Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etasmat 15
etasmims 2
etasmin 158
etasminn 137
etasminnaprapte 1
etasminnarthe 2
etasmn 1
Frequency    [«  »]
140 vaksyati
139 sabdat
138 punar
137 etasminn
137 karoti
135 pratyaya
134 pratipadikat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

etasminn

    Ps, chap., par.
1 2, 2, 27 | teneti ca tr̥tīyānte idam ity etasminn arthe saṃsyete, bahuvrīhiś 2 3, 1, 26 | vaktavyaḥ tad ācaṣṭe ity etasminn arthe, kr̥l-luk, prakr̥tipratyāpattiḥ, 3 4, 1, 92 | ṣaṣṭhīsamarthāt apatyam ity etasminn arthe yathāvihitaṃ pratyayo 4 4, 2, 1 | vācinaḥ śabdād raktam ity etasminn arthe yathāvihitam pratyayo 5 4, 2, 2 | tr̥tīyāsamarthebhyo raktam ity etasminn arthe ṭhak pratyayo bhavati /~ 6 4, 2, 3 | vācinaḥ śabdād yuktaḥ ity etasminn arthe yathāvihitaṃ pratyayo 7 4, 2, 7 | tr̥tīyāsamarthād dr̥ṣṭaṃ sāma ity etasminn arthe yathāvihitaṃ pratyayo 8 4, 2, 8 | tr̥tīyāsamarthād dr̥ṣṭaṃ sāma ity etasminn arthe ḍhak pratyayo bhavati /~ 9 4, 2, 8 | gotrādaṅkavadiṣyate /~dr̥ṣṭaṃ sāma ity etasminn arthe /~aupagavena dr̥ṣṭaṃ 10 4, 2, 9 | tr̥tīyāsamarthāt dr̥ṣṭaṃ sāma ity etasminn arthe ḍyat ḍya ity etau 11 4, 2, 10 | tr̥tīyāsamarthāt parivr̥taḥ ity etasminn arthe yathāvihitaṃ pratyayo 12 4, 2, 11 | tr̥tīyāsamarthāt parivr̥to rathaḥ ity etasminn arthe iniḥ pratyayo bhavati /~ 13 4, 2, 12 | tr̥tīyāsamarthābhyāṃ parivr̥to rathaḥ ity etasminn arthe pratyayo bhavati /~ 14 4, 2, 14 | vācinaḥ śabdād uddhr̥tam ity etasminn arthe yathāvihitaṃ pratyayo 15 4, 2, 16 | saptamīsamarthāt saṃskr̥tam ity etasminn arthe yathāvihitaṃ pratyayo 16 4, 2, 17 | saptamīsamarthāt saṃskr̥taṃ bhakṣāḥ ity etasminn arthe yat pratyayo bhavati /~ 17 4, 2, 18 | saptamīsamarthāt saṃskr̥taṃ bhakṣāḥ ity etasminn arthe ṭhak pratyayo bhavati /~ 18 4, 2, 20 | saptamīsamarthāt saṃskr̥taṃ bhakṣāḥ ity etasminn arthe ḍhañ pratyayo bhavati /~ 19 4, 2, 37 | ṣaṣṭhīsamarthāt samūhaḥ ity etasminn arthe yathāvihitaṃ pratyayo 20 4, 2, 52 | ṣaṣṭhīsamarthād viṣayaḥ ity etasminn arthe yathāvihitaṃ pratyayo 21 4, 2, 53 | bhavati viṣayo deśe ity etasminn arthe /~aṇo 'pavādaḥ /~rājanyānāṃ 22 4, 2, 69 | ṣaṣṭhīsamarthān nivāsaḥ ity etasminn arthe yathāvihitaṃ pratyayo 23 4, 3, 25 | saptamīsamarthāt jātaḥ ity etasminn arthe yathāvihitaṃ pratyayo 24 4, 3, 26 | saptamīsamarthāj jātaḥ ity etasminn arthe ṭhap pratyayo bhavati /~ 