Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvedyuh 1
purvedyur 1
purven 1
purvena 133
purvesam 1
purvesu 2
purvesukamasami 3
Frequency    [«  »]
137 karoti
135 pratyaya
134 pratipadikat
133 purvena
132 anena
131 pratyaye
130 bhavah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

purvena

    Ps, chap., par.
1 Ref | ṇakāreṇa /~aṇ-grahaṇāni tu pūrveṇa, aṇ-udit-savarṇasya ca-apratyayaḥ (* 2 1, 1, 32 | START JKv_1,1.32:~ pūrveṇa nitye pratiṣedhe prāpte 3 1, 1, 34 | adhara ity-eṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāma-sañjñāyāṃ 4 1, 1, 36 | START JKv_1,1.36:~ atra api pūrveṇa nityā sarvanāma-sañjñā prāptā 5 1, 1, 43 | sarvanāma-sthāna-sañjñā pūrveṇa bhavaty eva /~rājā, rājānau, 6 1, 1, 45 | car-vidhiṣu (*1,1.58) /~pūrveṇa atiprasaktaḥ sthānivad-bhāva 7 1, 1, 45 | lumatā 'ṅgasya (*1,1.63) /~pūrveṇa atiprasaktaṃ pratyaya-lakṣaṇam 8 1, 2, 37 | vr̥ṣaṇaśvasya mene iti samānaṃ pūrveṇa /~gaurāvaskandin iti tatha- 9 1, 2, 38 | brahmāṇaḥ iti paṭhyate, tatra pūrveṇa svaritasya+udātte prāapte ' 10 1, 2, 49 | anuvartate upasarjanasya+iti ca /~pūrveṇa hrasvatve prāpte lug vidhīyate /~ 11 1, 2, 50 | START JKv_1,2.50:~ pūrveṇa luki prāpte ikāro vidhīyate /~ 12 1, 3, 4 | START JKv_1,3.4:~ pūrveṇa prāptāyamitsañjñāyāṃ vibhāktau 13 1, 3, 10 | 11) iti svarita-grhaṇaṃ pūrveṇa api sambadhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 1, 3, 15 | START JKv_1,3.15:~ pūrveṇa ātmanepadaṃ prāptaṃ pratiṣidyate /~ 15 1, 3, 58 | START JKv_1,3.58:~ pūrveṇa yogena prāptam ātmanepadam 16 1, 3, 78 | START JKv_1,3.78:~ pūrveṇa prakaraṇena ātmanepada-niyamaḥ 17 1, 3, 85 | ramaḥ upāt iti ca vartate /~pūrveṇa nitye parasmaipade prāpte 18 1, 3, 89 | START JKv_1,3.89:~ pūrveṇa yogadvayena kartrabhipraya- 19 1, 4, 5 | START JKv_1,4.5:~ pūrveṇa nitye pratiṣedhe prāpte 20 1, 4, 9 | 9:~ patiḥ iti vartate /~pūrveṇa niyamena asamāse na prāpnoti 21 1, 4, 11 | hrasvam iti vartate /~pūrveṇa laghusañjñāyāṃ prāptāyāṃ 22 1, 4, 18 | asarvanāmasthāne iti vartate /~pūrveṇa padasañjñāyāṃ prāptāyāṃ 23 1, 4, 38 | START JKv_1,4.38:~ pūrveṇa sampradānasaññāyām prāptāyām 24 1, 4, 43 | START JKv_1,4.43:~ pūrveṇa karaṇa-sañjñāyāṃ karana- 25 1, 4, 44 | sādhakatamam iti vartate /~pūrvena karaṇa-sañjñāyāṃ prāptāyā 26 1, 4, 46 | START JKv_1,4.46:~ pūrveṇa adhikaraṇa-sañjñāyāṃ prāptāyāṃ 27 1, 4, 100| śānac-kānacor-grahanam /~pūrveṇa parasmaipadas-añjñāyāṃ prāptāyāṃ 28 2, 1, 7 | yathārthe yadavyayam iti pūrveṇa+eva siddhe samāse vacanam 29 2, 1, 48 | ktāntena saha samāsāḥ, teṣāṃ pūrvena+eva siddhe punaḥ pāṭho yuktārohyādi- 30 2, 1, 54 | kutsanābhidhāyinau, tayoḥ pūrveṇa samāse paranipātaḥ prāptaḥ, 31 2, 2, 9 | START JKv_2,2.9:~ pūrveṇa samāsaḥ siddha eva, tasya 32 2, 2, 10 | START JKv_2,2.10:~ pūrveṇa samāse prāpte pratiṣedha 33 2, 3, 27 | vibhaktir bhavati, ṣaṣṭhī ca /~pūrveṇa ṣaṣṭhyām eva prāptāyām idam 34 2, 3, 31 | dvitīyā vibhaktir bhavati /~pūrveṇa ṣaṣṭhyāṃ prāptāyām idaṃ 35 2, 3, 38 | START JKv_2,3.38:~ pūrveṇa saptamyāṃ prāptāyāṃ ṣaṣṭhī 36 2, 4, 44 | START JKv_2,4.44:~ pūrveṇa nitye prāpte vikalpa ucyate /~ 37 2, 4, 55 | START JKv_2,4.55:~ pūrveṇa nitye prāpte vikalpa ucyate /~ 38 2, 4, 57 | START JKv_2,4.57:~ pūrveṇa nitye prāpte vikalpa ucyate /~ 39 2, 4, 69 | kr̥ṣṇājinakr̥ṣṇasundarāḥ iti /~teṣāṃ pūrveṇa+eva nityam eva lug bhavati /~ 40 2, 4, 78 | vibhāṣā lug bhavati /~dheṭaḥ pūrveṇa prāpte vibhāṣa-arthaṃ vacanam, 41 2, 4, 83 | START JKv_2,4.83:~ pūrveṇa luk prāptaḥ pratiṣidhyate /~ 42 2, 4, 84 | START JKv_2,4.84:~ pūrveṇa nityam ambhāve prāpte vacanam 43 3, 1, 47 | START JKv_3,1.47:~ pūrveṇa kṣaḥ prāptaḥ pratiṣidhyate /~ 44 3, 1, 51 | etebhyo dhātubhyaḥ ṇyantebhyaḥ pūrveṇa cleścaṅi prāpte chandasi 45 3, 1, 54 | START JKv_3,1.54:~ pūrveṇa prāpte vibhaṣā ārabhyate /~ 46 3, 1, 88 | arjayati ity arthaḥ /~pūrveṇa aprāptaḥ karmavadbhāvo vidhīyate /~ 47 3, 1, 100| pragādyam /~pramādyam /~yameḥ pūrveṇa+eva siddhe anupasarga-niyama- 48 3, 2, 69 | kravyamatti kravyāt /~pūrveṇa+eva siddhe vacanam asarūpabādhana- 49 3, 2, 88 | START JKv_3,2.88:~ pūrveṇa niyamād aprāptaḥ kvip pratyayaḥ 50 3, 2, 113| lr̥ṭ pratyayo na bhavati /~pūrveṇa prāptaḥ pratiṣidyate /~abhijānāsi 51 3, 2, 152| yuc pratyayo na bhavati /~pūrveṇa prāptaḥ pratiṣidhyate /~ 52 3, 3, 116| lyuṭ pratyayo bhavati /~pūrveṇa+eva siddhe pratyaye nityasamāsa- 53 3, 3, 137| ca vibhāge pratiṣedhaḥ /~pūrveṇa+eva siddhe vacanam idam 54 3, 3, 138| pūrvam anuvartate /~avarasmin pūrveṇa pratiṣedha uktaḥ, samprati 55 3, 3, 140| iti sarvam anuvartate /~pūrvena bhaviṣyati vihitaḥ samprati 56 3, 3, 155| dhātor vibhāṣā liṅ bhavati /~pūrveṇa nitya-prāptau vikalpa-arthaṃ 57 3, 4, 110| takāro mukha-sukha-arthaḥ /~pūrveṇa+eva sidhddhe niyama-arthaṃ 58 4, 1, 18 | 4,1.18:~ yañaḥ ity eva /~pūrveṇa vikalpe prāpte nityārthaṃ 59 4, 1, 22 | START JKv_4,1.22:~ pūrveṇa ṅīp prāptaḥ pratiṣidhyate /~ 60 4, 1, 23 | śabdasya aparimāṇavācitvāt pūrveṇa+eva pratiṣedhe siddhe kṣetre 61 4, 1, 26 | START JKv_4,1.26:~ pūrveṇa ṅīṣi prāpte ṅīb vadhīyate /~ 62 4, 1, 35 | bhavati, ṅīp tu labhyate eva /~pūrveṇa vikalpe prāpte vacanam /~ 63 4, 1, 49 | vidhīyate /~ratyayas tu pūrveṇa+eva siddhaḥ /~anyeṣāṃ tūbhayaṃ 64 4, 1, 53 | ṅīṣ pratyayo bhavati /~pūrveṇa nitye prāpte vikalpa ucyate /~ 65 4, 1, 64 | strī-viṣayatvād eteṣāṃ pūrveṇa aprāptaḥ pratyayo bidhīyate /~ 66 4, 1, 81 | ubhayatravibhāṣeyam /~gotre pūrveṇa ṣyaṅādeśaḥ prāpto vikalpyate, 67 4, 1, 127| arthaṃ vacanaṃ, pratyayaś ca pūrveṇa+eva siddhaḥ /~kaulaṭineyaḥ, 68 4, 1, 130| arthaṃ, vacanasāmrthyād eva pūrveṇa samāveśo bhavati /~ārag- 69 4, 1, 136| yaścatuṣpādavacanaḥ, tataḥ pūrveṇa+eva siddhaḥ /~actuṣpād-arthaṃ 70 4, 1, 159| putrāntam agotram iti pūrveṇa+eva pratyayḥ siddhaḥ, tasminn 71 4, 2, 4 | START JKv_4,2.4:~ pūrveṇa vihitasya pratyayasya lub 72 4, 2, 5 | 5:~ aviśeṣe lup vihitaḥ pūrveṇa, viśeṣa-artho 'yam ārambhaḥ /~ 73 4, 2, 25 | prajāpater vācakaḥ, tataḥ pūrvena+eva aṇ pratyayaḥ siddhaḥ, 74 4, 2, 45 | kṣatriya-dvandvaḥ /~tataḥ pūrveṇa+eva añi siddhe vacanaṃ gotravuñ 75 4, 2, 113| aṇ pratyayo na bhavati /~pūrveṇa prāptaḥ pratiṣidhyate /~ 76 4, 2, 120| śākajambukaḥ /~nāpitavāstukaḥ /~pūrveṇa+eva ṭhañi siddhe niyamārthaṃ 77 4, 2, 125| apigrahaṇaṃ kim yāvatā vr̥ddhāta pūrveṇa+eva siddham ? takrakauṇḍinyanyāyena 78 4, 2, 132| anyatra janapadaṃ muktvā pūrveṇa+eva kopadhād aṇi siddham /~ 79 4, 2, 135| kacchādisu paṭhyate, tataḥ pūrveṇa+eva manusya-tatsthayoḥ vuñi 80 4, 2, 144| bhavati amanuṣye vācye /~pūrveṇa nitye prāpte vikalpa ucyate /~ 81 4, 3, 31 | 25) ity etasmin viṣaye /~pūrveṇa vunnaṇoḥ prāptayoḥ ayaṃ 82 4, 3, 33 | 25) it yetasmin viṣaye /~pūrveṇa kani prāpte vacanam /~saindhavaḥ /~ 83 4, 3, 131| gotra-pratyayāntā ete, tataḥ pūrveṇa vuñi prāpte cha-vidhāna- 84 5, 1, 29 | pratyayasya vibhāṣā lug bhavati /~pūrveṇa luki nitya prāpte vikalpyate /~ 85 5, 1, 86 | khaḥ pratyayo bhavati /~pūrveṇa nityaḥprāpto vikalpyate /~ 86 5, 1, 89 | pratyayasya nityaṃ lug bhavati /~pūrveṇa vikalpe prāpte vacanam /~ 87 5, 2, 43 | START JKv_5,2.43:~ pūrveṇa vihitasya tayasya dvitribhyāṃ 88 5, 2, 44 | yati laukikī saṅkhyā tataḥ pūrveṇa+eva vihitasya tayapa ādeśavidhānārthaṃ 89 5, 2, 53 | vatvantasya saṃkhyātvāt pūrveṇa ḍaḍ vihitaḥ, tasminn ayam 90 5, 2, 55 | anuvartate ḍhralope ity ataḥ /~pūrveṇa ca ṇakāreṇa aṇgrahaṇaṃ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 91 5, 2, 129| vātātisārayor upatāpatvāt pūrveṇa+eva siddhe pratyaye kugartham 92 5, 3, 35 | dikśabdamātrāt pratyayaṃ manyante /~pūrveṇa grāmam /~apareṇa grāmam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 93 5, 3, 41 | START JKv_5,3.41:~ pūrveṇa nitye prāpte vikalpa ucyate /~ 94 5, 3, 59 | ajadī pratyayau bhavataḥ /~pūrveṇa guṇavacanād eva niyame kr̥te 95 5, 3, 77 | anukampāmātropādānenārādhayati /~pūrveṇa pratyāsannānukampāsambandhāt 96 5, 3, 79 | ādi sarvam anuvartate /~pūrveṇa ṭhaci vikalpena prāpte vacanam /~ 97 5, 4, 47 | idam udāharaṇam /~kṣepe hi pūrveṇa+eva siddham /~akartari ity 98 5, 4, 51 | sarvaviśeṣaṇasambandhāt pūrveṇa+eva pratyayaḥ siddhaḥ, lopamātrārtha 99 5, 4, 72 | samāsānto vibhāṣā na bhavati /~purveṇa nityaḥ pratisedhaḥ prāpto 100 5, 4, 89 | ahaḥśabdasya ahnādeśo na bhavati /~pūrveṇa prāptaḥ pratiṣidyate /~dve 101 5, 4, 109| pratyayo bhavati samāsāntaḥ /~pūrveṇa nitye prāpte vikalpyate /~ 102 5, 4, 133| bhavati sañjñāyāṃ viṣaye /~pūrveṇa nityaḥ praptaḥ vikalpyate /~ 103 5, 4, 155| kap pratyayo na bhavati /~pūrveṇa prāptaḥ pratiṣidhyate /~ 104 6, 1, 76 | pūrvasya tasya+eva dīrghasya pūrveṇa nityaṃ prāpto tugāgamo 105 6, 1, 99 | samudāyānukaraṇaṃ tadā bhavaty eva pūrveṇa pararūpam, paṭatpaṭeti karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 106 6, 1, 210| devānām /~arpitaṃ pitr̥̄ṇām /~pūrveṇa atra vikalpaḥ prāptaḥ /~ 107 6, 2, 19 | prakr̥tisvarāṇi na bhavanti /~pūrveṇa prāptaḥ svaraḥ pratiṣidhyate /~ 108 6, 2, 30 | prakr̥tisvaraṃ bhavati /~pūrveṇa nityaṃ prāpte vikalpaḥ /~ 109 6, 2, 120| jñāpakam /~tatra hi sati pūrveṇa+eva siddhaṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 110 6, 3, 10 | kāraviśeṣasyāḥ sañjñā etāḥ, tatra pūrveṇa+eva siddhe niyamārtham idam /~ 111 6, 3, 13 | svaṅgād dhi bahuvrihau pūrveṇa nityam aluk prāpnoti, tatpuruṣe 112 6, 3, 36 | manyate darśanīyamāninī iti pūrveṇa+eva siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 113 6, 4, 52 | seḍgrahaṇasāmarthyād iha pūrveṇa api na bhavati /~sanīvantardha (* 114 7, 2, 21 | parivr̥ḍhaḥ kuṭumbī /~pūrveṇa tulyam etat /~vr̥ṃher nipātanam /~ 115 7, 3, 4 | ity etasyāṃ vyutpattau tu pūrveṇa+eva siddham /~atha api evaṃ 116 7, 3, 22 | 148) iti lopaḥ, aparasya pūrveṇa saha ekādeśaḥ ity aprāptir 117 8, 1, 24 | vānnāvādayoḥ na bhavanti /~purveṇa prakāreṇa prāptāḥ pratiṣidhyante /~ 118 8, 1, 29 | START JKv_8,1.29:~ pūrveṇa atiprasakte pratiṣedha ārabhyate /~ 119 8, 1, 73 | yajñadattaviśeṣanam paṇḍitaśabdaḥ, na pūrveṇa samānādhikaranaḥ /~sāmānyavacanam 120 8, 1, 74 | START JKv_8,1.74:~ pūrveṇa vidyamānavattve pratiṣeddhe 121 8, 2, 1 | ity eṣā ca paribhāṣā yena pūrveṇa lakṣaṇena saha spardhate, 122 8, 2, 12 | sañjñāyāṃ nipātyante /~vattvaṃ pūrveṇa+eva siddham, ādeśāthāni 123 8, 2, 67 | kimarthaṃ tarhi nipātanaṃ yāvatā pūrveṇa+eva ruḥ siddhaḥ, dīrghatvam 124 8, 3, 8 | START JKv_8,3.8:~ purveṇa nitye prāpte vikalpaḥ kriyate /~ 125 8, 3, 43 | catuskapālam /~catuskaṇṭakam /~pūrveṇa nityaṃ ṣatvaṃ bhavati /~ 126 8, 3, 43 | vibhāṣayā bhūnnanu siddhaṃ tatra pūrveṇa //~siddhe hy ayaṃ vidhatte 127 8, 3, 43 | kr̥tvo 'rthe 'pi vartamanasya pūrveṇa+eva nityaṃ ṣatvaṃ syāt /~ 128 8, 3, 70 | paryaṣvajata, paryasvajata /~pūrveṇa+eva siddhe stusvañjigrahaṇam 129 8, 3, 75 | prācyabharateṣu prayogaviṣayeṣu /~pūrvena mūrdhanye prāpte tad abhavo 130 8, 4, 3 | nimittanimittinor bhāvād asti pūrveṇa prāptiḥ iti sa ca niyamaḥ 131 8, 4, 21 | advirvacane ity etasmin sati pūrveṇa+eva kr̥taṇatvasya dvirvacane 132 8, 4, 40 | saptamīnirdeśo na kr̥taḥ, pūrveṇa pareṇa ca ścunā sannipāte 133 8, 4, 67 | anudāttasya svarito na bhavati /~pūrveṇa prāptaḥ pratiṣidhyate, agārgyakāśyapagālavānāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL