Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratipadikasañjña 2 pratipadikastho 1 pratipadikasya 25 pratipadikat 134 pratipadikatvam 2 pratipadikatvat 1 pratipadikavayavah 1 | Frequency [« »] 137 etasminn 137 karoti 135 pratyaya 134 pratipadikat 133 purvena 132 anena 131 pratyaye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratipadikat |
Ps, chap., par.
1 1, 3, 11 | dhātoḥ (*3,1.91) /~ñy-āp-prātipadikāt (*4,1.1) /~aṅgasya (*6,4. 2 1, 4, 21 | START JKv_1,4.21:~ ṅy-āp prātipadikāt svādayaḥ, lasya tibādayaḥ 3 2, 4, 66 | START JKv_2,4.66:~ bahvacaḥ prātipadikāt ya iñ vihitaḥ prācya-gotre 4 4, 1, 1 | ṅy-āp-prātipadikāt || PS_4,1.1 ||~ _____START 5 4, 1, 1 | teṣāṃ samāhāra-nirdeśo ṅy-āp-prātipadikāt iti /~yady api ca pratyaya- 6 4, 1, 2 | START JKv_4,1.2:~ ṅy-āp-prātipadikāt (*4,1.1) ity adhikr̥tam /~ 7 4, 1, 2 | ity adhikr̥tam /~ṅy-āp-prātipadikāt svādayaḥ pratyayā bhavanti /~ 8 4, 1, 2 | bahurājākārīṣagandhye ca+udāhārye /~evaṃ prātipadikāt - dr̥ṣad, dr̥ṣadau, dr̥ṣadaḥ /~ 9 4, 1, 3 | evaṃ tad veditavyam /~ṅy-āp-prātipadikāt (*4,1.1) iti sarvādhikāre ' 10 4, 1, 4 | prātipadikebhyaḥ akārāntāc ca prātipadikāt striyāṃ ṭāp pratyayo bhavati /~ 11 4, 1, 7 | START JKv_4,1.7:~ vannantāt prātipadikāt striyāṃ ṅīp pratyayo bhavati, 12 4, 1, 9 | r̥ci vācyāyāṃ pādantāt prātipadikāt striyāṃ ṭāp pratyayo bhavati /~ 13 4, 1, 11 | START JKv_4,1.11:~ mannantāt prātipadikāt ṅīp pratyayo na bhavati /~ 14 4, 1, 13 | bhavati ubhābhyāṃ mannantāt prātipadikāt anantāc ca bahuvrīher anyatarasyām /~ 15 4, 1, 16 | ṅīp ity eva /~yañantāc ca prātipadikāt striyāṃ ṅīp pratyayo bhavati /~ 16 4, 1, 21 | 4,1.21:~ dvigu-sañjñakāt prātipadikāt striyāṃ ṅīp pratyayo bhavati /~ 17 4, 1, 39 | vartate /~varṇa-vācinaḥ prātipadikāt anudāttāntāt takāropadhād 18 4, 1, 50 | pratipadikam /~krīta-śabdāntāt prātipadikāt karaṇa-pūrvāt striyāṃ ṅīp 19 4, 1, 51 | karaṇapūrvāt ity eva /~karaṇapūrvāt prātipadikāt ktāntād alpākhyāyāṃ ṅīṣ 20 4, 1, 54 | asaṃyogopadhaṃ tad antāt prātipadikāt striyāṃ vā ṅīṣ pratyayo 21 4, 1, 55 | bhavaty eva /~nāsikā-ādyantāt prātipadikāt striyāṃ vā ṅīṣ pratyayo 22 4, 1, 56 | kroḍādyantāt bahvajantāt prātipadikāt striyāṃ ṅīṣ pratyayo na 23 4, 1, 57 | nañ vidyamāna evaṃ pūrvāt prātipadikāt striyāṃ ṅīṣ pratyayo na 24 4, 1, 58 | 4,1.58:~ nakha-mukhāntāt prātipadikāt sañjñāyām viṣaye striyāṃ 25 4, 1, 60 | apavādaḥ /~dik-pūrvapadāt prātipadikāt ṅīp pratyayo bhavati /~svare 26 4, 1, 61 | tadantanidher vijñānam /~bahantāt prātipadikāt striyāṃ ṅīṣ pratyayo bhavati /~ 27 4, 1, 64 | uttarapadāt jātivācinaḥ prātipadikāt striyāṃ ṅīṣ pratyayo bhavati /~ 28 4, 1, 65 | START JKv_4,1.65:~ ikārāntāt prātipadikāt manuṣyajāti-vācinaḥ striyāṃ 29 4, 1, 66 | ukārāntāt manusyajāti-vācinaḥ prātipadikāt striyām ūṅ pratyayo bhavati /~ 30 4, 1, 67 | 4,1.67:~ bāhu-śabdāntāt prātipadikāt sañjñāyāṃ viṣaye striyāṃ 31 4, 1, 69 | 4,1.69:~ ūru-uttarapadāt prātipadikāt aupamye gamyamāne striyām 32 4, 1, 74 | START JKv_4,1.74:~ yaṅantāt prātipadikāt striyāṃ cāp pratyayo bhavati /~ 33 4, 1, 77 | JKv_4,1.77:~ yuvan-śabdāt prātipadikāt striyāṃ tiḥ pratyayo bhavati /~ 34 4, 1, 85 | etebhyaḥ, patyuttarapadāt ca prātipadikāt prāgdīvyatīyeṣv artheṣu 35 4, 1, 95 | apatyam ity eva /~akārāntāt prātipadikāt iñ pratyayo bhavati /~aṇo ' 36 4, 1, 139| dr̥śyate /~kula-śabda-antāt prātipadikāt kevalāc ca apatye khaḥ pratyayo 37 4, 1, 149| vr̥ddha-adhikārāt /~phiñantāt prātipadikāt sauvīragotrād apatye chaḥ 38 4, 1, 152| START JKv_4,1.152:~ senāntāt prātipadikāt lakṣaṇa-śabdāt kāri-vacanebhyaś 39 4, 1, 171| kṣatriyāt ity eva /~vr̥ddhāt prātipadikāt ikārāntāt ca, kosala-ajāda- 40 4, 2, 71 | anuvartante /~u-varṇāntāt prātipadikāt yathavihitaṃ samarthavibhakti- 41 4, 2, 72 | bahvajaṅgao matup, tadantāt prātipadikāt añ pratyayo bhavati cāturarthikaḥ /~ 42 4, 2, 73 | START JKv_4,2.73:~ bahvacaḥ prātipadikāt añ pratyayo bhavati cāturarthikaḥ 43 4, 2, 79 | 79:~ ka-kāra-upadhāt ca prātipadikāt an pratyayo bhavati cāturarthikaḥ /~ 44 4, 2, 107| viśeṣaṇam /~dik-pūrvapadāt prātipadikāt asañjñā-viṣayāt ñaḥ patyayo 45 4, 2, 113| START JKv_4,2.113:~ dvy-acaḥ prātipadikāt prācya-bharata-gotrād iñantād 46 4, 2, 114| sāmānyena vidhānam /~vr̥ddhāt prātipadikāt chaḥ pratyayo bhavati śaiṣikaḥ /~ 47 4, 2, 119| u-varṇāntāt deśavācinaḥ prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ /~ 48 4, 2, 120| vr̥ddhāt prāgdeśab-vācinaḥ /~prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ /~ 49 4, 2, 121| deśa-abhidhāyino vr̥ddhāt prātipadikāt vuñ pratyayo bhavati śaiṣikaḥ /~ 50 4, 2, 124| vācinaḥ tadavadhi-vācinaś ca prātipadikāt vuñ pratyayo bhavati śaisikaḥ /~ 51 4, 2, 137| uttarapadāt deśa-vācinaḥ prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /~ 52 4, 2, 139| prāgdeśa-vācinaḥ kaṭādeḥ prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /~ 53 4, 2, 141| evam antāt khakāropadhāc ca prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /~ 54 4, 3, 6 | dik-pūrvapadād ardhāntāt prātipadikāt ṭhañ pratyayo bhavati, cakārād 55 4, 3, 11 | 11:~ kāla-viśeṣa-vācinaḥ prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ /~ 56 4, 3, 35 | JKv_4,3.35:~ sthānāntāt prātipadikāt gośāla-śabdāt kharaśāla- 57 4, 3, 39 | saptamī-samarthāt ṅy-āp-prātipadikāt prāyabhavaḥ ity etasmin 58 4, 3, 41 | saptamī-samarthād ṅy-āp-prātipadikāt sambhūte ity etasminn arthe 59 4, 3, 44 | saptamī-samarthāt kālavācinaḥ prātipadikāt upte 'rthe yathāvihitaṃ 60 4, 3, 47 | saptamī-samārthāt kālavācinaḥ prātipadikāt deyam ity asminn arthe yathāvihitaṃ 61 4, 3, 51 | kālavācinaḥ saptamī-samarthāt prātipadikāt vyāharati mr̥gaḥ ity etasmin 62 4, 3, 52 | prathamā-samarthāt kālavācinaḥ prātipadikāt asya iti ṣaṣṭhy-arthe yathāvihitaṃ 63 4, 3, 53 | saptamī-samarthāt ṅy-āp-prātipadikāt bhavaḥ ity etasminn arthe 64 4, 3, 83 | pañcamī-samarthāt ṅyāp-prātipadikāt prabhavati ity etasmin viṣaye 65 4, 3, 96 | vyatiriktād acittavācinaḥ prātipadikāṭ ṭhak pratyayo bhavati so ' 66 4, 3, 123| patraṃ vāhanam, tadvācinaḥ prātipadikāt adhvaryu-pariṣac-chabdābhyāṃ 67 4, 3, 139| JKv_4,3.139:~ u-varṇāntāt prātipadikāt añ pratayo bhavati vikāra- 68 4, 3, 140| JKv_4,3.140:~ anudāttādeḥ prātipadikāt añ pratyayo bhavati vikāra- 69 4, 3, 150| START JKv_4,3.150:~ dvyacaḥ prātipadikāt chandasi viṣaye mayaṭ pratyayo 70 4, 3, 155| vikārāvayavapratyayas tadantāt prātipadikāt añ pratyayo bhavati vikāravayavayoḥ 71 4, 4, 7 | nau-śabdād dvyacaś ca prātipadikāṭ ṭhan pratyayo hbavati tarati 72 4, 4, 49 | JKv_4,4.49:~ r̥kārāntāt prātipadikāt añ pratyayo bhavati tasya 73 4, 4, 64 | tasmād bahvacpūrvapadāt prātipadikāt ṭhac pratyayo bhavati tad 74 4, 4, 70 | 4,4.70:~ agāra-śabdāntāt prātipadikāt ṭhan pratyayo bhavati tatra 75 4, 4, 125| samarthavibhaktiḥ /~matub-antāt prātipadikāt prathamāsamarthād āsām iti 76 4, 4, 131| tasmād veśoyaśāader bhagāntāt prātipadikāt matvarthe yal pratyayo bhavati /~ 77 4, 4, 132| veśoyaśāader bhagāntāt prātipadikāt matvarthe khaḥ pratyayo 78 5, 1, 2 | krītāt ity eva /~u-varṇāntāt prātipadikāt gava-ādibhyaś ca yat pratyayo 79 5, 1, 6 | śarīra-avayava-vācinaḥ prātipadikāt yat pratyayo bhavati tasmai 80 5, 1, 9 | etābhyāṃ bhogottarapadāc ca prātipadikāt khaḥ pratyayo bhavati tasmai 81 5, 1, 12 | vikr̥tiḥ /~vikr̥ti-vācinaḥ prātipādikāt prakr̥tāv abhidheyāyāṃ yathāvihitaṃ 82 5, 1, 15 | carmaṇo yā vikr̥tiḥ tadvācinaḥ prātipadikāt añ pratyayo bhavati tadarthaṃ 83 5, 1, 39 | 39:~ gośabdād dvyacaś ca prātipadikāt saṅkhyā-parimāṇa-aśvādivivarjitāt 84 5, 1, 50 | yo bhāra-śabdaḥ tadantāt prātipadikāt iti /~vaṃśabhāraṃ harati 85 5, 1, 58 | vartate /~saṅkhyā-vācinaḥ prātipadikāt parimāṇopādhikāt prathamāsamarthād 86 5, 1, 79 | tr̥tīyāsamarthāt kāla-vācinaḥ prātipadikāt virvr̥ttam ity asminn arthe 87 5, 1, 80 | dvitīyāsamarthāt kālavācinaḥ prātipadikāt adhīṣṭo bhr̥to bhūto bhāvī 88 5, 1, 91 | JKv_5,1.91:~ vatsarāntāt prātipadikāt nivr̥ttādiṣv artheṣu chandasi 89 5, 1, 93 | tr̥tīyāsamarthāt kālavācinaḥ prātipadikāt parijayya, labhya, kāya, 90 5, 1, 128| JKv_5,1.128:~ patyantāt prātipadikāt purohitādibhyaś ca yak pratyayo 91 5, 1, 134| gotravācinaḥ caranavācinaḥ ca prātipadikāt vuñ pratyayo bhavati, pratyekaṃ 92 5, 2, 7 | prakr̥tiviśeṣaṇam /~sarva-ādeḥ prātipadikāt pathin aṅga karman patra 93 5, 2, 45 | iti saptamyarthe daśāntāt prātipadikāt ḍaḥ pratyayo bhavati yat 94 5, 2, 46 | anuvartate, ḍaḥ iti ca /~śadantāt prātipadikāt viṃśateś ca ḍaḥ pratyayo 95 5, 2, 47 | prathamāsamarthāt saṅkhyāvācinaḥ prātipadikāt asya iti ṣaṣṭhyarthe mayaṭ 96 5, 2, 48 | ṣaṣṭhīsamarthāt saṅkhyāvācinaḥ prātipadikāt pūraṇe ity asminn arthe 97 5, 2, 49 | nakārāntāt saṅkhyāvācinaḥ prātipadikāt asaṃkhyādeḥ parasya ḍaṭo 98 5, 2, 77 | etat /~pūraṇapratyayāntāt prātipadikāt grahaṇopādhikāt svārthe 99 5, 2, 87 | tad antavidhiḥ /~sapūrvāt pratipadikāt pūrvaśabdāntāt anena ity 100 5, 2, 115| JKv_5,2.115:~ akārāntāt prātipadikāt iniṭhanau pratyayau bhavataḥ /~ 101 5, 2, 119| śatāntāt sahasrāntāt ca prātipadikāt ṭhañ pratyayo bhavati matvarthe 102 5, 2, 121| START JKv_5,2.121:~ asantāt prātipadikāt, māyā medhā sraj ity etebhyaś 103 5, 2, 130| anuvartate /~pūraṇapratyayāntāt prātipadikāt iniḥ pratyayo bhavati matvarthe 104 5, 2, 132| abhisambadhyate /~dharmādyantāt prātipadikāt iniḥ pratyayo niyamyate /~ 105 5, 3, 47 | ucyate /~yāpye vartamānāt prātipadikāt svārthe pāśap pratyayo bhavati /~ 106 5, 3, 53 | bhūtapūrvatvaviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe caraṭ pratyayo bhavati /~ 107 5, 3, 54 | JKv_5,3.54:~ ṣaṣṭhyantāt prātipadikāt rūpyaḥ pratyayo bhavati /~ 108 5, 3, 55 | atiśāyanaviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe tamabiṣṭhanau pratyayau 109 5, 3, 56 | pratyayo bhavati /~ṅy-āp-prātipadikāt (*4,1.1) ity adhikārāt tiṅo 110 5, 3, 57 | dvyarthe vibhajye ca+upapade prātipadikāt tiṅantāc ca atiśāyane tarabīyasunau 111 5, 3, 66 | praśaṃsāviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe rūpap pratyayo bhavati /~ 112 5, 3, 67 | īṣadasamāptiviśeṣṭe 'rthe vartamānāt prātipadikāt kalpap deśya deśīyar ity 113 5, 3, 69 | prakāraviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe jātīyar pratyayo 114 5, 3, 71 | sarvake /~viśvake /~ubhayake /~prātipadikāt, supaḥ iti dvayam api iha 115 5, 3, 73 | ajñātatvopādhike 'rthe vartamānāt prātipadikāt tiṅantāc ca svārthe yathāvihitaṃ 116 5, 3, 74 | kutsitasvopādhike 'rthe vartamānāt prātipadikāt svārthe yathāvihitaṃ pratyayo 117 5, 3, 78 | iti vartate /~bahvacaḥ prātipadikāt manuṣyanāmadheyād vā ṭhac 118 5, 3, 85 | alpatvaviśiṣṭe arthe vartamānāt prātipadikāt yathāvihitaṃ patyayo bhavati /~ 119 5, 3, 86 | hrasvatvaviśiṣṭe 'rthe vartamānāt prātipadikāt yathāvihitaṃ pratyayo bhavati /~ 120 5, 3, 95 | avakṣepaṇam /~tasmin vartamānāt pratipadikāt kanpratyayo bhavati /~vyākaraṇakena 121 5, 3, 112| saṅghāḥ pūgāḥ /~pūgavācinaḥ prātipadikāt agrāmaṇīpūrvāt svārthe ñyaḥ 122 5, 3, 114| āyudhajīvisaṅghaḥ, tadvācinaḥ prātipadikāt brāhmaṇarājanyavarjitāt 123 5, 4, 8 | JKv_5,4.8:~ añcatyantāt prātipadikāt adikṣtriyāṃ vartamānāt svārthe 124 5, 4, 9 | START JKv_5,4.9:~ jātyantāt prātipadikāt bandhuni vartamānāt svārthe 125 5, 4, 10 | JKv_5,4.10:~ sthānāntāt prātipadikāt vibhāṣā chaḥ pratyayo bhavati 126 5, 4, 11 | kimettiṅavyayaghaḥ, tadantāt prātipadikāt adravyaprakarṣe āmupratyayo 127 5, 4, 24 | 5,4.24:~ devatāśabdāntāt prātipadikāt caturthīsamarthāt tādarthe 128 5, 4, 50 | sampadyakartari vartamānāt prātipadikāt abhūtatadbhāve gamyamāne 129 5, 4, 54 | nirdiśyate /~svāmiviśeṣavācinaḥ prātipadikāt īśitavye 'bhidheye sātiḥ 130 5, 4, 59 | guṇāntā ity ucyate /~tādr̥śāt prātipadikāt kr̥ṣāvabhidheyāyāṃ ḍāc pratyayo 131 5, 4, 64 | kr̥ñaḥ ity eva /~duḥkhaśabdāt prātipadikāt prātilomye gamyamāne ḍāc 132 5, 4, 91 | ahan sakhi ity evam antāt prātipadikāt ṭac pratyayo bhavati /~mahārājaḥ /~ 133 6, 1, 69 | apr̥ktagrahaṇaṃ kr̥tam /~eṅantāt prātipadikāt hrasvantāc ca paro hal lupyate 134 6, 1, 85 | yathā śakyate kartuṃ ṅyāp prātipadikāt (*4,1.1) iti svādividhiḥ /~