25 4, 3, 27 | saptamī-samarthāj jātaḥ ity etasminn arthe vuñ pratyayo bhavati 26 4, 3, 41 | prātipadikāt sambhūte ity etasminn arthe yathāvihitaṃ pratyayo 27 4, 3, 48 | samarthebhyo deyam r̥ṇam ity etasminn arthe vun pratyayo bhavati /~ 28 4, 3, 50 | cakārād vuñ ca deyam r̥ṇam ity etasminn arthe saṃvatsare deyam r̥ṇaṃ 29 4, 3, 53 | prātipadikāt bhavaḥ ity etasminn arthe yathāvihitaṃ pratyayo 30 4, 3, 74 | pañcamī-samarthād āgataḥ ity etasminn arthe yathāvihitaṃ pratyayo 31 4, 3, 86 | samarthād abhiniṣkrāmati ity etasminn arthe yathāvihitaṃ pratyayo 32 4, 3, 87 | dvitīyāsamarthād adhikr̥tya kr̥te ity etasminn arthe yathāvihitaṃ pratyayo 33 4, 3, 112| tr̥tīyā-samarthād ekadik ity etasminn arthe yathāvihitaṃ pratyayo 34 4, 3, 116| tr̥tīyā-samarthāt kr̥te ity etasminn arthe yathāvihitaṃ pratyayo 35 4, 3, 117| tr̥tīyā-samarthāt kr̥te ity etasminn arthe yathāvihitaṃ pratyayo 36 4, 3, 118| bhavati tena kr̥tam ity etasminn arthe sañjñāyāṃ gamyamānāyām /~ 37 4, 4, 3 | samarthāt saṃskr̥tam ity etasminn arthe ṭhak pratyayo bhavati /~ 38 4, 4, 5 | tr̥tīyāsamarthāt tarati ity etasminn arthe ṭhak pratyayo hbavati /~ 39 4, 4, 6 | pratyayo bhavati tarati ity etasminn arthe /~ṭhako 'pavādaḥ /~ 40 4, 4, 8 | tr̥tīyāsamarthāc carati ity etasminn arthe ṭhak patyayo bhavati /~ 41 4, 4, 9 | pratyayo bhavati carati ity etasminn arthe /~ṭhako 'pavādaḥ /~ 42 4, 4, 10 | pratyayo bhavati carati ity etasminn arthe /~ṭhako 'pavādaḥ /~ 43 4, 4, 11 | cakārāt ṣṭhan, carati ity etasminn arthe /~ṭhako 'pavādaḥ /~ 44 4, 4, 12 | vetanādibhyaḥ śabdebhyaḥ jīvati ity etasminn arthe ṭhak pratyayo bhavati /~ 45 4, 4, 15 | tr̥tiyāsamarthebhyo harati ity etasminn arthe ṭhak pratyayo bhavati /~ 46 4, 4, 18 | pratyayo hbavati harati ity etasminn arthe /~kuṭilikāyā harati 47 4, 4, 19 | tr̥tīyāsamarthebhyo nirvr̥tte ity etasminn arthe ṭhak pratyayo bhavati /~ 48 4, 4, 20 | bhavati tena virvr̥tte ity etasminn arthe /~ḍupacaṣ pāke - paktrimam /~ 49 4, 4, 21 | pratyayau bhavataḥ nirvr̥tte ity etasminn arthe /~āpamityakam /~yācitakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 4, 4, 22 | tr̥tīyāsamarthāt saṃsr̥ṣṭe ity etasminn arthe ṭhak pratyayo bhavati /~ 51 4, 4, 26 | tr̥tīyāsamarthebhyaḥ upasikte ity etasminn arthe ṭhak pratyayo bhavati /~ 52 4, 4, 28 | dvitiyāsamarthebhyo vartate ity etasminn arthe ṭhak pratyayo bhavati /~ 53 4, 4, 30 | dvitīyāsamarthāt prayacchati ity etasminn arthe ṭhak pratyayo bhavati, 54 4, 4, 32 | dvitīyāsamarthād ucchati ity etasminn arthe ṭhak pratyayo bhavati /~ 55 4, 4, 33 | dvitīyāsamarthād rakṣati ity etasminn arthe ṭhak pratyayo bhavati /~ 56 4, 4, 34 | dardura-śabdābhyāṃ karoti ity etasminn arthe ṭhak pratyayo bhavati /~ 57 4, 4, 35 | dvitīyāsamarthebhyo hanti ity etasminn arthe ṭhak pratyayo bhavati /~ 58 4, 4, 36 | dvitīyāsamarthāt tiṣṭhati ity etasminn arthe ṭhak pratyayo bhavati /~ 59 4, 4, 38 | dvitīyāsamarthād dhāvati ity etasminn arthe ṭhañ pratyayo bhavati, 60 4, 4, 39 | dvitīyāsamarthād gr̥hṇāti ity etasminn arthe ṭhak pratyayo bhavati /~ 61 4, 4, 40 | dvitīyāsamarthebhyaḥ gr̥hṇāti ity etasminn arthe ṭhak pratyayo bhavati /~ 62 4, 4, 41 | dvitīyāsamarthāc carati ity etasminn arthe ṭhak pratyayo bhavati /~ 63 4, 4, 43 | dvitīyāsamarthebhyaḥ samavaiti ity etasminn arthe ṭhak pratyayo bhavati /~ 64 4, 4, 45 | samavāyān samavaiti ity etasminn arthe /~ṭhako 'pavādaḥ /~ 65 4, 4, 46 | dvitīyāsamarthābhyāṃ paśyati ity etasminn arthe ṭhak pratyayo bhavati 66 4, 4, 47 | ṣaṣṭhīsamarthād dharmyam ity etasminn arthe ṭhak pratyayo bhavati /~ 67 4, 4, 50 | ṣaṣṭhīsamarthāt avakraya ity etasminn arthe ṭhak pratyayo bhavati /~ 68 4, 4, 64 | karmādhyayane vr̥ttam ity etasminn arthe ṭhako 'pavādaḥ /~dvādaśānyāni 69 4, 4, 67 | asmai dīyate niyuktam ity etasminn arthe /~ṭhako 'pavādaḥ /~ 70 4, 4, 69 | saptamīsamarthān niyukta ity etasminn arthe ṭhak pratyayo bhavati /~ 71 4, 4, 73 | saptamīsmarthāt vasati ity etasminn arthe ṭhak pratyayo bhavati /~ 72 4, 4, 74 | saptamīsamarthāt vasati ity etasminn arthe ṣṭhal pratyayo bhavati /~ 73 4, 4, 76 | rathayugaprāsaṅgebhyo vahati ity etasminn arthe yat pratyayo bhavati /~ 74 4, 4, 77 | dvitīyāsamarthād vahati ity etasminn arthe yat ḍhak ity etau 75 4, 4, 78 | dvitīyāsamarthāt vahati ity etasminn arthe khaḥ pratyayo bhavati /~ 76 4, 4, 79 | dvitīyāsamarthād vahati ity etasminn arthe khaḥ pratyayo bhavati, 77 4, 4, 80 | dvitīyāsamarthād vahati ity etasminn arthe aṇ pratyayo bhavati /~ 78 4, 4, 81 | dvitīyāsmarthābhyāṃ vahati ity etasminn arthe ṭhak pratyayo bhavati /~ 79 4, 4, 82 | dvitīyāsamarthād vahati ity etasminn arthe yat pratyayo bhavati, 80 4, 4, 83 | dvitīyāsamarthād vidhyati ity etasminn arthe yat pratyayo bhavati, 81 4, 4, 84 | dvitīyāsamarthābhyām labdhā ity etasminn arthe yat pratyayo bhavati /~ 82 4, 4, 86 | dvitīyāsamarthād gataḥ ity etasminn arthe yat pratyayo bhavati /~ 83 4, 4, 90 | tr̥tīyāsamarthāt saṃyukte ity etasminn arthe ñyaḥ pratyayo bhavati /~ 84 4, 4, 93 | tr̥tīyāsamarthān nirmite ity etasminn arthe yat pratyayo bhavati /~ 85 4, 4, 94 | tr̥tīyāsamarthān nirmite ity etasminn arthe ' pratyayo bhavati, 86 4, 4, 95 | ṣaṣṭhīsamarthāt priyaḥ ity etasminn arthe yat pratyayo bhavati /~ 87 4, 4, 98 | saptamīsamarthāt sādhuḥ ity etasminn arthe yat pratyayo bhavati /~ 88 4, 4, 99 | bhavati tatra sādhuḥ ity etasminn arthe /~yato 'pavādaḥ /~ 89 4, 4, 107| saptamīsamarthād vāsi ity etasminn arthe yat pratyayo bhavati /~ 90 4, 4, 108| saptamīsamarthāt śayitaḥ ity etasminn arthe yat pratyayo bhavati, 91 4, 4, 110| sptamīsamarthāt bhava ity etasminn arthe chandasi viṣaye yat 92 4, 4, 111| bhavati tatra bhavaḥ ity etasminn arthe /~yato 'pavādaḥ /~ 93 4, 4, 118| bhavati tatra bhavaḥ ity etasminn arthe /~yato 'pavādaḥ /~ 94 4, 4, 121| ṣaṣṭhīsamarthād hananī ity etasminn arthe yat pratyayo bhavati /~ 95 4, 4, 123| ṣaṣṭhīsamarthāt svam ity etasminn arthe yat pratyayo bhavati /~ 96 4, 4, 133| tr̥tīyāsamarthāt kr̥tam ity etasminn arthe ina ya ity etau pratyayau 97 4, 4, 134| tr̥tīyāsamarthāt saṃskr̥tam ity etasminn arthe yat pratyayo bhavati /~ 98 4, 4, 135| tr̥tīyāsamarthāt sammita ity etasminn arthe ghaḥ pratyayo bhavati /~ 99 4, 4, 137| dvitīyāsamarthāt arhati ity etasminn arthe yaḥ pratyayo bhavati /~ 100 4, 4, 143| ṣaṣṭhīsamarthebhyaḥ kare ity etasminn arthe tātil pratyayo bhavati /~ 101 5, 1, 5 | caturthī-samarthād htam ity etasminn arthe yathāvihitaṃ pratyayo 102 5, 1, 17 | asmin syāt (*5,1.16) ity etasminn arthe /~chasya apavādaḥ /~ 103 5, 1, 37 | tr̥tīyāsamarthāt krītam ity etasminn arthe yathāvihitaṃ pratyayo 104 5, 1, 38 | ṣaṣṭhīsamarthāt nimittam ity etasminn arthe yathāvihitaṃ pratyayo 105 5, 1, 39 | saṃyoga-utpātau (*5,1.38) ity etasminn arthe /~ṭhañādīnām apavādaḥ /~ 106 5, 1, 43 | pratyayau bhavataḥ viditaḥ ity etasminn arthe /~vidito jñātaḥ prakāśitaḥ 107 5, 1, 45 | ṣaṣṭhīsamarthād vāpaḥ ity etasminn arthe yathāvihitaṃ pratyayo 108 5, 1, 48 | upadā dīyate (*5,1.47) ity etasminn arthe /~yathāyathaṃ ṭhakṭiṭhanor 109 5, 1, 49 | upadā dīyate (*5,1.47) ity etasminn arthe /~ṭhaño 'pavādaḥ /~ 110 5, 1, 73 | dvitīyāsamarthāt āpannaḥ ity etasminn arthe ṭhañ pratyayo bhavati /~ 111 5, 1, 90 | pratyayo nipātyate pacyante ity etasminn arthe, rātri-śabdasya ca 112 5, 1, 95 | yajñākhyebhyo dakṣiṇā ity etasminn arthe ṭhañ pratyayo bhavati /~ 113 5, 1, 103| bhavati tasmai prabhavati ity etasminn arthe /~ṭhaño 'pavādaḥ /~ 114 5, 1, 115| tr̥tīyāsamarthāt tulyam ity etasminn arthe vatiḥ pratyayo bhavati, 115 5, 1, 117| dvitīyāsamarthāt arham ity etasminn arthe vatiḥ pratyayo bhavati /~ 116 5, 1, 122| bhavati tasya bhāvaḥ ity etasminn arthe /~vāvacanam aṇādeḥ 117 5, 2, 6 | ṣaṣṭhīsamarthād darśanaḥ ity etasminn arthe khaḥ pratyayo bhavati /~ 118 5, 2, 8 | dvitīyāsamarthāt prāpnoti ity etasminn arthe khaḥ pratyayo bhavati /~ 119 5, 2, 11 | dvitīyāsamarthebhyaḥ gāmī ity etasminn arthe khaḥ pratyayo bhavati /~ 120 5, 2, 15 | anugu-śabdād alaṅgāmī ity etasminn arthe khaḥ pratyayo bhavati /~ 121 5, 2, 16 | dvitīyāsamarthād alaṅgāmī ity etasminn arthe yat-khau pratyayau 122 5, 2, 19 | ṣaṣṭhīsamarthāt ekāhagamaḥ ity etasminn arthe khañ pratyayo bhavati /~ 123 5, 2, 26 | tr̥tīyāsamarthāt vittaḥ ity etasminn arthe cuñcup caṇap ity etau 124 5, 2, 33 | pratyayo 'sya cakṣuṣī ity etasminn arthe /~klinne asya cakṣuṣī 125 5, 2, 35 | saptamīsamarthād ghaṭaḥ ity etasminn arthe aṭhac pratyayo bhavati /~ 126 5, 2, 64 | saptamīsamarthebhyaḥ kuśalaḥ ity etasminn arthe kan pratyayo bhavati /~ 127 5, 2, 66 | saptamīsamarthebhyaḥ prasite ity etasminn arthe kan pratyayo bhavati /~ 128 5, 2, 67 | saptamīsamarthāt prasite ity etasminn arthe ṭhak pratyayo bhavati /~ 129 5, 2, 69 | dvitiyāsamarthād hārī ity etasminn arthe kan pratyayo bhavati /~ 130 5, 2, 70 | pañcamīsamarthāt acirāpahr̥te ity etasminn arthe kan pratyayo bhavati /~ 131 5, 2, 74 | kanpratyayāntā nipātyante kamitā ity etasminn arthe /~abheḥ pakṣe dīrghatvaṃ 132 5, 2, 76 | tr̥tīyāsamarthābhyām anvicchati ity etasminn arthe ṭhakṭ-hañau pratyayau 133 5, 2, 83 | sañjñāyām (*5,2.82) ity etasminn arthe /~ñakāro vr̥ddhisvarārthaḥ /~ 134 5, 2, 84 | nipātyate chando 'dhīte ity etasminn arthe /~nakāraḥ svarārthaḥ /~ 135 5, 2, 92 | saptamīsamarthāt cikitsyaḥ ity etasminn arthe ghac pratyayaḥ paraśabdalopaś 136 5, 2, 93 | ṣaṣṭhīsamarthāt liṅgam ity etasminn arthe ghac-pratyayo bhavati /~ 137 6, 2, 149| itthaṃbhūtena kr̥tam ity etasminn arthe yaḥ samaso vartate


IntraText® (V89) Copyright 1996-2007 EuloTech SRL