Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratyavasanam 1 pratyavasanarthebhyah 1 pratyay 2 pratyaya 135 pratyayaadinam 1 pratyayac 1 pratyayad 3 | Frequency [« »] 138 punar 137 etasminn 137 karoti 135 pratyaya 134 pratipadikat 133 purvena 132 anena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratyaya |
Ps, chap., par.
1 1, 1, 4 | parṇaṃ na veḥ /~anubandha-pratyaya-lope mā bhūt /~riṣer-hi- 2 1, 1, 21 | yathā kartavyam ity atra pratyaya-ādy-udāttatvaṃ bhavati, 3 1, 1, 33 | ubhaya-śabdasya tayap-pratyaya-antasya gane pāṭhān nityā 4 1, 1, 45 | mit bhavati /~sthāneyoga - pratyaya paratvasya ayam apavādaḥ /~ 5 1, 1, 45 | 122) iti dvy-aj-lakṣaṇe pratyaya-vidhau na sthānivad bhavati //~ 6 1, 1, 45 | adarśanam iti vartate /~pratyaya. adarśanasya luk, ślu, lup 7 1, 1, 45 | vijñāyate /~luk-sañjñā-bhāvitaṃ pratyaya-adarśanaṃ luk-sañjñam bhavati, 8 1, 1, 45 | atti /~juhoti /~varaṇāḥ /~pratyaya-grahaṇam kim ? agastayaḥ /~ 9 1, 1, 45 | 2.71) ity evam ādayaḥ //~pratyaya-lope pratyaya-lakṣaṇam (* 10 1, 1, 45 | ādayaḥ //~pratyaya-lope pratyaya-lakṣaṇam (*1,1.62) /~pratyaya- 11 1, 1, 45 | pratyaya-lakṣaṇam (*1,1.62) /~pratyaya-nimittaṃ kāryam asaty api 12 1, 1, 45 | sūtram idam ārabhyate /~pratyaya-lope kr̥te pratyaya-lakṣaṇaṃ 13 1, 1, 45 | ārabhyate /~pratyaya-lope kr̥te pratyaya-lakṣaṇaṃ pratyaya-hetukaṃ 14 1, 1, 45 | kr̥te pratyaya-lakṣaṇaṃ pratyaya-hetukaṃ karyaṃ bhavati /~ 15 1, 1, 45 | cartveṣu kr̥teṣu rūpam /~pratyaya iti vartamāne punaḥ pratyaya- 16 1, 1, 45 | pratyaya iti vartamāne punaḥ pratyaya-grahaṇaṃ kim ? kr̥tsna-pratyaya- 17 1, 1, 45 | pratyaya-grahaṇaṃ kim ? kr̥tsna-pratyaya-lope yathā syāt /~iha mā 18 1, 1, 45 | iti sīyuṭ-sa-kāra-lopaḥ pratyaya-ikadeśa-lopaḥ, tatra pratyaya- 19 1, 1, 45 | pratyaya-ikadeśa-lopaḥ, tatra pratyaya-lakṣaṇena jhali ity anunāsikalopo 20 1, 1, 45 | anunāsikalopo na bhavati (*6,4.37) /~pratyaya-lakṣaṇam iti kim ? rāyaḥ 21 1, 1, 45 | pūrveṇa atiprasaktaṃ pratyaya-lakṣaṇam iti viśeṣe pratiṣedhaḥ 22 1, 1, 45 | pratyaye yad-aṅgaṃ, tasya pratyaya-lakṣaṇaṃ kāryaṃ na bhavati /~ 23 1, 1, 45 | avaśyapāvyam /~samāsa-pratyaya-vidhau tad-anta-vidheḥ pratiṣedho 24 1, 1, 45 | kaṣṭaṃ paramaśrita iti /~pratyaya-vidhau -- naḍa-ādibhyaḥ 25 1, 2, 1 | kuṭādibhyaḥ pare añṇitaḥ pratyayā ṅito bhavanti ṅidvad bhavanti 26 1, 2, 41 | kim ? darviḥ /~jāgr̥viḥ /~pratyaya iti kim ? surāḥ /~apr̥kta- 27 1, 2, 48 | svarūpa-grahaṇaṃ strī iti pratyaya-grahaṇaṃ svaritatvāt /~upasarjana- 28 1, 2, 51 | prakr̥tyartha ucyate /~sa hi pratyaya-artham ātmanā yunakti /~ 29 1, 2, 51 | vā yuktaḥ prakr̥ty-arthaḥ pratyaya-arthena sambaddhaḥ, tasminn- 30 1, 2, 56 | pradhāna-pratyaya-arthavacanam arthasya anya- 31 1, 4, 13 | yasmāt pratyaya-vidhis tad-ādi pratyaye ' 32 1, 4, 13 | tad-ādi iti sambandhāt /~pratyaya-grahaṇaṃ kim ? nyaviśata /~ 33 1, 4, 13 | syāt /~vidhi-grahaṇaṃ kim ? pratyaya-paratvam ātre mā bhūt /~ 34 1, 4, 13 | kariṣyāmaḥ /~kuṇḍāni /~punaḥ pratyaya-grahaṇaṃ kim artham ? lupta- 35 1, 4, 14 | antagrahaṇam anyatra sañjñā-vidhau pratyaya-grahaṇe tad-anta-vidheḥ 36 2, 3, 57 | stuty-arthasya panaterāya-pratyaya iṣyate /~samarthayoḥ iti 37 2, 4, 35 | kr̥teṣu paścād yathā-prāptaṃ pratyayā bhavanti /~bhavyam /~praveyam /~ 38 2, 4, 63 | kr̥taṃ bahutvaṃ bhavati /~pratyaya-vidheś ca anyatra laukikasya 39 3, 1, 1 | 3,1.1:~ adhikāro 'yam /~pratyaya-śabdaḥ sañjñātvena adhikriyate /~ 40 3, 1, 2 | dhātor vā prātipadikād vā yaḥ pratyaya-sañjñaḥ /~kartavyam /~taittirīyam /~ 41 3, 1, 3 | udāttaś ca sa bhavati yaḥ pratyaya-sañjñaḥ /~aniyatasvara-pratyaya- 42 3, 1, 3 | pratyaya-sañjñaḥ /~aniyatasvara-pratyaya-prasaṅge 'nekākṣu ca pratyayeṣu 43 3, 1, 4 | apavādaḥ /~supaḥ pitaś ca pratyayā anudāttā bhavanti /~dr̥ṣadau /~ 44 3, 1, 5 | dhātubhyaḥ san pratyayo bhavati /~pratyaya-sañjñā ca adhikr̥taiva /~ 45 3, 1, 5 | sanniṣate 'nyatra yathā prāptaṃ pratyayā bhavanti /~yopayati /~tejayati /~ 46 3, 1, 10 | bhavati /~ācāra-kriyāyāḥ pratyaya-arthatvāt tadapekṣayaiva 47 3, 1, 28 | carita-arthaḥ, tena āya-pratyaya-antānn ātmanepadaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 48 3, 1, 31 | ārdhadhātuka-vivakṣāyām āyādayaḥ pratyayā vā bhavanti /~goptā, gopāyitā /~ 49 3, 1, 31 | vikalpyate, tatra yathāyathaṃ pratyayā bhavanti /~guptiḥ /~gopāyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 3, 1, 32 | dhātu-sañjñāḥ bhavanti /~pratyaya-grahaṇa-paribhāṣā+eva pada- 51 3, 1, 44 | ahārṣīt /~āgamān udāttatvaṃ hi pratyaya-svaram iva citsvaram api 52 3, 1, 83 | sampratyaya-arthaḥ /~itarathā hi pratyaya-antaram eva sarvaviṣayaṃ 53 3, 2, 74 | manin kvanip vanip ity ete pratyayā bhavanti /~cakarāt vic bhavati /~ 54 3, 2, 75 | manin kyanip vanip ity ete pratyayā dr̥śyante, vic ca /~suśarmā /~ 55 3, 2, 79 | pratyayo bhavati /~upapadakartā pratyaya-arthasya kartur upamānam /~ 56 3, 2, 83 | cakārāṇ ṇiniḥ ca /~yadā pratyaya-arthaḥ kartā ātmānam eva 57 3, 2, 90 | iṣyate, dhātukāla-upapada-pratyaya-viṣayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 58 3, 2, 92 | agny-ākhyāyāṃ, dhātūpapada-pratyaya-samudāyena cedagnyākhyā 59 3, 2, 108| tena mukte yathāprāptaṃ pratyayā bhavanti /~upāsadat /~upāsīdat /~ 60 3, 2, 122| pakṣe yathā-viṣayamanye 'pi pratyayā bhavanti /~vasanti iha purā 61 3, 3, 2 | vacanam /~bhūte kāle uṇādayaḥ pratyayā dr̥śyante /~vr̥ttam idaṃ 62 3, 3, 18 | vacanāntare 'pi ca atra pratyayā bhavanty eva /~paktiḥ, pacanam, 63 3, 3, 93 | grahaṇamarthāntaranirāsa-artham /~cakāraḥ pratyaya-anukarṣaṇa-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 3, 3, 131| vartamānād dhātoḥ vartamānavat pratyayā vā bhavanti /~vartamane 65 3, 3, 131| bahulam (*3,3.1) iti vartāmāne pratyayā uktāḥ, te bhūta-bhaviṣyator 66 3, 3, 132| gamyamānāyāṃ dhātoḥ vā bhūtavat pratyayā bhavanti, cakārād vartamānavac 67 3, 3, 135| pratiṣedhaḥ /~anadyatanavat pratyaya-vidhir na bhavati kriyāprabandhe 68 3, 3, 136| pravibhāge 'nadyatanavat pratyaya-vidhir na bhavati /~yo ' 69 3, 3, 138| iti sarvatra anadyatanavat pratyayā udāhāryāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 70 3, 3, 169| vā dhātoḥ kr̥tya-tr̥caḥ pratyayā bhavanti, cakārāl liṅ ca /~ 71 3, 3, 171| vartate /~kr̥tya-sañjākāś ca pratyayā āvaśyaka-ādhamarṇyayor upādhibhūtayoḥ 72 3, 4, 1 | pratyayādhikāre punaḥ pratyaya-grahaṇam adhātv-adhikāra- 73 3, 4, 4 | anuprayoktavyaḥ /~dhātu-sambhandhe pratyaya-vidhānād anuprayogaḥ siddha 74 3, 4, 6 | sambandhe sarveṣu luṅ-laṅ-liṭaḥ pratyayā bhavanti /~anyatarasyām 75 3, 4, 9 | viṣaye dhātoḥ sayādayaḥ pratyayā bhavanti /~tumartho bhāvaḥ /~ 76 3, 4, 14 | tavai ken kenya tvan ity ete pratyayā bhavanti /~tavai - anvetavai /~ 77 3, 4, 46 | anuprayoktavyaḥ /~nanu dhātu-sambandhe pratyaya-vidhānād anuprayogaḥ siddha 78 3, 4, 61 | gataḥ /~mukhībhūya gataḥ /~pratyaya-grahaṇaṃ kim ? mukhe tasyati 79 3, 4, 62 | dvaidhaṃbhāvaṃ gataḥ /~pratyaya-grahaṇaṃ kim ? hiruk kr̥tvā /~ 80 3, 4, 70 | sañjñākāḥ kta-khal-arthāś ca pratyayā bhavanti /~eva-kāraḥ kartur 81 4, 1, 1 | prātipadikāt iti /~yady api ca pratyaya-paratvena pāriśeṣyād iyam 82 4, 1, 1 | vr̥ddhāvr̥ddhāvarṇasvaradvyaj-lakṣaṇa-pratyaya-vidhau tat-saṃpratyaya-arthaṃ 83 4, 1, 2 | āp-prātipadikāt svādayaḥ pratyayā bhavanti /~ukārādayo 'nubandhā 84 4, 1, 3 | brāhmaṇatvādayaḥ /~strītvaṃ ca pratyaya-arthaḥ /~prakr̥tyartha-viśeṣaṇaṃ 85 4, 1, 82 | samarthānāṃ madye prathamaḥ pratyaya-prakr̥titvena nirdhāryate /~ 86 4, 1, 85 | gorajādipratyayaprasaṅge yat /~gavyam /~ajādi-pratyaya-prasaṅge iti kim ? gobhyo 87 4, 1, 88 | lakṣaṇayā dvigu-nimitta-bhūtaḥ pratyaya eva dviguḥ, tasya lug bhavati /~ 88 4, 1, 113| tannāmikābhyaḥ iti sarvanāmnā pratyaya-prakr̥teḥ parāmarśaḥ /~avr̥ddhāni 89 4, 1, 153| kaumbhakāriḥ /~vacanasāmarthyād eva pratyaya-samāveśe labdhe ācārya-grahaṇaṃ 90 4, 1, 154| śabdo 'tra paṭhyate, tasya pratyaya-sanniyogena yakārantatvam 91 4, 1, 173| kṣatriya-vr̥ttibhya idaṃ pratyaya-vidhānam /~sālvāvayavebhyaḥ 92 4, 2, 25 | kasya i-kārādeśo bhavati pratyaya-sanniyogena /~kāyaṃ haviḥ /~ 93 4, 2, 34 | vācibhyaḥ śabdebhyo bhavavat pratyayā bhavanti sā 'sya devatā 94 4, 2, 34 | 11) iti prakaraṇe bhave pratyayā vidhāsyante te sā 'sya devatā 95 4, 2, 46 | ṣaṣṭhīsamarthebhyaḥ samūhe dharmavat pratyayā bhavanti /~gotracaraṇād 96 4, 2, 46 | gotracaraṇād vuñ ity ārabhya pratyayā vakṣyante, tatra ced amucyate 97 4, 2, 50 | go-ratha-śabdebhyaḥ yaḥ pratyaya bhavat tasya samūhaḥ ity 98 4, 2, 51 | yathāsaṅkhyam ini tra kaṭyac ity ete pratyayā bhavanti tasya samūhaḥ ity 99 4, 2, 55 | samarthavibhaktiḥ /~asya iti pratyaya-arthaḥ /~ādiḥ iti prakr̥tiviśeṣanam /~ 100 4, 2, 60 | gīyante, na ca tāny adhīyāne pratyaya iṣyate, kiṃ tarhi, sāmalakṣaṇe 101 4, 2, 94 | viśeṣa+upādāna-mātreṇa tāvat pratyayā vidhīyante /~teṣāṃ tu jātādayo ' 102 4, 2, 106| tīrarūpyāntāt iti noktaṃ bahuc-pratyaya-pūrvād mā bhūt iti /~bāhurūpyam /~ 103 4, 2, 111| 4,2.111:~ gotram iha na pratyaya-artho na ca prakr̥tiviśeṣaṇam /~ 104 4, 2, 116| vacanaprāmāṇyāt tebhyaḥ pratyaya-vidhiḥ /~devadatta-śabdaḥ 105 4, 3, 9 | śabdāt sāmpratike jātādau pratyaya-arthe /~masya apavādaḥ /~ 106 4, 3, 11 | vr̥ttyā api kāle vartamānāt pratyaya iṣyate /~kādambapuṣpikam /~ 107 4, 3, 23 | tasya+idaṃ makārāntatvaṃ pratyaya-sanniyogena nipātyate /~ 108 4, 3, 29 | etasmin viṣaye 'ṇo 'pavādaḥ /~pratyaya. saṃniyogena ca pathaḥ pantha 109 4, 3, 64 | ity eva /~śabdād anyasmin pratyaya-arthe vargāntāt prātipadikād 110 4, 3, 80 | pratyayāntāt prātipadikād aṅkavat pratyaya-vidhirb havati tataḥ āgataḥ 111 4, 3, 94 | ḍhak chaṇ ḍhañ yak ity ete pratyayā bhavanti so 'sya abhijanaḥ 112 4, 3, 100| ca ity atra prakaraṇe ye pratyayā vihitāḥ, te janapadibhyo ' 113 4, 3, 120| mahotsargāḥ /~ghādayaś ca pratyayā yathāvihitaṃ vidhīyante /~ 114 4, 3, 156| tidiśyante /~parimāṇāt krīta iva pratyayā bhavanti tasya vikāraḥ ity 115 4, 4, 60 | daiṣṭikaḥ /~na ca matisattāmātre pratyaya iṣyate, kiṃ tarhi, paraloko ' 116 4, 4, 117| śabdāt yat gha-cchau ca pratyayā bhavanti tatra bhavaḥ ity 117 5, 1, 16 | vākye /~saptamy-arthe tu pratyaya ity etāvān viśeṣaḥ /~prathamāsamarthāt 118 5, 1, 21 | śāṭakaśatam iti /~vākyena hy atra pratyaya-arthasya tattvaṃ gamyate, 119 5, 1, 89 | START JKv_5,1.89:~ cittavati pratyaya-arthe 'bhidheye varṣa-śabdāntād 120 5, 2, 31 | ṭiṭac nāṭac bhraṭac ity ete pratyayā bhavanti sañjñāyāṃ viṣaye /~ 121 5, 2, 33 | cakṣuṣor eva abhidhāne pratyaya iṣyate /~klianne cakṣuṣī 122 5, 2, 37 | dvayasac daghnac mātrac ity ete pratyayā bhavanti yat tat prathamāsamarthaṃ 123 5, 2, 45 | samānajātīye prakr̥tyarthe sati pratyaya iṣyate /~ekādaśa kārṣāpaṇā 124 5, 2, 46 | śad-grahane 'nta-grahanaṃ pratyaya-grahaṇe yasmāt sa tadāder 125 5, 2, 47 | ca vācikāyāḥ saṅkhyāyāḥ pratyaya iṣyate /~iha na bhavati, 126 5, 2, 100| yathāsaṅkhyaṃ śa na ilac ity ete pratyayā bhavanti matvarthe, matup 127 5, 2, 138| tu ta yas ity ete sapta pratyayā bhavanti matvarthe /~kambaḥ, 128 5, 3, 9 | sarvobhayārthe vartamānābhyāṃ pratyaya iṣyate /~paritaḥ /~sarvataḥ 129 5, 3, 67 | kalpap deśya deśīyar ity ete pratyayā bhavanti /~īṣadasamāptaḥ 130 5, 4, 14 | etaj jñāpayati - svārthikāḥ pratyayā prakr̥tito liṅgavacanānyativartante ' 131 5, 4, 22 | prakr̥teṣu ucyamānesu samūhavat pratyayā bhavanti /~cakārāt mayaṭ 132 5, 4, 42 | maṅgalaṃ gamyate tatra ayaṃ pratyaya isyate /~bahuśo dadāti iti 133 5, 4, 75 | bhūmer api saṅkhyāpūrvāyāḥ ac pratyaya iṣyate - dvibhūmaḥ prāsādaḥ /~ 134 7, 2, 98 | pratyaya-uttarapadayoś ca || PS_7, 135 7, 4, 46 | ādeśo bhavati takārādau kiti pratyaya parataḥ /~dattaḥ /~dattavān /~