvaś 55 3, 3, 136| kālakr̥tā /~tatra ca viśeṣaṃ vakṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 3, 3, 137| eva /~parasmin vibhāṣāṃ vakṣyati /~aho-rātrāṇām iti kim ? 57 3, 3, 140| etat /~prāk tato vikalpaṃ vakṣyati /~dr̥ṣṭo mayā bhavatputro ' 58 3, 3, 141| samarthayor liṅ (*3,3.152) iti vakṣyati /~prāgetasmāt sūtrāvadheḥ 59 3, 3, 141| adhikr̥taṃ veditavyam /~vakṣyati, vibhāṣā kathami liṅ ca (* 60 3, 4, 34 | itaḥ prabhr̥ti kaṣādīn yān vakṣyati tatra kaṣādiṣu yathā-vidhy- 61 3, 4, 37 | 3,4.48) /~iti ṇamulaṃ vakṣyati /~ahiṃsa-artho 'yam ārambhaḥ /~ 62 3, 4, 56 | kriyā-vacanasya /~tathā ca vakṣyati - supsu vīpsa, tiṅkṣu nityatā 63 4, 1, 3 | vakṣyati -~ 64 4, 1, 12 | upadhālopino hi vikalpaṃ vakṣyati /~suparvā, suparvāṇau, suparvāṇaḥ /~ 65 4, 1, 17 | bādhakabādhana-artham /~āvaṭyāt cāpaṃ vakṣyati, tam api bādhitvā prācāṃ 66 4, 1, 39 | topadhāt iti kim ? anyato ṅīṣaṃ vakṣyati /~ataḥ ity eva, śitir brahmaṇī /~ 67 4, 1, 52 | asvāṅga-pūrvapadād vikalpaṃ vakṣyati /~śaṅkhyabhinnī /~ūrubhinnī /~ 68 4, 1, 76 | taddhitasañjñāste veditavyāḥ /~vakṣyati, yūnastiḥ (*4,1.77) - yuvatiḥ /~ 69 4, 1, 83 | 1.83:~ tena dīvyati iti vakṣyati /~tad ekadeśo dīvyacchabdo 70 4, 1, 83 | parigr̥tya aṇ pravartate /~vakṣyati, tasya apatyam (*4,1.92) - 71 4, 1, 84 | bhavati /~patyuttarapadād ṇyaṃ vakṣyati, tasya apavādaḥ /~āśvapatam /~ 72 4, 1, 87 | kṣetre khañ (*5,2.1) iti vakṣyati /~tasya prāg ity anena+eva 73 4, 2, 18 | arthe prāgvahateḥ ṭhakaṃ vakṣyati, tena+eva siddham ? na sidhyati /~ 74 4, 2, 37 | grahaṇam /~acittāt ṭhakaṃ vakṣyati, anudāttāderañ (*4,2.44), 75 4, 2, 89 | prakaraṇe 'pi śikhāyā valacaṃ vakṣyati, tadadeśārthaṃ vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 76 4, 2, 92 | vakṣyati -~ 77 4, 3, 67 | iti kim ? dvyacaḥ ṭhakaṃ vakṣyati /~ekāc prayudāhriyate /~ 78 4, 3, 104| aulapinaḥ /~chaṅgalinaḥ ḍhinukaṃ vakṣyati /~vaiśampāyanāntevāsibhyaḥ - 79 4, 3, 104| śyāmāyaninaḥ /~kaṭhāllukaṃ vakṣyati, kalāpinaścāṇam /~ [#423]~ 80 4, 3, 106| tatsaṃhatārthaṃ, kevalād dhi lukaṃ vakṣyati /~kaṭaśāṭhābhyāṃ proktam 81 4, 3, 135| tatra prāṇibhyaḥ añaṃ vakṣyati /~kapotasya vikāro avayavo 82 4, 3, 145| vikārāvayavayos tu gopayasoryataṃ vakṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 83 4, 4, 1 | prāsaṅgam (*4,4.76) iti vakṣyati /~prāgetasmād vahatisaṃśabdanād 84 4, 4, 1 | teṣv adhikr̥to veditavyaḥ /~vakṣyati - tena dīvyati khanati jayati 85 4, 4, 11 | āder iñi (*7,3.8) it yatra vakṣyati, ikārādi-grahaṇaṃ ca kartavyam 86 4, 4, 75 | tasmai hitam (*5,1.5) iti vakṣyati /~prāg etasmād dhitasaṃśabdanād 87 4, 4, 75 | vakṣyati -~ 88 4, 4, 116| ghacchau ca (*4,4.117) iti vakṣyati tābhyāṃ bādhā bhūt iti 89 5, 1, 1 | tena krītam (*5,1.37) iti vakṣyati /~prāg etasmāt krīta-saṃśabdanād 90 5, 1, 1 | pratyayasteṣv adhikr̥to veditavyaḥ /~vakṣyati tasmai hitam (*5,1.5) iti /~ 91 5, 1, 18 | ced vatiḥ (*5,1.115) iti vakṣyati /~prāg etasmād vatisaṃ-śabdanād 92 5, 1, 18 | teṣv adhikr̥to viditavyaḥ /~vakṣyati - pārāyaṇaturāyaṇacāndrāyaṇaṃ 93 5, 1, 19 | tad arhati (*5,1.63) iti vakṣyati /~ā etasmād arhasaṃśabdanād 94 5, 1, 19 | tadapavādaḥ ṭhagvidhīyate /~vakṣyati - tena krītam (*5,1.37) /~ 95 5, 1, 79 | vakṣyati - tena virvr̥ttam || PS_ 96 5, 1, 120| brahmaṇas tvaḥ (*5,1.136) iti vakṣyati /~ā etasmāt tvasaṃśabdanād 97 5, 1, 120| pratyayāvadhikr̥tau veditavyau /~vakṣyati - pr̥thvādibhya imanij (* 98 5, 1, 121| bhavanti caturādīn varjayitvā /~vakṣyati - patyantapurohitādibhyo 99 5, 2, 37 | grahaṇaṃ kim ? saṃśaye śrāviṇaṃ vakṣyati, tatra api dvigor lug eva 100 5, 3, 1 | kāleṣv astātiḥ (*5,3.27) iti vakṣyati /~prāg etasmād dikṣaṃ śabdanād 101 5, 3, 1 | vibhaktisañjñās te veditavyāḥ /~vakṣyati - pañcamyās tasil (*5,3. 102 5, 3, 8 | ahīya-ruhoḥ (*5,4.45) iti vakṣyati /~tasya taseḥ kiṃsarvanāmabahubhyaḥ 103 5, 3, 70 | pratikr̥tau (*5,3.96) iti vakṣyati /~prāk etasmād iva saṃśabdanād 104 5, 3, 70 | teṣu adhikr̥to veditavyaḥ /~vakṣyati - ajñāte (*5,3.73) iti /~ 105 5, 4, 88 | sakhibhyaṣ ṭac (*5,4.91) iti vakṣyati, tasmin parabhūte ahan ity 106 5, 4, 88 | puṇyaśabdāt pratiṣedhaṃ vakṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 107 6, 1, 1 | ity evaṃ tad veditavyam /~vakṣyati - liṭi dhātor anabhyāsasya (* 108 6, 1, 72 | ity evaṃ tad veditavyam /~vakṣyati - iko yaṇaci (*6,1.77), 109 6, 1, 84 | bhavati ity etad veditavyam /~vakṣyati ād guṇaḥ (*6,1.87) iti /~ 110 6, 1, 135| adhikr̥taṃ veditavyam /~vakṣyati - samparyupebhyaḥ karotaubhūṣaṇe (* 111 6, 1, 158| yasya asau svaro vidhīyate /~vakṣyati - dhātoḥ (*6,1.162) antaḥ 112 6, 2, 64 | ity evaṃ tadveditavyam /~vakṣyati - saptamīhāriṇau dharmye ' 113 6, 2, 112| vakṣyati - karṇo varṇalakṣaṇāt || 114 6, 2, 143| ity evaṃ tad veditavyam /~vakṣyati thāthaghañktājabitrakāṇām (* 115 6, 3, 1 | vakṣyati -~ 116 6, 3, 43 | anyatarasyām (*6,3.44) iti vakṣyati /~bhāṣitapuṃskād ity eva, 117 6, 3, 114| ity evaṃ tad veditavyam /~vakṣyati - dvyaco 'tas tiṅaḥ (*6, 118 6, 4, 1 | ity evaṃ tad veditavyam /~vakṣyati - halaḥ (*6,4.2) - hūtaḥ /~ 119 6, 4, 37 | tatavān /~sanoterātvaṃ vakṣyati /~kṣaṇu - kṣataḥ /~kṣatavān /~ 120 6, 4, 46 | ity evaṃ tad veditavyam /~vakṣyati - ato lopaḥ (*6,4.48) /~ 121 6, 4, 130| vakṣyati - pādaḥ pat || PS_6,4.130 ||~ _____ 122 7, 2, 15 | parataḥ iḍāgamo na bhavati /~vakṣyati - svarati-sūti-sūyati-dhūñ- 123 7, 2, 92 | vakṣyati - yuvāvau dvivacane || PS_ 124 7, 3, 11 | vakṣyati - avayavādr̥toḥ || PS_7, 125 7, 4, 49 | jighatsati /~saḥ iti kim ? vakṣyati /~si iti kim ? ghāsaḥ /~ 126 7, 4, 58 | ity evaṃ tad veditavyam /~vakṣyati, hrasvaḥ (*7,4.59) - ḍuḍhaukiṣate /~ 127 8, 1, 1 | ity evaṃ tad veditavyam /~vakṣyati - nityavīpsayoḥ (*8,1.4) 128 8, 1, 16 | ity evaṃ tad veditavyam /~vakṣyati - saṃyogāntasya lopaḥ (* 129 8, 1, 17 | ity evaṃ tad deditavyam /~vakṣyati - āmantritasya ca (*8,1. 130 8, 1, 18 | ity evaṃ tad veditavyam /~vakṣyati - āmantritasya ca (*7,1. 131 8, 1, 49 | iti kim ? śeṣe vibhāṣāṃ vakṣyati /~apūrvam ity eva, devadatta 132 8, 2, 83 | vakṣyati - pratyabhivāde 'śūdre || 133 8, 3, 2 | ūrdhvam anukramiṣyāmas tatra /~vakṣyati - samaḥ suṭi (*8,3.5) /~ 134 8, 3, 3 | samānapāde (*8,3.9) iti tvaṃ vakṣyati, tataḥ pūrvasya āto 'nunāsikavikalpe 135 8, 3, 5 | vakṣyati - samaḥ suti || PS_8,3.5 ||~ _____ 136 8, 3, 37 | kimartham idam, ẖkaḫpau ca iti vakṣyati, tadvādhanārtham iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 137 8, 3, 55 | veditavyam āpādaparisamāpteḥ /~vakṣyati - ādeśapratyayayoḥ (*8,3. 138 8, 3, 57 | ity evaṃ tad veditavyam /~vakṣyati - ādeśapratyayayoḥ (*8,3. 139 8, 3, 63 | sevasita (*8,3.70) iti vakṣyati /~prāk sitasaṃśabdanād yān 140 8, 3, 63 | apiśabdād anaḍvyavāye 'pi /~vakṣyati - upasargāt sunotisuvati


IntraText® (V89) Copyright 1996-2007 EuloTech SRL