Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sabdastavaj 1
sabdastyadadisu 1
sabdasya 43
sabdat 139
sabdatas 1
sabdatriya 1
sabdatvad 1
Frequency    [«  »]
142 lopo
140 upasankhyanam
140 vaksyati
139 sabdat
138 punar
137 etasminn
137 karoti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sabdat

    Ps, chap., par.
1 1, 1, 19 | priyo agnā bhavāti /~agni-śabdāt parasyāḥ saptamyāḥ ḍādeśaḥ /~ 2 1, 3, 70 | ātmanepadaṃ bhavati /~ca-śabdāt pralambhane ca /~sammānanaṃ 3 2, 3, 3 | prāptāyāṃ tr̥tīyā vidhīyate /~ca-śabdāt ca bhavati /~chandasi 4 2, 3, 45 | anuvartate /~lub-antāt nakṣatra-śabdāt tr̥tīyā-saptamyau vibhaktī 5 2, 4, 65 | bahuṣu lug bhavati /~atri-śabdāt itaś ca aniñaḥ (*4,1.122) 6 2, 4, 68 | bakanakhaśvagudapariṇaddhāḥ /~ubja-śabdāt ata (*4,1.95), kakubha- 7 2, 4, 68 | ata (*4,1.95), kakubha-śabdāt śivādibhyo 'n (*4,1.112) 8 3, 1, 15 | START JKv_3,1.15:~ romantha-śabdāt tapaḥ-śabdāc ca karmaṇo 9 4, 1, 18 | tadavadhitvena parigr̥hyate kapi-śabdāt paraḥ kapi kata iti , na 10 4, 1, 31 | sañjñāyāṃ chandasi ca rātri-śabdāt ṅīp pratyayo bhavati /~ 11 4, 1, 38 | udāttaḥ iti vartate /~manu-śabdāt striyāṃ ṅīp pratyayo bhavati, 12 4, 1, 43 | START JKv_4,1.43:~ śoṇa-śabdāt prācām ācāryāṇāṃ matena 13 4, 1, 68 | START JKv_4,1.68:~ paṅgu-śabdāt striyāṃ ūṅ pratyayo bhavati /~ 14 4, 1, 71 | START JKv_4,1.71:~ kadru-śabdāt kamaṇḍalu-śabdāc ca chandasi 15 4, 1, 77 | START JKv_4,1.77:~ yuvan-śabdāt prātipadikāt striyāṃ tiḥ 16 4, 1, 85 | kathaṃ daiteyaḥ ? diti-śabdāt kr̥dikārād aktinaḥ, sarvato ' 17 4, 1, 87 | prāgbhavanasaṃśabdanād ye 'rthās teṣu strī-śabdāt puṃs-śabdāc ca yathākramaṃ 18 4, 1, 89 | yuvānau baidaḥ, baidau /~vaida-śabdāt ataḥ kr̥te tasya ca iñaḥ 19 4, 1, 115| START JKv_4,1.115:~ matr̥-śabdāt saṅkhyā-pūrvāt saṃ-pūrvāt 20 4, 1, 119| START JKv_4,1.119:~ maṇḍūka-śabdāt apatye ḍhak pratyayo bhavati /~ 21 4, 1, 124| START JKv_4,1.124:~ vikarṇa-śabdāt kuṣītaka-śabdāc ca kāṣyape ' 22 4, 1, 132| JKv_4,1.132:~ pitr̥ṣvasr̥-śabdāt apatye chaṇ pratyayo bhavati /~ 23 4, 1, 140| viśeṣyate /~apūrvapadāt kula-śabdāt anyatarasyāṃ yat ḍhakañ 24 4, 1, 141| iti anuvartate /~mahākula-śabdāt -khañau pratyayau bhavataḥ /~ 25 4, 1, 142| START JKv_4,1.142:~ duṣkula-śabdāt apatye ḍhak pratyayo bhavati /~ 26 4, 1, 152| senāntāt prātipadikāt lakṣaṇa-śabdāt kāri-vacanebhyaś ca apatye 27 4, 1, 168| janapada-śabdāt kṣatriyād || PS_4,1.168 ||~ _____ 28 4, 2, 8 | START JKv_4,2.8:~ kali-śabdāt tr̥tīyāsamarthād dr̥ṣṭaṃ 29 4, 2, 9 | START JKv_4,2.9:~ vāmadeva-śabdāt tr̥tīyāsamarthāt dr̥ṣṭaṃ 30 4, 2, 11 | JKv_4,2.11:~ pāṇḍukambala-śabdāt tr̥tīyāsamarthāt parivr̥to 31 4, 2, 15 | START JKv_4,2.15:~ sthaṇḍila-śabdāt saptamīsamarthāt śayitaryabhidheye 32 4, 2, 18 | START JKv_4,2.18:~ dadhi-śabdāt saptamīsamarthāt saṃskr̥taṃ 33 4, 2, 20 | START JKv_4,2.20:~ kṣīra-śabdāt saptamīsamarthāt saṃskr̥taṃ 34 4, 2, 26 | START JKv_4,2.26:~ śukra-śabdāt 'sya devatā ity asinnn 35 4, 2, 29 | START JKv_4,2.29:~ mahendra-śabdāt ghāṇau pratyayau bhavataḥ, 36 4, 2, 30 | START JKv_4,2.30:~ soma-śabdāt ṭyaṇ pratyayo bhavati ' 37 4, 2, 35 | START JKv_4,2.35:~ mahārāja-śabdāt proṣṭhapada-śabdāc ca ṭhañ 38 4, 2, 41 | START JKv_4,2.41:~ kavacin śabdāt ṭhañ pratyayo bhavati tasya 39 4, 2, 62 | JKv_4,2.62:~ anubrāhmaṇa-śabdāt iniḥ pratyayo bhavati tadadhīte 40 4, 2, 84 | START JKv_4,2.84:~ śarkarā-śabdāt ṭhak cha ity etau pratyayau 41 4, 2, 89 | START JKv_4,2.89:~ śikhā-śabdāt valac pratyayo bhavati cāturarthikaḥ /~ 42 4, 2, 94 | yakhañau (*4,2.93) /~grāma-śabdāt ya khañ ity etau pratyayau 43 4, 2, 99 | START JKv_4,2.99:~ kāpiśī-śabdāt ṣphak pratyayo bhavati śaiṣikaḥ /~ 44 4, 2, 102| START JKv_4,2.102:~ kanthā-śabdāt ṭhak pratyayo bhavati śaiṣikaḥ /~ 45 4, 2, 128| START JKv_4,2.128:~ nagara-śabdāt vuñ pratyayo bhavati śaisikaḥ 46 4, 3, 4 | START JKv_4,3.4:~ ardha-śabdāt yat pratyayo bhavati śaiṣikaḥ /~ 47 4, 3, 9 | pratyayo bhavati madhya-śabdāt sāmpratike jātādau pratyaya- 48 4, 3, 18 | START JKv_4,3.18:~ varṣa-śabdāṭ ṭhak pratyayo bhavati śaiṣikaḥ 49 4, 3, 19 | START JKv_4,3.19:~ varṣa-śabdāt chandasi viṣaye ṭhañ pratyayo 50 4, 3, 26 | START JKv_4,3.26:~ prāvr̥ṭ-śabdāt saptamīsamarthāj jātaḥ ity 51 4, 3, 31 | START JKv_4,3.31:~ amāvāsyā-śabdāt akāraḥ pratyayo bhavati 52 4, 3, 35 | sthānāntāt prātipadikāt gośāla-śabdāt kharaśāla-śabdāt ca jāta- 53 4, 3, 35 | gośāla-śabdāt kharaśāla-śabdāt ca jāta-arthe pratyayasya 54 4, 3, 42 | START JKv_4,3.42:~ kośa-śabdāt ṭhañ pratyayo bhavati tatra 55 4, 3, 45 | START JKv_4,3.45:~ āśvayujī-śabdāt vuñ pratyayo bhavati upte ' 56 4, 3, 62 | jihvāmūla-śabdād aṅguli-śabdāt ca chanḥ pratayo bhavati 57 4, 3, 70 | START JKv_4,3.70:~ paurāḍāśa-śabdāt puroḍāśa-śabdāc ca bhavavyākhyānayor 58 4, 3, 84 | START JKv_4,3.84:~ vidūra-śabdāt ñyaḥ pratyayo bhavati tataḥ 59 4, 3, 97 | START JKv_4,3.97:~mahārāja-śabdāt ṭhaj pratyayo bhavati so ' 60 4, 3, 109| JKv_4,3.109:~ chaṅgalin-śabdāt ḍhinuk pratyayo bhavati 61 4, 3, 114| START JKv_4,3.114:~ uras-śabdāt yat pratyayo bhavati, cakārāt 62 4, 3, 121| START JKv_4,3.121:~ ratha-śabdāt yat pratyayo bhavati tasya+ 63 4, 3, 122| ucyate /~tatpūrvād ratha-śabdāt pratyayo bhavati tasya+ 64 4, 3, 128| START JKv_4,3.128:~ śākala-śabdāt saṅghādiṣu pratyayārtha- 65 4, 3, 142| START JKv_4,3.142:~ śamī-śabdāṭ ṭlañ pratyayo bhavati vikārāvayavayor 66 4, 3, 145| START JKv_4,3.145:~ go-śabdāt purīṣe 'bhidheye mayaṭ pratyayo 67 4, 3, 147| START JKv_4,3.147:~ piṣṭa-śabdāt kan pratyayo bhavati vikāre 68 4, 3, 165| phale ity eva /~jambū-śabdāt phale 'bhidheye aṇ pratyayo 69 4, 4, 4 | START JKv_4,4.4:~ kulattha-śabdāt ka-kāropadhāt śabdāc ca 70 4, 4, 6 | START JKv_4,4.6:~ gopuccha-śabdāṭ ṭhañ pratyayo bhavati tarati 71 4, 4, 11 | START JKv_4,4.11:~ śvagaṇa-śabdāt ṭhañ pratyayo bhavati, cakārāt 72 4, 4, 14 | START JKv_4,4.14:~ āyudha-śabdāt cha pratyayo bhavati, cakārāṭ 73 4, 4, 18 | harati ity eva /~kuṭilikā-śabdāt tr̥tīyāsamarthād aṇ pratyayo 74 4, 4, 36 | JKv_4,4.36:~ paripantha-śabdāt tad iti dvitīyāsamarthāt 75 4, 4, 38 | dvayor api grahaṇam /~ākranda-śabdāt tad iti dvitīyāsamarthād 76 4, 4, 39 | yasya tasmāt padottarapada-śabdāt tad iti dvitīyāsamarthād 77 4, 4, 41 | START JKv_4,4.41:~ dharma-śabdāt tad iti dvitīyāsamarthāc 78 4, 4, 52 | START JKv_4,4.52:~ lavaṇa-śabdāṭ ṭhañ pratyayo bhavati tad 79 4, 4, 58 | JKv_4,4.58:~ paraśvadha-śabdāt ṭhañ pratyayo bhavati, cakārāt 80 4, 4, 73 | START JKv_4,4.73:~ nikaṭa-śābdāt saptamīsmarthāt vasati ity 81 4, 4, 74 | tatra ity eva /~āvasatha-śabdāt saptamīsamarthāt vasati 82 4, 4, 85 | START JKv_4,4.85:~ anna-śabdāt tad iti dvitīyāsamarthāt 83 4, 4, 86 | START JKv_4,4.86:~ vaśa-śabdāt tad iti dvitīyāsamarthād 84 4, 4, 88 | START JKv_4,4.88:~ mula-śabdāt prathamāsamarthād āvarhi 85 4, 4, 90 | samarthavibhaktiḥ /~gr̥hapati-śabdāt tr̥tīyāsamarthāt saṃyukte 86 4, 4, 93 | samartha-vibhaktiḥ /~chandaḥ-śabdāt tr̥tīyāsamarthān nirmite 87 4, 4, 95 | samarthavibhaktiḥ /~hr̥daya-śabdāt ṣaṣṭhīsamarthāt priyaḥ ity 88 4, 4, 96 | tad bandhanam /~hr̥daya-śabdāt ṣaṣṭhīsamarthād bandhane 89 4, 4, 100| START JKv_4,4.100:~ bhakta-śabdāt ṇaḥ pratyayo bhavati tatra 90 4, 4, 107| pratyayārthaḥ /~samāanatīrtha-śabdāt tatra iti saptamīsamarthād 91 4, 4, 108| JKv_4,4.108:~ samānodara-śabdāt saptamīsamarthāt śayitaḥ 92 4, 4, 109| START JKv_4,4.109:~ sodara-śabdāt saptamīsamarthāt śayitaḥ 93 4, 4, 116| START JKv_4,4.116:~ agra-śabdāt yat pratyayo bhavati tatra 94 4, 4, 117| START JKv_4,4.117:~ agra-śabdāt yat gha-cchau ca pratyayā 95 4, 4, 118| START JKv_4,4.118:~ samudra-śabdāt abhra-śabdāc ca ghaḥ pratyayo 96 4, 4, 119| bhavaḥ iti nivr̥ttam /~barhiḥ-śabdāt saptamīsamarthāt dattam 97 4, 4, 120| samarthavibhaktiḥ /~dūta-śabdāt ṣaṣṭhīsamarthād bhāge karmaṇi 98 4, 4, 123| START JKv_4,4.123:~ asura-śabdāt ṣaṣṭhīsamarthāt svam ity 99 4, 4, 124| START JKv_4,4.124:~ asura-śabdāt ṣaṣṭhīsamarthāt māyāyāṃ 100 4, 4, 134| eva samarthavibhaktiḥ /~ap-śabdāt tr̥tīyāsamarthāt saṃskr̥tam 101 4, 4, 135| samarthavibhaktiaḥ /~sahasra-śabdāt tr̥tīyāsamarthāt sammita 102 4, 4, 136| 136:~ matvarthe ca sahasra-śabdāt ghaḥ pratyayo bhavati /~ 103 4, 4, 137| samarthavibhaktiḥ /~soma-śabdāt dvitīyāsamarthāt arhati 104 4, 4, 140| START JKv_4,4.140:~ vasu-śabdāt samūhe vācye yat pratyayo 105 5, 1, 13 | bāleyāstaṇḍulāḥ /~upadhi-śabdāt svārthe pratyayaḥ /~upadhīyate 106 5, 1, 21 | 21:~ ārhāt ity eva /~śata-śabdāt ṭhanyatau pratyayau bhavataḥ 107 5, 1, 46 | START JKv_5,1.46:~ pātra-śabdāt ṣṭhan pratyayo bhavati tasya 108 5, 1, 48 | 5,1.48:~ pūraṇa-vācinaḥ śabdāt ardha-śabdāc ca ṭhan pratyayo 109 5, 1, 74 | START JKv_5,1.74:~ yojana-śabdāt dvitīyāsamarthād gacchati 110 5, 1, 90 | bahuvacanam atantram /~ṣaṣṭirātra-śabdāt tr̥tīyāsamarthāt kan pratyayo 111 5, 1, 102| START JKv_5,1.102:~ yoga-śabdāt yat pratyayo bhavati, cakārāt 112 5, 1, 104| START JKv_5,1.104:~ samaya-śabdāt tat iti prathamāsamarthād 113 5, 1, 105| prāptam ity anuvartate /~r̥tu-śabdāt tad iti prathamāsamarthāt 114 5, 1, 107| START JKv_5,1.107:~ kāla-śabdāt yat pratyayo bhavati tad 115 5, 1, 112| START JKv_5,1.112:~ samāpana-śabdāt sapūrvapadāt vidyamānapūrvapadāc 116 5, 1, 125| START JKv_5,1.125:~ stona-śabdāt ṣaṣṭhīsamarthād bhāvakarmaṇoḥ 117 5, 2, 5 | JKv_5,2.5:~ sarvacarman śabdāt tr̥tīyāsamarthāt kr̥taḥ 118 5, 2, 6 | START JKv_5,2.6:~ yathāmukha-śabdāt sammukha-śabdāt ṣaṣṭhīsamarthād 119 5, 2, 6 | yathāmukha-śabdāt sammukha-śabdāt ṣaṣṭhīsamarthād darśanaḥ 120 5, 2, 8 | avyayībhāvaḥ /~āprapada-śabdāt tad iti dvitīyāsamarthāt 121 5, 2, 16 | ca pratyayārthaḥ /~adhvan-śabdāt dvitīyāsamarthād alaṅgāmī 122 5, 2, 21 | samarthavibhaktiḥ /~vrāta-śabdāt tr̥tīyāsamarthāt jīvati 123 5, 2, 25 | iti ṣaṣṭhīsamarthāt pakṣa-śabdāt mūle 'bhidheye tiḥ pratyayo 124 5, 2, 30 | START JKv_5,2.30:~ ava-śabdāt kuṭārac pratyayo bhavati /~ 125 5, 2, 35 | samarthavibhaktiḥ /~karma-śabdāt saptamīsamarthād ghaṭaḥ 126 5, 2, 44 | START JKv_5,2.44:~ ubha-śabdāt parasya tayapo nityam ayajādeśo 127 5, 2, 68 | tr̥tīyāsamarthavibhaktiḥ /~sasya-śabdāt tr̥tīyāsamarthāt parijātaḥ 128 5, 2, 79 | START JKv_5,2.79:~ śr̥ṅkhala-śabdāt prathamāsamarthād asya iti 129 5, 2, 83 | START JKv_5,2.83:~ kulmāṣa-śabdāt pratyayo bhavati, tad 130 5, 2, 93 | aniyamaṃ darśayati /~indra-śabdāt ṣaṣṭhīsamarthāt liṅgam ity 131 5, 2, 96 | 2.96:~ prāṇisthavācinaḥ śabdāt ākārāntāt lac pratyayo bhavaty 132 5, 3, 24 | START JKv_5,3.24:~ idaṃ-śabdāt prakāravacane thamuḥ pratyayo 133 5, 3, 25 | START JKv_5,3.25:~ kiṃ-śabdāt prakāravacane thamuḥ pratyayo 134 5, 3, 36 | apañcayāḥ iti vartate /~dakṣiṇa-śabdāt āc-pratyayo bhavati astāterarthe /~ 135 5, 4, 42 | alpārthāc ca kārakābhidhāyinaḥ śabdāt śaspratyayo bhavati anyatarasyām /~ 136 5, 4, 47 | ca yogo yasya tad vācinaḥ śabdāt parā tr̥tīyā vibhaktir 137 5, 4, 145| vibhāṣā ity eva /~agrāntāt śabdāt śuddha śubhra vr̥ṣa varāha 138 6, 1, 118| ambāle ity etau ca yāvambike śabdāt pūrvau yajuṣi paṭhitau te 139 6, 1, 186| ṅito 'kārāntopadeśāc ca śabdāt paraṃ lasārvadhātukam anudāttaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL