Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upasanhyanam 2
upasañjate 1
upasankhyanad 2
upasankhyanam 140
upasankhyanasamarthyat 1
upasankhyanat 2
upasankhyanavati 2
Frequency    [«  »]
143 uttarapade
142 kriyate
142 lopo
140 upasankhyanam
140 vaksyati
139 sabdat
138 punar
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

upasankhyanam

    Ps, chap., par.
1 1, 3, 15 | vyatighnanti /~pratiṣedhe hasādīnām upasaṅkhyanam /~vyatihasanti /~vyatijalpanti /~ 2 1, 3, 21 | kusumam /~āṅi nupracchyor upasaṅkhyānam /~ānute sr̥gālaḥ /~āpr̥cchate 3 1, 3, 89 | vāsayate /~pādiṣu dheṭa upasaṅkhyānam /~dhāpayete śiśumekaṃ samīcī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 24 | jugupsāvirāmapramādārthanām upasaṅkhyānam /~adharmāj jugupsate /~adharmād 5 1, 4, 53 | abhivādi-dr̥śor ātmanepada upasaṅkhyānam /~abhivadati guruṃ devadattaḥ, 6 1, 4, 59 | deśaḥ /~maruc-chābdasya ca+upasaṅkhyānam kartavyam /~marudbhir datto 7 1, 4, 59 | bhavati /~śrac-chabdasya+upasaṅkhyānam /~āt--ca-upasarge (*3, 8 1, 4, 60 | bhavataḥ /~kārikā-śabdasya+upasaṅkhyānam /~kārikā-kr̥tya /~kārikā- 9 2, 1, 2 | bhāve samānādhikaraṇasya+upasaṅkhyānam anantaratvat /~tīkṣṇayā 10 2, 1, 24 | śritta-adiṣu gamigāmyādinām upasaṅkhyanam /~grāmaṃ gamī grāmagamī /~ 11 2, 1, 60 | samānādhikaraṇādhikāre śākapārthivādīnām upasaṅkhyānam uttarapadalopaś ca /~śākapradhānaḥ 12 2, 2, 35 | śabalaguḥ /~sarvanāma-saṅkhyayor upasaṅkhyānam /~sarvaśvetaḥ /~sarvakr̥ṣṇaḥ /~ 13 2, 3, 13 | caturthīvidhāne tādarthya upasaṅkhyānam /~yūpāya dāru /~kuṇḍalāya 14 2, 3, 18 | tr̥tīyā-vidhāne prakr̥tyādīnām upasaṅkhyānam /~prakr̥tyā 'bhirūpaḥ /~ 15 2, 3, 28 | prekṣate /~adhikaraṇe ca+upasaṅkhyānam /~āsane upaviṣya prekṣate, 16 2, 3, 36 | ktasyenviṣayasya karmaṇy-upasaṅkhyānam /~adhītī vyākaraṇe /~parigaṇitī 17 2, 3, 67 | gataḥ /~napuṃsake bhāva upasaṅkhyānam /~chātrasya hasitam /~mayūrasya 18 2, 4, 37 | jighatsanti /~ghasl̥bhāve 'cy upasaṅkhyānam /~prātti iti praghasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 2, 4, 56 | bhañapoḥ pratiṣedhe kyapa upasaṅkhyānam kartavyam /~samajyā /~valādāv 20 2, 4, 64 | ekadvayor tatpuruṣe ṣaṣṭhyā upasaṅkhyānam /~gārgyasya kulam gārgyakulaṃ 21 3, 1, 26 | pācayati /~tat karoti ity upasaṅkhyānaṃ sūtrayati ity ādyartham /~ 22 3, 1, 48 | kaṭau devadattena /~kamer upasaṅkhyānam /~āyādayaḥ ārdhadhātuke 23 3, 1, 48 | yadā ṇiṅ na asti tadaa+etat upasaṅkhyānam /~acakamata /~ṇiṅpakṣe sanvadbhāvaḥ /~ 24 3, 1, 67 | yag-vidhāne karmakrtary-upasaṅkhyānam /~vipratiṣedhād dhi yakaḥ 25 3, 1, 89 | ṇiśranthigranthibrūñ. ātmanepadākarmakāṇām upasaṅkhyānam /~kārayati kaṭaṃ devadattaḥ /~ 26 3, 1, 96 | ṇicca /~vāstavyaḥ /~kelimara upasaṅkhyānam /~pacelimāḥ māṣāḥ /~bhidelimāni 27 3, 1, 97 | takiśasicatiyatijanīnām upasaṅkhyānam taki -- takyam /~śasi -- 28 3, 1, 109| āṅ-pūrvād añjeḥ sañjñāyām upasaṅkhyānam /~ājyaṃ ghr̥tam /~katham 29 3, 1, 140| prajvalaḥ /~tenoterṇasya+upasaṅkhyānaṃ kartavyam /~avatanoti iti 30 3, 2, 5 | kaprakaraṇo mūla-vibhujādibhyaḥ upasaṅkhyānam /~mūlāni vibhujādibhyaḥ 31 3, 2, 5 | mūlāni vibhujādibhyaḥ upasaṅkhyānam /~mūlāni vibhujati iti mūlavibhujo 32 3, 2, 9 | śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhauṣṣu graher upasaṅkhyānam /~śaktigrahaḥ /~lāṅgalagrahaḥ /~ 33 3, 2, 15 | gartaśayaḥ /~pārśvādiṣu upasaṅkhyānam /~pārśvābhyāṃ śete pārśvaśayaḥ /~ 34 3, 2, 28 | vātśunītilaśardheṣvajadheṭtudajahātīnām upasaṅkhyānam /~vātamajā mr̥gāḥ /~śunindhayaḥ /~ 35 3, 2, 38 | khacprakaraṇe gameḥ supy upasaṅkhyānam /~mitaṅgamo hastī /~mitaṅgamā 36 3, 2, 48 | ḍaprakaraṇe sarvatrapannayor upasaṅkhyānam /~sarvatragaḥ /~pannagaḥ /~ 37 3, 2, 55 | pāṇighātaḥ /~tāḍaghātaḥ /~rājagha upasaṅkhyānam /~rājānaṃ hanti rājaghaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 3, 2, 78 | utpratibhyām āṅi sarter upasaṅkhyānam /~udāsāriṇyaḥ /~pratyāsāriṇyaḥ /~ 39 3, 2, 139| gakoritoḥ //~daṃśeśchandasy upasaṅkhyānam /~daṃkṣṇavaḥ paśavaḥ /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 3, 2, 180| prakaraṇe mitadrvādibhya upasaṅkhyanam /~mitaṃ dravati mitadruḥ /~ 41 3, 3, 3 | āyāvī /~bhāvī /~anadyatana upasaṅkhyānam /~śvo gamī grāmam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 3, 3, 21 | 258]~ apādāne striyām upasaṅkhyānaṃ tadantāc ca ṅīṣ /~upādhyāyā, 43 3, 3, 56 | kṣayaḥ /~aj-vidhau bhayādīnām upasaṅkhyānam /~napuṃsake ktādi-nivr̥tty- 44 3, 3, 58 | svara-arthaṃ /~viśiraṇyor upasaṅkhyānam /~vaśaḥ /~raṇaḥ /~ghañ-arthe 45 3, 3, 101| paricaryāparisaryāmr̥gayāṭāṭyānām upasaṅkhyānam /~paricaryā /~parisaryā /~ 46 3, 3, 107| siddhatvāt /~ghaṭṭivandividhibhya upasaṅkhyānam /~ghaṭṭanā /~vandanā /~vedanā /~ 47 3, 3, 147| yador liṅ-vidhāne yadāyadyor upasaṅkhyānam /~yadā bhavad-vidhaḥ kṣatriyaṃ 48 4, 1, 6 | parṇadhvat brāhmaṇī /~añcateś ca+upasaṅkhyānam /~prācī /~pratīcī /~udīcī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 4, 1, 15 | nañsnañīkaktaruṇatalunānām upasaṅkhyānam /~straiṇī /~pauṃsnī /~śāktīkī /~ 50 4, 1, 19 | kauravya-māṇḍūkayor āsurer upasaṅkhyānam /~āsurāyaṇī /~śaiṣikeṣv 51 4, 1, 65 | yathā syāt /~audameyī /~iña upasaṅkhyānam ajāty-artham /~sautaṅgamī /~ 52 4, 2, 28 | chaprakaraṇe paiṅgākṣīputrādibhya upasaṅkhyānam /~paiṅgākṣīputrīyam /~tārṇabindavīyam /~ 53 4, 2, 35 | vartata iti navayajñādibhya upasaṅkhyānam /~navayajño 'smin vartate 54 4, 2, 42 | yan-prakaraṇe pr̥ṣṭhād upasaṅkhyānam /~pr̥ṣṭhānāṃ samūhaḥ pr̥ṣṭhyaḥ /~ 55 4, 2, 55 | pratyayavidhāne napuṃsake svārtha upasaṅkhyānam /~triṣṭub eva traiṣṭubham /~ 56 4, 3, 34 | citrārevatīrohiṇībhyaḥ striyām upasaṅkhyānam /~citrāyāṃ jātā citrā /~ 57 4, 3, 108| lāṅgaliśilāliśikhaṇḍisūkarasadmasuparvaṇām upasaṅkhyānam /~iti ṭilopaḥ /~athāṇ-grahaṇaṃ 58 4, 3, 120| siddhaḥ evātrāṇ, iḍartham upasaṅkhyānam /~āgnīdhaḥ śaraṇe raṇ bhaṃ 59 4, 3, 166| prakaraṇe pahla-pākaśuṣām upasaṅkhyānam /~vrīhayaḥ /~yavāḥ /~māṣāḥ /~ 60 4, 4, 1 | prakaraṇe tadāheti māśabdādibhya upasaṅkhyānam /~māśabdaḥ ity āha māśabdikaḥ /~ 61 4, 4, 140| akṣarasamūhe chandasaḥ svārtha upasaṅkhyānam /~o śrāvaya iti caturakṣaram /~ 62 5, 1, 29 | uttarapadavr̥ddhiḥ /~sauvarṇaśatamānayor upasaṅkhyānam /~adhyardhasuvarṇam, adhyardhasauvarṇikam /~ 63 5, 1, 33 | khārīkam /~kākiṇyāś ca+upasaṅkhyānam /~adhyardhakākiṇīkam /~dvikākiṇīkam /~ 64 5, 1, 38 | vātapittaśleṣmabhyaḥ śamanakopanayor upasaṅkhyānam /~vātasya śamanaṃ kopanaṃ 65 5, 1, 39 | āśvikaḥ /~brahmavarcasād upasaṅkhyānam /~brahmavarcasasya nimittaṃ 66 5, 1, 47 | sāhasraḥ //~caturthyartha upasaṅkhyānam /~pañca asmai vr̥ddhir 67 5, 1, 71 | rtvigbhyāṃ tatkarmārhati ity upasaṅkhyānam /~yajñakarma arhati yajñiyo 68 5, 1, 74 | krośaśatayojanaśatayor upasaṅkhyānam /~krośaśatam gacchati krauśaśatikaḥ /~ 69 5, 1, 74 | ca krośaśatayojanaśatayor upasaṅkhyānam /~krośaśatādabhigamanam 70 5, 1, 77 | vārijaṅgalasthalkāntārapūrvapadād upasaṅkhyānam /~vāripathena āhr̥tam vāripathikam /~ 71 5, 1, 77 | ajapathaśaṅkupathābhyāṃ ca+upasaṅkhyānam /~ajapathena āhr̥tam ājapathikam, 72 5, 1, 94 | mahānāmnyādibhyaḥ ṣaṣṭhīsamarthebhya upasaṅkhyānam /~māhānāmikam /~gaudānikam /~ 73 5, 1, 97 | aṇprakaraṇe 'gnipadādibhya upasaṅkhyānam /~āgnipadam /~pailumūlam /~ 74 5, 1, 105| prakaraṇe upavastrādibhyaḥ upasaṅkhyānam /~upavastā prāpto 'sya aupavastram /~ 75 5, 1, 110| āṣāḍho daṇḍaḥ /~cūḍādibhya upasaṅkhyānam /~cūḍā prayojanam asya cauḍam /~ 76 5, 1, 111| viśipūripatiruhiprakr̥teranāt sapūrvapadād upasaṅkhyānam /~gr̥hapraveśanaṃ prayojanam 77 5, 1, 124| caturvarṇyādibhyaḥ svārthe upasaṅkhyānam /~catvāra eva varṇāḥ cāturvarṇyam /~ 78 5, 2, 29 | lābūtilomābhaṅgābhyo rajasy upasaṅkhyānam /~alābūnāṃ rajaḥ alābūkaṭam /~ 79 5, 2, 29 | sthānādiṣu paśunām ādibhya upasaṅkhyānam /~gavāṃ sthānaṃ gogoṣṭham /~ 80 5, 2, 39 | yuṣmadasmadbhyāṃ chandasi sādr̥śya upasaṅkhyānam /~na tvā vāṃ anyo divyo 81 5, 2, 107| raprakaraṇe khamukhakuñjebhya upasaṅkhyānam /~khamasya asti kaṇṭhavivaram 82 5, 2, 122| marmāvī /~sarvatrāmayasya+upasaṅkhyānam /~chandasi bhāṣāyāṃ ca /~ 83 5, 2, 135| iniprakaraṇe balād bahūr upūrvād upasaṅkhyānam /~bāhuvalī /~ūrubalī /~sarvādeś 84 5, 4, 3 | kanprakaraṇe cañcadbr̥hator upasaṅkhyānam /~cañcatprakāraḥ cañcatkaḥ /~ 85 5, 4, 36 | kulālavaruḍaniṣādakarmāracaṇḍālamitrāmitrebhyaś chandasy upasaṅkhyānam /~kulāla eva kaulālaḥ /~ 86 5, 4, 44 | tasiprakaraṇa ādyādibhya upasaṅkhyānam /~ādau āditaḥ /~madyataḥ /~ 87 5, 4, 73 | saṅkhyāyās tatpuruṣasya+upasaṅkhyānaṃ kartavyaṃ nistriṃśādyartham /~ 88 5, 4, 77 | cprakaraṇe tryupābhyām upasaṅkhyānam /~tricaturāḥ /~upacaturāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 89 6, 1, 63 | padādiṣu māṃspr̥tsnūnām upasaṅkhyānam /~māṃsa pr̥tanā sānu ity 90 6, 1, 83 | praveyam /~hradayyā āpa upasaṅkhyānam /~hradayyā āpaḥ /~hrade 91 6, 1, 173| ādyudāttav etau /~br̥hanmahator upasaṅkhyānam /~br̥hatī /~mahatī /~br̥hatā /~ 92 6, 2, 10 | aṅgaliśilāliśikhaṇḍisūkarasadmasuparvaṇām upasaṅkhyānam iti ṭilopaḥ /~tad evaṃ kalāpaśabdo ' 93 6, 2, 91 | ādyudāttaprakaraṇe divodāsādīnāṃ chandasy upasaṅkhyānam /~divodāsaṃ vadhryaśvāya 94 6, 2, 199| antodāttaprakaraṇe tricakrādīnāṃ chandasy upasaṅkhyānam /~tribandhureṇa trivr̥tā 95 6, 2, 199| marudvr̥ddhādīnāṃ chandasy upasaṅkhyānam /~marudvr̥ddhaḥ /~pūrvādiḥ -- 96 6, 2, 199| pūrvapadādyudāttaprakaraṇe divodāsādīnāṃ chandasy upasaṅkhyānam /~divodāsāya samagāya te 97 6, 3, 2 | bhavati /~brāhmaṇācchaṃsina upasaṅkhyānaṃ kartavyam /~brāhmaṇadādāya 98 6, 3, 3 | tamasākr̥tam /~añjasa upasaṅkhyānam /~añjasākr̥tam /~puṃsānujo 99 6, 3, 6 | tr̥tīyāvidhāne prakr̥tyādibhya upasaṅkhyānam iti tr̥tīyā /~tr̥tīyā iti 100 6, 3, 46 | mahadātve ghāsakaraviśiṣṭeṣu upasaṅkhyānaṃ puṃvadvacanaṃ ca asamānādhikaraṇārtham /~ 101 6, 3, 46 | aṣṭanaḥ kapāle haviṣy upasaṅkhyānam /~aṣṭakapālaṃ caruṃ nirvapet /~ 102 6, 3, 46 | brāhmaṇasya /~gavi ca yukte 'ṣṭana upasaṅkhyānaṃ kartavyam /~aṣṭāgavena śakaṭena /~ 103 6, 3, 53 | pādyam /~padbhāva ike caratāv upasaṅkhyānam /~pādabhyāṃ carati padikaḥ /~ 104 6, 3, 73 | naño nalope 'vakṣepe tiṅy upasaṅkhyānaṃ kartavyam /~apacasi tvaṃ 105 6, 4, 24 | laṅgikampyor upatāpaśarīravikārayor upasaṅkhyānaṃ kartavyam /~vilagitaḥ /~ 106 6, 4, 24 | rañjerṇau mr̥garamaṇa upasaṅkhyānaṃ kartavyam /~rajayati mr̥gān /~ 107 6, 4, 24 | vastrāṇi /~ghinuṇi ca rañjer upasaṅkhyānaṃ kartavyam /~rāgī /~tyajarajabhaja 108 6, 4, 77 | tanvādīnāṃ chandasi bahulam upasaṅkhyānaṃ kartavyam /~tanvaṃ puṣema /~ 109 6, 4, 144| śikhaṇḍi-sūkarasadma-suparvaṇām upasaṅkhyānaṃ kartavyam /~atra ye innantāḥ 110 6, 4, 144| sauparṇāḥ /~aśmano vikāra upasaṅkhyānam /~aśmano vikāraḥ āśmaḥ /~ 111 6, 4, 144| aśmano 'nyaḥ /~carmaṇaḥ kośa upasaṅkhyānam /~cārmaḥ kośaḥ /~cārmaṇo ' 112 6, 4, 144| cārmaṇo 'nyaḥ /~śunaḥ saṅkoca upasaṅkhyānam /~śauvaḥ saṅkocaḥ /~śauvano ' 113 6, 4, 144| ca sāyaṃpratikādyartham upasaṅkhyānam /~ke punaḥ sāyaṃprātikādayaḥ ? 114 7, 1, 39 | prāpte /~iyāḍiyājīkārāṇām upasaṅkhyānam /~iyā - urviyā pari khyan /~ 115 7, 1, 39 | prāpte /~āṅayājayārāṃ ca+upasaṅkhyānam /~āṅ - pra bāhavā /~pravahunā 116 7, 1, 59 | nudati /~śe tr̥mphādīnām upasaṅkhyānaṃ kartavyam /~ke punaḥ tr̥mphādayaḥ ? 117 7, 2, 15 | vr̥ddhavān /~tanipatidaridrāṇām upasaṅkhyānam iti pater vibhāṣiteṭkasya 118 7, 3, 17 | atra suvarṇaśatamānayor upasaṅkhyānam iti luko vikalpaḥ /~dvābhyāṃ 119 7, 3, 44 | na syāt /~māmakanarakayor upasaṅkhyānaṃ kartavyam apratyayasthatvāt /~ 120 7, 3, 44 | pratyayaniṣedhe tyaktyapoś ca+upasaṅkhyānam /~udīcāmātaḥ sthāne yakpūrvāyāḥ (* 121 7, 3, 45 | yāsayorittvapratiṣedhe tyakana upasaṅkhyānam /~upatyakā /~adhityakā /~ 122 7, 3, 45 | adhityakā /~pāvakādīnāṃ chandasy upasaṅkhyānam /~hiraṇyavarṇāḥ śucayaḥ 123 7, 3, 45 | kim ? pāvikā /~āśiṣi ca+upasaṅkhyānam /~jīvatāt jīvakā /~nandatāt 124 7, 3, 45 | 843]~ uttarapadalope ca+upasaṅkhyānam /~devadattikā, devakā /~ 125 7, 3, 45 | yajñakā /~kṣipakādīnāṃ ca+upasaṅkhyānam /~kṣipakā /~dhruvakā /~tārakā 126 7, 3, 45 | dhruvakā /~tārakā jyotiṣy upasaṅkhyānam /~tārakā /~jyotiṣi iti kim ? 127 7, 3, 45 | tārikā dāsī /~varṇakā tāntava upasaṅkhyānam /~varṇakā prāvaraṇabhedaḥ /~ 128 7, 3, 45 | vartakā śakunau prācām upasaṅkhyānam /~vartakā śakuniḥ /~prācām 129 7, 3, 45 | sutakāputrakāvr̥ndārakāṇām upasaṅkhyānam /~sutikā, sutakā /~putrikā, 130 7, 3, 51 | uṣā carati auṣikaḥ /~doṣa upasaṅkhyānam /~dorbhyāṃ tarati dauṣkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 131 7, 3, 66 | ṇyati pratiṣedhe tyajer upasaṅkhyānam /~tyājyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 132 7, 4, 54 | pipatiṣati /~tanipatidaridrāṇām upasaṅkhyānam iti pateḥ iḍāgamavikalpaḥ /~ 133 7, 4, 91 | uccāraṇārthaḥ /~marmr̥jyamānāsa ity upasaṅkhyānam /~marmr̥jyate /~marmr̥jyamānāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 134 8, 2, 70 | vibhāṣā pracetaso rājany upasaṅkhyānaṃ kartavyam /~pracetā rājan, 135 8, 2, 70 | rājan /~aharādīnāṃ patyādiṣu upasaṅkhyānaṃ kartavyam /~aharpatiḥ, ahaḥ 136 8, 3, 1 | goman /~he papivan /~vana upasaṅkhyānaṃ kartavyam /~yastvāyantaṃ 137 8, 4, 10 | vāprakaraṇe girinadyādīnām upasaṅkhyānam /~giriṇadī, girinadī /~cakraṇadī, 138 8, 4, 29 | kr̥tsthasya ṇatve nirviṇṇasya+upasaṅkhyānaṃ kartavyam /~nirviṇṇno 'smi 139 8, 4, 34 | parivepanam /~ṇyantānāṃ bhādīnām upasaṅkhyānaṃ kartavyam /~prabhāpanam /~ 140 8, 4, 61 | pūrvasavarnatve skandeś chandasy upasaṅkhyānam /~agne dūram utkandaḥ //~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL