Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anekasya 3
anekena 5
anekikaranam 1
anena 132
anenan 1
anenijam 1
anesaka 1
Frequency    [«  »]
135 pratyaya
134 pratipadikat
133 purvena
132 anena
131 pratyaye
130 bhavah
130 sati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anena

    Ps, chap., par.
1 Ref | evam etat pravarttate /~tad-anena gakāra-ādīnāṃ ṅakārā-adayo 2 1, 1, 45 | tr̥tīya-ikavacanena ṭā ity anena grahaṇaṃ bhūt //~yena 3 1, 2, 32 | anudāttaḥ iti /~tad-ubhayam anena-ākhyāyate /~tasya svaritasya 4 1, 2, 37 | svaritaḥ prasaktas tasya anena-udāttaḥ triyate /~tad evam 5 1, 2, 46 | kr̥dantasya taddhitāntasya ca anena prātipadika-sañjñā vidhīyate /~ 6 1, 2, 56 | vacanam artha-abhidhānam anena prakāreṇa bhavati iti pūrva- 7 1, 3, 42 | upaparābhyām (*1,3.39) ity anena ātmanepadam atra karmān 8 1, 3, 57 | ātmanepadam /~tato 'nyatra anena vidhīyate /~smarate punar 9 1, 3, 63 | na+eṣa doṣaḥ /~ubhayam anena kriyate, vidhiḥ niyamaś 10 1, 4, 10 | hrasvasañjñā kr̥tā tasya anena laghusañjñā vidhīyate /~ 11 1, 4, 21 | bahuvacanaṃ vihitaṃ, tasya anena bahutva-saṅkhyā vācyatvena 12 1, 4, 23 | kārakasaṃśabdaneṣu ca anena eva viśeṣaṇena vyavahāro 13 2, 1, 59 | pra-ādayaḥ (*2,2.18) ity anena nityasamāsaḥ /~śreṇīkr̥tāḥ /~ 14 2, 2, 36 | nibandhanatvāt /~kathe kr̥tam anena iti vigrahītavyam /~niṣthāyāḥ 15 2, 3, 6 | māsam adhīto 'nuvākaḥ, na ca anena gr̥hītaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 2, 4, 9 | paśuśakuni-dvandve virodhinām anena nityam ekavad bhāvo bhavati - 17 2, 4, 34 | enaṃ vyākaraṇamadhyāpaya /~anena chātreṇa rātriradhītā, atho 18 2, 4, 58 | ādibhyo ṇyaḥ (*4,1.172) ity anena vihitasya, idaṃ tu brāhmaṇagotram, 19 2, 4, 69 | lug bhavati /~advandve tv anena vikalpaḥ - upakāḥ, aupakāyanāḥ /~ 20 3, 1, 89 | apadiṣṭau na bhavataḥ /~duher anena yak pratiṣidhyate /~ciṇ 21 3, 1, 102| pratyayo nipātyate /~vahaty anena iti vahyaṃ śakaṭam /~karaṇe 22 3, 2, 4 | idam ? kartari pūrvayogaḥ /~anena bhāve 'pi yathā syāt /~ākhūnām 23 3, 2, 45 | bhavati /~āśito bhavati anena āśitambhava odanaḥ /~bhāve - 24 3, 2, 56 | anāḍhyaṃ āḍhyaṃ kurvanti anena āḍhyaṅkaraṇam /~subhagaṅkaraṇam /~ 25 3, 2, 56 | iti kim ? āḍhyīkurvanty anena /~nanu ca khyunā mukte lyuṭā 26 3, 2, 150| samāveśo bhavedeva, kim anena vidhānena ? jñāpana-arthaṃ 27 3, 2, 182| pratyayo bhavati /~dāti anena iti dātram /~netram /~śastram /~ 28 3, 2, 186| devatāyāṃ kartari /~pūyate anena iti pavitro 'yam r̥ṣiḥ /~ 29 3, 3, 58 | iti vighnaḥ /~āyudhyate anena iti āyudham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 3, 3, 82 | ghanādeśaś ca /~ayo hanyate anena iti ayoghanaḥ /~vighanaḥ /~ 31 3, 3, 84 | śabdaś cādeśaḥ /~parihanyate anena iti parighaḥ /~palighaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 3, 3, 119| iti gocaraḥ /~sañcarante anena iti sañcaraḥ /~vahanti tena 33 3, 3, 122| asmin iti adhyāyaḥ /~nīyata anena iti nyāyaḥ /~udyuvanti asmin 34 3, 3, 163| bhaviṣyanti ? viśeṣa-vihitena anena loṭā bādyante /~vāsarūpa- 35 3, 4, 24 | vāsarūpavidhir na asti ity etad anena jñāpyate, tena ābhīkṣṇye 36 3, 4, 68 | bhavaty asau bhavyaḥ, bhavyam anena iti /~geyo māṇavakaḥ 37 3, 4, 68 | āplavate 'sāvāplāvyaḥ, āplāvyam anena iti /~āpatati asāvāpātyaḥ, 38 3, 4, 68 | āpatati asāvāpātyaḥ, āpātyam anena iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 4, 1, 3 | prakaraṇe sambadhyate, ṇy-āpor anena+eva vidhānāt /~striyām ity 40 4, 1, 73 | tena jāti-lakṣaṇo ṅīṣ anena bādhyate, na puṃyoga-lakṣaṇaḥ, 41 4, 1, 87 | vakṣyati /~tasya prāg ity anena+eva sambandhaḥ /~prāgbhavanasaṃśabdanād 42 4, 1, 157| vr̥ddhād agotrāt paratvād anena+eva bhavitavyam /~nāpitāyaniḥ /~ 43 4, 1, 159| pratyayḥ siddhaḥ, tasminn anena kug-āgamo 'nyatarasyāṃ vidhīyate /~ 44 4, 1, 175| janapadaśabdāt kṣatriyāt ity anena vihitasya año lug ucyate /~ 45 4, 1, 178| ataś ca (*4,1.177) ity anena striyāṃ luk prāptaḥ pratiṣidhyate /~ 46 4, 1, 178| tasya bhinnaprakaraṇasthasya anena luk prāpnoti ? etad eva 47 4, 1, 178| api tadrājasya ataś ca ity anena lug bhavati iti /~kim etasya 48 4, 2, 58 | prakr̥tam eva ? krīḍāyām ity anena tatsambaddham, atastadanuvr̥ttau 49 4, 3, 101| kr̥te granthe (*4,3.116) ity anena gatārthatvāt /~anyena kr̥tā 50 4, 3, 143| kārpāsamācchādanam /~etayoḥ ity anena kiṃ yāvatā vikāra-avayavau 51 4, 3, 144| nityaṃ mayaṭamicchanti, tad anena kriyate, tvaṅmayam, sraṅmayam , 52 4, 4, 24 | saṃsr̥ṣte (*4,3.22) ity anena+utpannasya ṭhako lavaṇa- 53 4, 4, 46 | lalāṭaṃ dūre dr̥śyate /~tad anena lalāṭa-darśanena sevakasya 54 4, 4, 98 | tasmai hitam (*5,1.5) ity anena vidhinā bhavitavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 55 5, 2, 33 | vaktavyaḥ /~cullaḥ /~asya ity anena nārthaḥ /~cakṣuṣor eva abhidhāne 56 5, 2, 85 | śrāddham iti prakr̥tiḥ /~anena iti pratyayārthaḥ /~bhuktam 57 5, 2, 85 | śrāddhaśabdād bhuktopādhikād anena ity asminn arthe iniṭhanau 58 5, 2, 85 | utpādayati /~śrāddhaṃ bhuktam anena śrāddhī, śrāddhikaḥ /~iniṭhanoḥ 59 5, 2, 86 | START JKv_5,2.86:~ anena iti pratyayārthaḥ kartā ' 60 5, 2, 86 | pratyayo vidheyaḥ /~pūrvāt anena ity asminn arthe iniḥ pratyayo 61 5, 2, 86 | pratyayo bhavati /~pūrvaṃ gatam anena pītam bhuktaṃ pūrvī, 62 5, 2, 87 | pratipadikāt pūrvaśabdāntāt anena ity asminn arthe iniḥ pratyayo 63 5, 2, 87 | bhavati /~pūrvaṃ kr̥tam anena kr̥tapūrvī kaṭam /~bhuktapūrvī 64 5, 2, 87 | utpādyate /~yogadvayena ca anena pūrvādiniḥ (*5,2.86), sapūrvac 65 5, 2, 88 | START JKv_5,2.88:~ anena ity eva iṣṭādibhyaḥ prātipadikebhyaḥ 66 5, 2, 88 | iṣṭādibhyaḥ prātipadikebhyaḥ anena ity asminn arthe iniḥ pratyayo 67 5, 2, 109| samucāyārthaṃ tad ity uktam /~anena tu iniṭhanau prapyete /~ 68 5, 3, 24 | bhavati /~thālo 'pavādaḥ anena prakāreṇa ittham /~ukāro 69 5, 3, 95 | tatra kutsite (*5,3.74) ity anena kanpratyayo bhavati, devadattakaḥ, 70 5, 3, 106| START JKv_5,3.106:~ tad ity anena prakr̥ta ivārtho nirdeśyate /~ 71 6, 1, 33 | vartate, tad abhyastasya ity anena vyadhikaraṇam /~abhyastasya 72 6, 1, 146| suṭ nipātyate /~āspadam anena labdham /~pratiṣthāyām iti 73 6, 1, 186| iti siddham /~citsvaro 'py anena lasārvadhātukānudāttatvena 74 6, 1, 208| dvyaj anāt (*6,1.205) ity anena pūrvavipratiṣedhena nityam 75 6, 2, 44 | jñāpakārtham idam /~etad anena jñāpyate, pūrvo vidhiḥ prakr̥tivikr̥tyoḥ 76 6, 2, 65 | vipratiṣedhena ity etad aharaṇe ity anena jñāpyate, tena vāḍavahāryam 77 6, 2, 75 | bhavati iti niyuktaḥ ity anena sidhyati /~niyuktaḥ iti 78 6, 2, 129| gr̥hyate /~jānapadakuṇḍa ity anena ṅīṣ /~sañjñāyām iti kim ? 79 6, 2, 162| tattr̥tīyaḥ /~bahuvrīhau iti kim /~anena prathamaḥ idaṃprathamaḥ /~ 80 6, 2, 182| pūrvapadaprakr̥tisvaratvaṃ prāptam anena bādhyate /~abhitaḥ ity ubhayataḥ /~ 81 6, 2, 187| yadā samāsānto na asti tadā anena antodāttatvaṃ bhavati /~ [# 82 6, 3, 137| dr̥śyate ca prayoge, tad anena kartavyam /~keśākeśi /~kacākaci /~ 83 6, 4, 16 | dr̥śyate (*6,3.137) ity anena bhavati /~atha iha ajgrahaṇaṃ 84 6, 4, 19 | chagrahaṇaṃ na kartavyam /~anena+eva hi sarvatra śakāro vidhīyate /~ 85 6, 4, 27 | rāgaḥ /~karaṇe - rajyate anena iti rāgaḥ /~bhāvakaraṇayoḥ 86 7, 1, 34 | sthānivadbhāvaḥ, dvirvacanam ity anena krameṇa kāryāṇi kriyante /~ 87 7, 1, 37 | yena vidhis tadantasya ity anena tadantavidhinā, na tu kr̥dgrahaṇe 88 7, 1, 72 | jhalantasya napuṃsakasya paratvād anena+eva num bhavati /~śreyāṃsi /~ 89 7, 1, 80 | apare punar āhuḥ /~āt ity anena śīnadyāveva viśeṣyete /~ 90 7, 1, 85 | nunāsiko na bhavati /~bhāvyam anena savarṇānāṃ grahaṇaṃ na bhavati 91 7, 2, 61 | aniḍgrahaṇaṃ nityam ity anena viśeṣaṇārtham /~nityagrahaṇaṃ 92 7, 2, 80 | ato lopaḥ (*6,4.48) ity anena atra bhavitavyam, pacet 93 7, 2, 80 | dīrghatvena bhavitavyam, tad anena avaśyaṃ vidhyantaraṃ bādhitavyam, 94 7, 2, 112| āpi vibhaktau parataḥ /~anena /~anayoḥ /~akaḥ iti kim ? 95 7, 3, 44 | dhārakaḥ /~atha āpi ity anena kim ? viśiṣyate ? kakāraḥ /~ 96 7, 3, 46 | sthānasambandhapratipattyartham /~ātaḥ ity anena hy ataḥ iti sthānī viśiṣyate /~ 97 7, 3, 48 | kriyate tadā bhavitavyam anena vidhinā /~atra api abhāṣitapuṃskād 98 7, 3, 61 | pāṇau upatāpe ca /~bhujyate anena iti bhujaḥ pāṇiḥ /~halaś 99 7, 3, 77 | pradhānam ajgrahaṇam śiti ity anena viśeṣyate iti varṇayanti /~ 100 7, 4, 83 | evaṃ tarhi akitaḥ ity anena etaj jñāpyate, abhyāsavikāreṣv 101 7, 4, 83 | ity atra dīrgho 'kitaḥ ity anena sandhyakṣarahrasvo na bādhyate, 102 7, 4, 83 | dīrgho laghoḥ (*7,4.94) ity anena sanvaditvaṃ na bādhyate, 103 7, 4, 95 | sanvadbhāvāt itvaṃ prāptam anena bādhyate /~taparakaraṇasāmarthyāt 104 8, 1, 11 | paṭupatvī /~samāsāntodāttatvam anena+eva vidhīyate iti paratvadāmreḍitānudāttatvaṃ 105 8, 1, 19 | bhūvan, ayaṃ daṇḍo hara anena, odanaṃ paca tava bhaviṣyati, 106 8, 1, 32 | JKv_8,1.32:~ satyam ity anena yuktaṃ tiṅantaṃ na anudāttaṃ 107 8, 1, 33 | START JKv_8,1.33:~ aṅga ity anena yuktaṃ tiṅantaṃ aprātilomye 108 8, 1, 34 | START JKv_8,1.34:~ hi ity anena yuktaṃ tiṅantam aprātilomye 109 8, 1, 40 | START JKv_8,1.40:~ aho ity anena yuktaṃ tiṅantaṃ nānudāttaṃ 110 8, 1, 41 | START JKv_8,1.41:~ aho ity anena yuktaṃ tiṅantaṃ śeṣe vibhāṣā 111 8, 1, 42 | START JKv_8,1.42:~ purā ity anena yuktaṃ tiṅantaṃ parīpsāyām 112 8, 1, 43 | START JKv_8,1.43:~ nanu ity anena yuktaṃ tiṅantaṃ nānudāttaṃ 113 8, 1, 46 | JKv_8,1.46:~ ehi manye ity anena yuktaṃ lr̥ḍantaṃ nānudāttaṃ 114 8, 1, 46 | madhyama eva bhavati /~tatra anena niyamena nivr̥ttiḥ kriyate, 115 8, 1, 54 | gatyarthaloṭaṃ varjayitvā /~hanta ity anena yuktaṃ loḍantaṃ sopasargam 116 8, 1, 55 | pratiṣedha iṣyate /~tad ubhayam anena kriyate iti kecid āhuḥ /~ 117 8, 1, 55 | apareṣāṃ darśanam, anantike ity anena yan na dūraṃ na sannikr̥ṣṭaṃ 118 8, 1, 56 | svo rohāvaihi /~ehi ity anena gatyarthaloṭā yuktasya rohāva 119 8, 1, 60 | START JKv_8,1.60:~ ha ity anena yuktā prathamā tiṅvibhaktiḥ 120 8, 1, 61 | START JKv_8,1.61:~ aha ity anena yuktā prathamā tiṅvibhktir 121 8, 1, 67 | bhavati /~malopaś ca ity anena apy ayam eva viṣaya ākhyāyate, 122 8, 1, 71 | samāsavacanam prāk subutpatteḥ ity anena vacanena kr̥dantena+eva 123 8, 2, 4 | svaritayaṇaḥ parasya anudāttasya anena svaritatvaṃ na bhavati iti 124 8, 2, 72 | bādhyate /~anaḍuho 'pi ḍhatvam anena bādhyate /~numastu vidhānasāmarthyānna 125 8, 2, 86 | āyuṣmānedhi devadatta /~tad anena yad etad ucyate, sarva eva 126 8, 2, 96 | START JKv_8,2.96:~ aṅga ity anena yuktaṃ tiṅantam ākāṅkṣaṃ 127 8, 2, 102| upari svidāsīt ity atra tu anena anudāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 128 8, 2, 106| samapravibhāgapakṣe idutor anena trimātraḥ pluto vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 129 8, 3, 43 | tvidānīṃ dvistriścatur ity anena kiṃ kāryam /~ [#947]~ anyo 130 8, 4, 1 | ṇatvaṃ bhavati iti etad eva anena jñāpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 131 8, 4, 3 | teṣām aprāptam eva ṇatvam anena nidhīyate /~samāse hi pūrvapadottaravibhāgād 132 8, 4, 68 | kriyate /~dīrghaplutayoś ca anena vivr̥tena akāreṇa grahaṇaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL