Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
punah 65
punahkarah 1
punantu 1
punar 138
punarabhyamadesametvanivrrttyartham 1
punaracapi 1
punaradyudatta 1
Frequency    [«  »]
140 upasankhyanam
140 vaksyati
139 sabdat
138 punar
137 etasminn
137 karoti
135 pratyaya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

punar

    Ps, chap., par.
1 Ref | artham upadiṣṭo 'pi hakāraḥ punar upadiśyate? kittva vikalpa- 2 1, 1, 3 | yānam /~glāyati /~umbhitā /~punar guṇa-vr̥ddhi-grahaṇaṃ svasañjñyā 3 1, 1, 29 | bahuvrīhau iti vartamāne punar-bahuvrīhi-grahaṇaṃ bhūta- 4 1, 1, 37 | anta-udāttāḥ paṭhyante /~punar ādy-udāttaḥ /~sanutar, uccais, 5 1, 1, 41 | svara-adāv api paṭhyate /~punar vacanam anityatvajñāpana- 6 1, 1, 45 | tena kr̥te dvirvacane punar ādeśa rūpam eva avatiṣṭhate /~ 7 1, 2, 22 | na svaryate /~utara-sūtre punar vacanāt /~na seṭ iti 8 1, 2, 57 | dyatanaḥ kālaḥ /~apare punar āhuḥ /~aharubhayato 'rdharātram , 9 1, 2, 63 | nakṣatra-grahaṇaṃ kim-arthaṃ punar ucyate /~paryāyāṇām api 10 1, 3, 57 | anena vidhīyate /~smarate punar aprāpta eva vidhānam /~dharmaṃ 11 1, 3, 63 | īkṣāmbabhūva /~kathaṃ punar asya anuprayogaḥ yāvatā 12 1, 3, 75 | sakarmaka-artham idaṃ punar-grahaṇam /~agranthe iti 13 1, 4, 1 | bhavati iti veditavyam /~ punar asau ? parā anavakāśā 14 1, 4, 68 | bhavati /~astaṃgatya savitā punar udeti /~astaṃ-gatāni dhanāni /~ 15 2, 2, 21 | tr̥tīyāyām (*3,4.47) iti /~yat punar amā ca anyena ca tulyavidhānaṃ 16 2, 3, 37 | yo jaṭābhiḥ sa bhuṅkte /~punar bhāva-grahaṇaṃ kim ? yo 17 2, 4, 9 | gaupāliśālaṅkāyanāḥ kalahāyante /~cakāraḥ punar asya+eva samuccaya-arthaḥ /~ 18 2, 4, 33 | etado 'ś ity ādeśe labhe punar vacanam anudātta-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 2, 4, 34 | kiñcid vidhāya vākyāntareṇa punar anyadupadiśyate so 'nvādeśaḥ /~ 20 2, 4, 45 | aguḥ /~luṅi iti vartamāne punar luṅ-grahaṇam ātmanepadeṣv 21 2, 4, 66 | bharatāḥ prācyā eva, teṣāṃ punar grahaṇaṃ jñāpana-artham 22 3, 1, 2 | taittirīyam /~cakāraḥ punar asyaiva samuccaya-arthaḥ /~ 23 3, 1, 32 | liṅgena pratiṣiddhā satī punar iha antavacanena pratiprasūyate /~ 24 3, 1, 41 | anyatarasyāṃ nipātyate /~kiṃ punar iha nipātyate ? vider loṭi 25 3, 1, 52 | puṣādipāṭhādevāṅi siddhe punar grahaṇam ātmanepada-artham /~ 26 3, 1, 141| śyāyateḥ pratyatye siddhe punar vacanaṃ bādhakabādhana-artham /~ 27 3, 2, 44 | madraṅkaraḥ /~ iti vaktavye punar aṇ-grahanaṃ hetvādiṣu ṭapratiṣedha- 28 3, 2, 77 | kvip? bādhakabādhana-arthaṃ punar vacanam /~śami dhātoḥ sañjñāyām (* 29 3, 2, 109| 67) iti pratiṣiddhaḥ, sa punar iṭ pratiprasūyate, tena 30 3, 2, 124| pacati /~laṭ iti vartamane punar laṅ-grahaṇam adhikavidhāna- 31 3, 2, 150| vidhānena ? jñāpana-arthaṃ punar vidhīyate /~prāyikaṃ ca+ 32 3, 3, 12 | vidher abhāvād ṇvulā bādhitaḥ punar aṇ vidhīyate, so 'pavādatvād 33 3, 3, 44 | saṃrāvaḥ /~bhāve iti vartamane punar bhāva-grahaṇaṃ vāsarūpanirāsa- 34 3, 3, 156| anuvartate /~liṅ iti vartamāne punar liṅ-grahaṇaṃ kālav-iśeṣa- 35 3, 3, 172| śaktaḥ /~sāmānya-vihitānāṃ punar vacanam liṅā bādhā bhūt 36 3, 3, 174| sāmānyena vihitaḥ ktaḥ punar ucyate, kticā bādhā bhūt 37 3, 4, 2 | bhavataḥ iti /~yaṅ-pratyayaḥ punar asminn eva arthe vidhīyamānaḥ 38 3, 4, 27 | karoter bhavati /~kathaṃ punar asau siddhāprayogaḥ ? nirarthakatvān 39 3, 4, 56 | ābhīkṣṇyam eva, kim arthaṃ punar āsevāyāṃ ṇamul ucyate ? 40 3, 4, 59 | vartate /~ṇamul-adhikāre punar ṇamul-grahaṇaṃ tulyakakṣatvajñāpana- 41 3, 4, 62 | dhārtham artha-grahaṇam, punar eka eva, vinañbhyāṃ nānāñau 42 3, 4, 84 | pareṣāṃ bhūt /~bruvaḥ iti punar vacanaṃ sthāny-artham, prasmaipadānām 43 4, 1, 14 | bahuśūkarā madhurā /~kathaṃ punar upasarjanāt pratyayaprasṅgaḥ ? 44 4, 1, 15 | ādy-año ṅīn (*4,1.73) iti punar año grahaṇaṃ jātilakṣaṇaṃ 45 4, 1, 65 | tittiriḥ /~jāteḥ iti vartamāne punar jāti-grahaṇaṃ yopadhād api 46 4, 1, 94 | kim ? dākṣī /~plākṣī /~kiṃ punar atra pratiṣidhyate ? yadi 47 4, 1, 104| bhavati /~baidaḥ /~aurvaḥ /~ye punar atra anr̥ṣi-śabdāḥ putrādayastebhyo ' 48 4, 1, 108| śivādyaṇo 'pavāda-arthaṃ punar vacanam /~anāṅgirase tu 49 4, 1, 114| nākulaḥ /~sāhadevaḥ /~kathaṃ punar nityānāṃ śabdānāmandhakādivaṃśasamāśrayeṇa 50 4, 1, 115| arthaṃ vacanaṃ, pratyayaḥ punar utsargeṇa+eva siddhaḥ /~ 51 4, 1, 133| paitr̥ṣvaseyaḥ /~kathaṃ punar iha ḍhak pratyayaḥ ? etad 52 4, 1, 166| sañjñasāmarthyād gotraṃ yuvapratyayena punar ucyate /~vr̥ddhasya iti 53 4, 1, 169| vr̥ddhād iti ñyaṅi prāte punar vidhīyate /~sālveyaḥ /~ 54 4, 1, 178| śaubhreyī /~śaukreyī /~kasya punar akārasya pratyayasya yaudheyādibhyo 55 4, 2, 3 | cet sa bhavati /~kathaṃ punar nakṣatreṇa puṣyādinā kālo 56 4, 2, 8 | arthe yo 'nyena bādhitaḥ punar aṇ vidhīyate sa ḍid bhavati 57 4, 2, 8 | saṃdhivelādy-r̥tu-nakṣatrebhyaḥ iti punar vidhiyate sa ḍid bhavati 58 4, 2, 45 | tadantavidhiś ca jñāpitaḥ, punar asyaa+eva niyamārtham ucyate 59 4, 2, 58 | pratyayārthaś ca kasmāt punar upādiyate, yāvatā dvayam 60 4, 3, 22 | yathāprāptaṃ ca r̥tvaṇ iti /~kaḥ punar anayor viśeṣaḥ ? r̥tvaṇi 61 4, 3, 134| tasya prakaraṇe tasya iti punar vacanaṃ śaiṣika-nivr̥tty- 62 4, 4, 36 | samarthavibhaktiprakaraṇe punar dvitiyoccāraṇaṃ laukikavākya- 63 4, 4, 116| tābhyāṃ bādhā bhūt iti punar vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 5, 1, 24 | viṃśatikaḥ /~triṃśatkaḥ /~kathaṃ punar atra kan, yāvatā atiśadantāyāḥ 65 5, 1, 57 | anuvartiṣyate, kim arthaṃ punar anayor upādānam ? punar 66 5, 1, 57 | punar anayor upādānam ? punar vidhānārtham /~dve ṣaṣṭī 67 5, 1, 57 | dviṣāṣṭikaḥ /~dvisāptatikaḥ /~punar vidhāna-sāmarthyād adhyardha- 68 5, 1, 113| na ñitsvaraḥ iti /~apare punar ikaṭ pratyayaṃ vr̥ddhiṃ 69 5, 1, 131| iti laghupūrvaḥ /~kutaḥ punar asau laghuḥ pūrvaḥ /~ik- 70 5, 2, 37 | ūrudaghnam udakam /~mātrac punar aviśeṣeṇa, prasthamātram 71 5, 2, 60 | adhyāyānuvākayoḥ abhidheyayoḥ /~kena punar adhyāyānuvākayoḥ pratyayaḥ ? 72 5, 2, 95 | matup siddhaḥ ? rasādibhyaḥ punar vacanam anyanivr̥ttyartham, 73 5, 2, 102| adantatvāc ca siddhe pratyaye punar vacanam aṇā vakṣyamāṇena 74 5, 2, 105| aṇ ca, matup ca /~kasya punar ayaṃ lup ? matubādīnām anyatamasya, 75 5, 2, 108| rūḍhiśabdau etau /~rūḍhiṣu matup punar na vikalpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 76 5, 2, 128| citralalāṭikāvatī /~siddhe pratyaye punar vacanaṃ ṭhanādibādhanārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 77 5, 3, 14 | yoga eva+etad vidhānam /~ke punar bhavadādayaḥ ? bhavān dīrghāyurāyuṣmān 78 5, 3, 44 | prakaraṇād eva labdhe punar dhā-grahaṇam vidhārthe vihitasya 79 5, 4, 1 | yasya+iti lopena+eva siddhe punar vacanam anaimittikārtham /~ 80 5, 4, 21 | annamayam /~apūpamayam /~apare punar evam sūtrārtham āhuḥ /~prakrtam 81 6, 1, 17 | ubhayeṣāṃ grahaṇe siddhe punar ubhayeṣām iti vacanaṃ halādiḥ 82 6, 1, 59 | vikalpyate /~anudāttopadeśaḥ punar amartha eva /~anudāttasya 83 6, 1, 60 | chandasi viṣaye nipātyate, na punar ayam ādeśaḥ śiraḥśabdasya /~ 84 6, 1, 63 | ity anuvartayanti /~apare punar aviśeṣeṇa+icchanti /~tathā 85 6, 1, 66 | prakr̥taṃ yat tad dhātvādeḥ iti punar dhātugrahaṇān nivr̥ttam /~ 86 6, 1, 69 | adhikriyate, tathā ca pūrvasūtre punar apr̥ktagrahaṇaṃ kr̥tam /~ 87 6, 1, 89 | eter eva viśeṣaṇaṃ , na punar edhateḥ, avyabhicārāt, ūṭhaś 88 6, 1, 125| iti /~aci ity anuvartamāne punar ajgrahaṇam ādeśanimittasya 89 6, 1, 136| paricaskāra /~kimarthaṃ punar idam ucyate, pūrvam dhātur 90 6, 1, 154| makarī samudraḥ /~kecit punar atra māṅi upapade karoteḥ 91 6, 1, 158| anudāttāckam anudāttam /~kaḥ punar eko varjyate ? yasya asau 92 6, 1, 189| jakṣitaḥ /~ādiḥ iti vartamāne punar ādigrahaṇaṃ nityārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 93 6, 1, 220| ayam avatīśabdaḥ /~vatvaṃ punar āśrayāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 94 6, 2, 5 | vidhīyamānā bādhikā vijñāyi iti punar abhyanujñāyate /~dāyādyam 95 6, 2, 26 | svaram etam icchanti /~kecit punar aviśeṣeṇa sarvatra+eva karmadhāraye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 96 6, 2, 32 | saptamīsvaraḥ kr̥tsvareṇa bādhitaḥ punar ayaṃ vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 97 6, 2, 49 | svaro na bhavati /~anantare punar iṣyate /~kārakapūrvasya 98 6, 2, 85 | anuvartayanti kecit /~apare punar anuvartayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 99 6, 2, 125| pathanti /~ādiḥ iti vartamāne punar ādigrahaṇaṃ pūrvapadādyudāttārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 100 6, 2, 154| aikārthyam ucyate /~kecit punar āhuḥ gr̥hyamāṇaviśeṣā pratyāsattiḥ 101 6, 3, 26 | dvandve iti vartamāne punar dvandvagrahaṇaṃ prasiddhasahācaryārtham /~ 102 6, 3, 62 | gr̥hyamāṇam atra viśeṣyate, na punar ac gr̥hyamāṇena iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 103 6, 4, 12 | suṭīti suvidvān /~śau niyamaṃ punar eva vidadhyāt bhrūṇahanīti 104 6, 4, 41 | anunāsikasya iti vartamāne punar anunāsikagrahaṇam anunāsikāmātraparigrahārtham, 105 6, 4, 62 | lakṣyavirodhāt na kriyate /~kāni punar asya yogasya prayojanāni ? 106 7, 1, 65 | antasvaritatvaṃ bhavati /~yati tu punar uttarapadādyudāttatvaṃ syāt /~ 107 7, 1, 77 | bādhitaṃ tad bādhitam eva iti punar num na kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 108 7, 1, 80 | śatravayavaḥ iti /~apare punar āhuḥ /~āt ity anena śīnadyāveva 109 7, 1, 86 | r̥bhukṣāṇau /~āt iti vartāmāne punar advacanaṃ ṣapūrvārtham /~ 110 7, 2, 3 | ḍhalopanimittamotvam /~tatra kr̥te punar vr̥ddhir na bhavati, kr̥tatvāt /~ 111 7, 2, 7 | vr̥ddhir na bhavati /~atha punar ekena varṇena vyavadhānam 112 7, 2, 7 | vyavadhānam aśrīyate na punar anekena iti kalpane śakyamakartuṃ 113 7, 2, 10 | prakr̥tyāśrayo 'yaṃ pratiṣedhaḥ /~ke punar upadeśe 'nudāttāḥ ? ye tathā 114 7, 2, 44 | gopitā /~ iti vartamane punar vāgrahaṇaṃ liṅsicor nivr̥ttyartham /~ 115 7, 2, 52 | udāttatvād eva bhavitavyam iṭā /~punar iḍgrahaṇaṃ nityārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 116 7, 2, 58 | tvam iti /~padaśeṣakārasya punar idaṃ darśanam - gamyupalakṣaṇārthaṃ 117 7, 2, 78 | na bhavitavyamiṭā /~loṭi punar ekadeśavikr̥tasya ananyatvāt 118 7, 2, 79 | sakārasya lopo bhavati /~kaḥ punar anantyo liṅaḥ sakāraḥ ? 119 7, 2, 80 | dīrghasyaiva bādhakaḥ syān na punar ato lopasya /~yeyaḥ ity 120 7, 2, 101| paratvāj jarasādeśena /~na ca punar lukśāstraṃ pravartate, bhraṣṭāvasaratvāt, 121 7, 3, 14 | grāmanāmadheyam /~pāṭaliputrādiḥ punar uttarapadam eva nagaram 122 7, 3, 47 | upasarjanahrasvatve kr̥te punar bahuvrihau kr̥te bhāṣitapuṃskād 123 7, 3, 64 | okaḥ iti nipātyate /~kim punar atra nipātyate ? kutvaṃ 124 7, 3, 64 | kavidhānam iti /~kim arthaṃ punar ayaṃ ghañyeva na vyutpadyate ? 125 7, 3, 66 | pāṭhaviśeṣopalakṣito grantho 'sti /~apare punar āhuḥ, upasargapūrvasya niyamārtham, 126 7, 3, 78 | prāpnoti, saḥ aṅgavr̥tte punar vr̥ttāvavidhirniṣṭhitasya 127 7, 4, 93 | vyavadhānam āśrīyate, na punar anekena /~yady evam, katham 128 8, 1, 4 | vīpsā ? supsu vīpsā /~ punar vīpsā ? vyāptiviśeṣaviṣayā 129 8, 1, 55 | kecid āhuḥ /~plutodāttaḥ punar asiddhatvān na pratiṣidyate /~ 130 8, 1, 67 | anudāttam iti vartamāne punar anudāttagrahaṇam pratiṣedhanivr̥ttyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 131 8, 1, 68 | yadyadihanta iti pratiṣedhe prāpte punar vidhānam /~sagatigrahaṇāc 132 8, 1, 72 | asati yat tad bhavati /~kāni punar avidyamānavattve prayojanāni /~ 133 8, 2, 3 | siddham /~ [#908]~ śakārādau punar etasmin saṃyogāntalopena 134 8, 2, 85 | devadatta hai3 /~devadatta he3 /~punar haihayor grahaṇam antyayor 135 8, 2, 107| svarito veditavyaḥ /~idutau punar udāttāv eva bhavataḥ /~parigaṇanaṃ 136 8, 3, 44 | sāmarthyam iha vyapekṣā, na punar ekārthībhāvaḥ, ubhayaṃ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 137 8, 4, 58 | tasya api parasavarṇena punar nakāra eva bhavati /~tasya 138 8, 4, 58 | tasya api asiddhatvāt punar ṇatvaṃ na bhavati /~evam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL