Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhavateh 9 bhavater 9 bhavates 2 bhavati 5287 bhavatibhyam 1 bhavatih 1 bhavatiti 1 | Frequency [« »] ----- ----- 7260 iti 5287 bhavati 4293 ca 4013 ity 3996 3 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhavati |
Ps, chap., par.
4501 7, 3, 54 | sati bhavati /~iha tu na bhavati, hananam icchati hananīyati, 4502 7, 3, 55 | hantihakārasya kavargādeśo bhavati /~jighāṃsati /~jaṅghanyate /~ 4503 7, 3, 55 | eva+etat kutvam /~iha na bhavati, hananīyitum icchati jihananīyiṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4504 7, 3, 56 | abhyāsād uttarasya kavargādeśo bhavati acaṅi /~prajighīṣati /~prajeghīyate /~ 4505 7, 3, 56 | caṅyabhyāsanimitte ṇau hinotir aṅgaṃ bhavati, tatra abhyāsanimitte pratyaye 4506 7, 3, 56 | herṇya dhikasya api kutvaṃ bhavati iti /~tena prajighāyayiṣati 4507 7, 3, 56 | prajighāyayiṣati iti siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4508 7, 3, 57 | tasmād uttarasya kavargāadeśo bhavati /~jigīṣati /~jigāya /~sanliṭoḥ 4509 7, 3, 57 | lākṣaṇikatvāt tasya grahaṇaṃ na bhavati, jijyatuḥ, jijyuḥ ity eva 4510 7, 3, 57 | jijyatuḥ, jijyuḥ ity eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4511 7, 3, 58 | uttarasya vibhāṣā kavargādeśo bhavati /~cicīṣati cikīṣati /~cikāya, 4512 7, 3, 59 | dhātoḥ cajoḥ kavargādeśo na bhavati /~kūjo vartate /~kharjaḥ /~ 4513 7, 3, 60 | etayoś ca kavargādeśo na bhavati /~samājaḥ /~udājaḥ /~vraji - 4514 7, 3, 62 | apy evaṃ prakāre kutvaṃ na bhavati /~ekādaśopayājāḥ, upāṃśuyājamantarā 4515 7, 3, 62 | r̥tuyājaiścaranti ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4516 7, 3, 63 | vartamānasya kavargādeśo na bhavati /~vañcyaṃ vañcanti vaṇijaḥ /~ 4517 7, 3, 65 | āvaśyake 'rthe kavargo na bhavati /~avaśyapācyam /~avaśyavācyam /~ 4518 7, 3, 66 | ṇye parataḥ kavargādeśo na bhavati /~yaja - yājyam /~yāca - 4519 7, 3, 66 | r̥cer ata eva nipātanāt ṇyat bhavati /~pravacagrahaṇaṃ śabdasañjñārtham /~ 4520 7, 3, 66 | anyatra avivācyam eva bhavati /~ṇyati pratiṣedhe tyajer 4521 7, 3, 67 | ṇyati parataḥ kutvaṃ na bhavati /~vācyamāha /~avācyamāha /~ 4522 7, 3, 70 | ghusañjñakānāṃ leṭi parato vā lopo bhavati /~dadhadratnāni dāśuṣe /~ 4523 7, 3, 70 | dadad gandharvāya /~na ca bhavati /~yadagniragnaye dadāt /~ 4524 7, 3, 70 | lope 'pi dadāt iti siddhaṃ bhavati /~tatra vāvacanaṃ vispaṣṭārtham, 4525 7, 3, 71 | aṅgasya śyani parato lopo bhavati /~śo - niśyati /~cho - avachyati /~ 4526 7, 3, 72 | kṣasy ajādau pratyaye lopo bhavati /~adhukṣātām /~adhukṣāthām /~ 4527 7, 3, 73 | dantyādau parataḥ kṣasya vā lug bhavati /~adugdha, adhukṣata /~adhugdhāḥ, 4528 7, 3, 74 | śamādīnām aṣṭānāṃ dīrgho bhavati śyani parataḥ /~śam - śāmyati /~ 4529 7, 3, 75 | klami ācam ity eteṣāṃ dīrgho bhavati śiti parataḥ /~ṣthīvati /~ 4530 7, 3, 76 | parasmaipadapare śiti parato dīrgho bhavati /~krāmati, krāmataḥ, krāmanti /~ 4531 7, 3, 77 | śiti parataḥ chakārādeśo bhavati /~icchati /~gacchati /~yacchati /~ 4532 7, 3, 77 | tathā ca sati tadādividhirna bhavati /~yasmin vidhis tadādāvalgrahaṇe 4533 7, 3, 77 | iṣāṇa ity atra chatvaṃ na bhavati /~na hy ayam ajeva śit iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4534 7, 3, 78 | vr̥ttāvavidhirniṣṭhitasya iti na bhavati /~atha vā akārānto 'yam 4535 7, 3, 78 | sarati, anusarati ity eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4536 7, 3, 79 | jña jana ity etayoḥ jādeśo bhavati śiti parataḥ /~jānāti /~ 4537 7, 3, 80 | pū ity evam ādīnāṃ hrasvo bhavati śiti parataḥ /~pvādayaḥ 4538 7, 3, 80 | dīrghakaraṇasāmarthyān na bhavati /~janer api hi jādeśe sati 4539 7, 3, 81 | śiti pratyaye parato hrasvo bhavati nigamaviṣaye /~pramiṇanti 4540 7, 3, 82 | mider aṅgasya iko guṇo bhavati śiti pratyaye parataḥ /~ 4541 7, 3, 83 | parataḥ igantasya aṅgasya guṇo bhavati /~ajuhavuḥ /~abibhayuḥ /~ 4542 7, 3, 83 | sunuyuḥ ity atra kasmān na bhavati ? atra hi dve ṅittve, sārvadhātukāśrayam, 4543 7, 3, 84 | parataḥ igantasya aṅgasya guṇo bhavati /~tarati /~nayati /~bhavati /~ 4544 7, 3, 84 | bhavati /~tarati /~nayati /~bhavati /~ārdhadhātuke - kartā /~ 4545 7, 3, 85 | ity etasya aṅgasya guṇo bhavati aviciṇṇalṅitsu parataḥ /~ 4546 7, 3, 85 | vr̥ddhiḥ prāpnoti sā na bhavati /~yadi hi syāt anarthaka 4547 7, 3, 85 | kvasāv api vakārādau guṇo na bhavati /~jajāgr̥vān /~ajāgaruḥ, 4548 7, 3, 86 | sārvadhātukārdhadhātukayor guṇo bhavati /~pugantasya vlepayati /~ 4549 7, 3, 86 | tato bhinatti iti guṇo na bhavati /~apare puki antaḥ pugantaḥ, 4550 7, 3, 87 | piti sārvadhātuke guṇo na bhavati /~nenijāni /~vevijāni /~ 4551 7, 3, 88 | tiṅi sārvadhātuke guṇo na bhavati /~abhūt /~abhūḥ /~abhūvam /~ 4552 7, 3, 88 | siddhaḥ /~tiṅi iti kim ? bhavati /~sārvadhātuke ity eva, 4553 7, 3, 88 | guṇapratiṣedhaḥ kasmān na bhavati ? jñāpakāt, yad ayaṃ bobhūtu 4554 7, 3, 89 | ukārāntasya aṅgasya vr̥ddhir bhavati luki sati halādau piti sārvadhātuke /~ 4555 7, 3, 89 | ity atra hi ṅicca pinna bhavati iti pittvapratiṣedhād vr̥ddher 4556 7, 3, 90 | ūrṇoter vibhāṣā vr̥ddhir bhavati halādau piti sārvadhātuke /~ 4557 7, 3, 91 | hali piti sārvadhātuke guṇo bhavati /~prorṇot /~prorṇoḥ /~hali 4558 7, 3, 92 | ity etasyāṅgasya imāgamo bhavati hali piti sārvadhātuke /~ 4559 7, 3, 93 | sārvadhātukasya īḍāgamo bhavati /~bravīti /~bravīṣi /~bravīmi /~ 4560 7, 3, 94 | sārvadhātukasya īḍāgamo bhavati vā /~śākuniko lālapīti /~ 4561 7, 3, 94 | martyāṃ ā viveśa /~na ca bhavati /~varvarti, carkarti cakram /~ 4562 7, 3, 95 | sārvadhātukasya halāder vā īḍāgamo bhavati /~uttauti, uttavīti /~uparauti, 4563 7, 3, 95 | chandasi viṣaye vidhir ayaṃ bhavati /~sārvadhātuke iti anuvartamāne 4564 7, 3, 96 | sārvadhātukasya īḍāgamo bhavati /~asteḥ - āsīt /~āsīḥ /~ 4565 7, 3, 96 | sthānivadbhāvapratiṣedha tena+iha na bhavati, āttha, abhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4566 7, 3, 97 | sārvadhātukasya īḍagamo bhavati bahulaṃ chandasi viṣaye /~ 4567 7, 3, 97 | abhaiṣīrmā putraka iti ca bhavati, chāndasatvāt /~māṅyoge ' 4568 7, 3, 97 | chāndasatvāt /~māṅyoge 'pi aḍāgamo bhavati, akṣaḥ, atsāḥ iti, sica 4569 7, 3, 98 | halādeḥ apr̥ktasya īḍāgamo bhavati /~arodīt /~arodīḥ /~asvapīt /~ 4570 7, 3, 99 | sārvadhātukasya aḍāgamo bhavati gārgyagālavayor matena /~ 4571 7, 3, 100| sārvadhātukasya aḍāgamo bhavati sarveṣām ācāryāṇāṃ matena /~ 4572 7, 3, 101| akārāntasya aṅgasya dīrgho bhavati yañādau sārvadhātuke parataḥ /~ 4573 7, 3, 101| kvasau sārvadhātukadīrgho na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4574 7, 3, 102| kārāntasya aṅgasya dīrgho bhavati /~vr̥kṣāya /~plakṣāya /~ 4575 7, 3, 103| kārāntasya aṅgasya ekārādeśo bhavati /~vkr̥kṣebhyaḥ /~plakṣebhyaḥ /~ 4576 7, 3, 104| kārāntasya aṅgasya ekārādeśo bhavati /~vr̥kṣayoḥ svam /~plakṣayoḥ 4577 7, 3, 105| āvantāṅgasya ekārādeśo bhavati /~khaṭvayā /~mālayā /~khaṭvayoḥ 4578 7, 3, 105| dīrghagrahaṇam iti vacanāt iha na bhavati, atikhaṭvena brāhmaṇakulena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4579 7, 3, 106| ābantasya aṅgasya etvaṃ bhavati /~he khaṭve /~he bahurāje /~ 4580 7, 3, 107| aṅgānāṃ nadyantānāṃ hrasvo bhavati sambuddhau parataḥ /~he 4581 7, 3, 108| hrasvāntasya aṅgasya guṇo bhavati sambuddhau parataḥ /~he 4582 7, 3, 108| hrasvavidhānasāmarthyād guṇo na bhavati /~yadi guṇaḥ iṣṭaḥ syāt, 4583 7, 3, 109| hrasvāntasya aṅgasya guṇo bhavati /~agnayaḥ /~vāyavaḥ /~paṭavaḥ /~ 4584 7, 3, 110| sarvanāmasthāne ca guṇo bhavati /~ṅau - mātari /~pitari /~ 4585 7, 3, 111| ṅiti pratyaye parato guṇo bhavati /~agnaye /~vāyave /~agnerāgacchati /~ 4586 7, 3, 112| ṅitaḥ pratyayasya āḍāgamo bhavati /~kumāryai /~brāhamabandhvai /~ 4587 7, 3, 113| ṅitaḥ pratyayasya yāḍāgamo bhavati /~khaṭvāyai /~bahurājāyai /~ 4588 7, 3, 113| iti vacanād yāḍāgamo na bhavati, kr̥te tu lākṣaṇikatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4589 7, 3, 114| pratyaysya syāṭ āgamo hrasvaś ca bhavati /~sarvasyai /~viśvasyai /~ 4590 7, 3, 114| anyasyāḥ /~āpaḥ ity eva, bhavati /~bhavate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4591 7, 3, 115| pratyayasya vibhāṣā syāṭ āgamo bhavati, dvitīyātr̥tiyāyoś ca hrasvo 4592 7, 3, 115| dvitīyātr̥tiyāyoś ca hrasvo bhavati /~dvitīyasyai, dvitiyāyai /~ 4593 7, 3, 116| ca+uttarasya ṅeḥ ām ādeśo bhavati /~kumāryām /~gauryām /~brahmabandhvām /~ 4594 7, 3, 117| nadīsañjñakābhyām uttarasya ṅeḥ ām ādeśo bhavati /~kr̥tyām /~dhenvām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4595 7, 3, 118| uttarasya ṅeḥ aukārādeśo bhavati /~yan na nadisañjñaṃ na 4596 7, 3, 119| uttarasya ṅeḥ aukārādeśo bhavati, tasya ca gheḥ akārādeśo 4597 7, 3, 119| tasya ca gheḥ akārādeśo bhavati /~agnau /~vāyau kr̥tau /~ 4598 7, 3, 120| uttarasya āṅaḥ na abhāvo bhavati astriyām /~agninā /~vāyunā /~ 4599 7, 4, 1 | yadaṅgam, tasya upadhāyā hrasvo bhavati /~acīkarat /~ajīharat /~ 4600 7, 4, 2 | caṅi upadhāyā hrasvo na bhavati /~aglopināṃ tāvat - mālāmākhyat 4601 7, 4, 3 | ṇau caṅi upadhāyā hrasvo bhavati anyatarasyām /~bhrāja - 4602 7, 4, 4 | ṇau caṅi upadhāyāḥ lopo bhavati, abhyāsasya īkārādeśo bhavati /~ 4603 7, 4, 4 | bhavati, abhyāsasya īkārādeśo bhavati /~apīpyat, apīpyatām, apīpyan /~ 4604 7, 4, 5 | caṅi upadhāyāḥ ikārādeśo bhavati /~atiṣṭhipat, atiṣṭhipatām, 4605 7, 4, 6 | caṅi upadhāyā ikārādeśo vā bhavati /~ajighripat, ajighripatām, 4606 7, 4, 7 | r̥varṇasya sthāne vā r̥kārādeśo bhavati /~irarārām apavādaḥ /~ir - 4607 7, 4, 8 | r̥varṇasya sthāne r̥karādeśo bhavati nityam /~avīvr̥dhat puroḍāśena /~ 4608 7, 4, 9 | parato digi ity ayam ādeśo bhavati /~avdigye, avadigyāte, avadigyire /~ 4609 7, 4, 10 | aṅgasya saṃyogādeḥ guṇo bhavati liṭi parataḥ /~svr̥ - sasvaratuḥ /~ 4610 7, 4, 10 | saṃyogādeḥ iti iḍāgamo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4611 7, 4, 11 | kārāntānāṃ ca liṭi parato guṇo na bhavati /~r̥ccha - ānarccha, ānarcchatuḥ, 4612 7, 4, 12 | aṅgānāṃ liṭi parato vā hrasvo bhavati /~śr̥̄ - viśaśratuḥ, viśaśruḥ /~ 4613 7, 4, 13 | pratyaye parato 'ṇo hrasvo bhavati /~jñakā kumārikā /~kiśorikā /~ 4614 7, 4, 13 | bahulam (*3,3.1) iti hrasvo na bhavati /~na kapi (*7,4.14) iti 4615 7, 4, 13 | sānubandhakasya grahaṇam iha bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4616 7, 4, 14 | pratyaye parato 'ṇo hrasvo na bhavati /~bahukumārīkaḥ /~bahuvadhūkaḥ /~ 4617 7, 4, 14 | ayam api hrasvaḥ kapi na bhavati /~samāsārthe hi uttarapade 4618 7, 4, 14 | strīpratyayāntasamāsaprātipadikaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4619 7, 4, 16 | dr̥śeś ca aṅi parato guṇo bhavati /~śakalāṅguṣṭhako 'karat /~ 4620 7, 4, 17 | asyater aṅgasya thugāgamo bhavati aṅi parataḥ /~āsthat, āsthatām, 4621 7, 4, 18 | śvayateḥ aṅgasya akārādeśo bhavati aṅi parataḥ /~aśvat, aśvatām, 4622 7, 4, 19 | pater aṅgasya pumāgamo bhavati aṅi parataḥ /~apaptat, apaptatām, 4623 7, 4, 20 | aṅgasya aṅi parataḥ umāgamo bhavati /~avocat, avocatām, avocan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4624 7, 4, 21 | sārvadhātuke parataḥ guṇo bhavati /~śete, śayāte, śerate /~ 4625 7, 4, 22 | aṅgasya ayaṅ ity ayam ādeśo bhavati /~śyyate /~śāśayyate /~praśayya /~ 4626 7, 4, 23 | uttarasya uhater aṅgasya hrasvo bhavati yakārādau kṅiti pratyaye 4627 7, 4, 24 | yakārādau kṅiti parato hrasvo bhavati /~udiyāt /~samiyāt /~anviyāt /~ 4628 7, 4, 24 | dīrghatve kr̥te hrasvo 'nena bhavati /~upasargāt ity eva, īyāt /~ 4629 7, 4, 25 | jantasya aṅgasya dīrgho bhavati /~bhr̥śāyate /~sukhāyate /~ 4630 7, 4, 26 | jantasya aṅgasya dīrgho bhavati /~śucīkaroti /~śucībhavati /~ 4631 7, 4, 27 | parato rīṅ ity ayam ādeśo bhavati /~mātrīyati /~mātrīyate /~ 4632 7, 4, 27 | nivr̥ttam, tena+iha api bhavati, piturāgataṃ pitryam /~r̥ta 4633 7, 4, 28 | parato raṅ ity ayam ādeśo bhavati /~śa - ādriyate /~ādhriyate /~ 4634 7, 4, 29 | asambhavāt nivr̥ttam /~guṇo bhavati arteḥ saṃyogādīnām r̥kārāntānāṃ 4635 7, 4, 30 | saṃyogādeś ca r̥taḥ guṇo bhavati /~arāryate /~sāsvaryate /~ 4636 7, 4, 31 | etayoḥ yaṅi parataḥ īkārādeśo bhavati /~jeghrīyate /~dedhmīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4637 7, 4, 32 | aṅgasya cvau parataḥ īkārādeśo bhavati /~śuklībhavati /~śuklīsyāt /~ 4638 7, 4, 33 | avarṇāntasya aṅgasya īkārādeśo bhavati /~putrīyati /~ghaṭīyati /~ 4639 7, 4, 34 | nipātyate /~aśanāyati iti bhavati bubhukṣā cet /~aśanīyati 4640 7, 4, 34 | nipātyate /~udanyati iti bhavati pipāsā cet /~udakīyati ity 4641 7, 4, 34 | nipātyate /~dhanāyati iti bhavati gardhaḥ cet /~dhanīyati 4642 7, 4, 35 | aṅgasya kyaci yad uktaṃ tan na bhavati /~kiṃ coktam ? dīrghatvam 4643 7, 4, 37 | chandasi viṣaye ākārādeśo bhavati /~aśvāyanto maghavan /~mā 4644 7, 4, 37 | 35) iti dīrgharatiṣedho bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4645 7, 4, 38 | kyaci parataḥ ākārādeśo bhavati kāṭhake yajuṣi /~devāyate 4646 7, 4, 39 | aṅgānāṃ kyaci parato lopo bhavati r̥ci viṣaye /~kavyantaḥ 4647 7, 4, 40 | eteṣām aṅgānām ikārādeśo bhavati takārādau kiti pratyaye 4648 7, 4, 41 | etayoḥ anyatarasyām ikārādeśo bhavati takārādau kiti /~śā niśitam, 4649 7, 4, 42 | aṅgasya hi ity ayam ādeśo bhavati takārādau kiti pratyaye 4650 7, 4, 43 | aṅgasya hi ity ayam ādeśo bhavati ktvāpratyaye parataḥ /~hitvā 4651 7, 4, 43 | jahāter nideśāt jihīter na bhavati /~hātvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4652 7, 4, 44 | vibhāṣā hi ity ayam ādeśo bhavati chandasi viṣaye ktvāpratyaye 4653 7, 4, 46 | ghusañjñakasya dad ity ayam ādeśo bhavati takārādau kiti pratyaya 4654 7, 4, 47 | ghusaṃjñakasya ta ity ayam ādeśo bhavati takārādau kiti /~prattam /~ 4655 7, 4, 47 | ity ākārasya sthāne takāro bhavati /~dvitakāro vā saṃyogo ' 4656 7, 4, 47 | dyater ittvād acasta ity etad bhavati vipratiṣedhena /~avattam /~ 4657 7, 4, 48 | parataḥ ta ity ayam ādeśo bhavati /~adbhiḥ /~adbhyaḥ /~bhi 4658 7, 4, 49 | ārdhadhātuke parataḥ takārādeśo bhavati /~vatsyati /~avatsyat /~ 4659 7, 4, 50 | sakārādau pratyaye parataḥ lopo bhavati /~tāseḥ - kartāsi /~kartāse /~ 4660 7, 4, 50 | 8,3.111) iti ṣatvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4661 7, 4, 51 | tāsastyoḥ sakārāsya lopo bhavati /~kartārau /~kartāraḥ /~ 4662 7, 4, 52 | tāsastyoḥ sakārasya hakārādaśo bhavati eti parataḥ /~kartāhe /~ 4663 7, 4, 53 | parato dīdhīvevyoḥ lopo bhavati /~yakārādau - ādīdhya gataḥ /~ 4664 7, 4, 54 | sthāne is ity ayam ādeśo bhavati /~mī iti mīnātiminotyoḥ 4665 7, 4, 55 | eteṣām aṅgānām aca īkārādeśo bhavati sani sakārādau parataḥ /~ 4666 7, 4, 56 | dambheḥ aca ikārādeśo bhavati, cakārāt īt ca sani sakārādau 4667 7, 4, 57 | muco 'karmakasya guṇo vā bhavati sani sakārādau parataḥ /~ 4668 7, 4, 57 | karmakartari mucirakarmako bhavati, karmaviśeṣasya avivakṣitādvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4669 7, 4, 58 | yāvat, atra abhyāsalopo bhavati /~tathaiva udāhr̥tam /~abhyāsasya 4670 7, 4, 58 | viṣayāvadhāraṇārtham, atraiva abhyāsalopo bhavati, sanvadbhāvaviṣaye na bhavati /~ 4671 7, 4, 58 | bhavati, sanvadbhāvaviṣaye na bhavati /~amīmapat /~adīdapat /~ 4672 7, 4, 59 | START JKv_7,4.59:~ hrasvo bhavati abhyāsasya /~duḍhaukiṣate /~ 4673 7, 4, 59 | abhyāsasya yad ucyate anaci tad bhavati iti vaktavyam /~carācaraḥ /~ 4674 7, 4, 59 | vadāvadaḥ /~halādiḥ śeṣo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4675 7, 4, 60 | abhyāsasya anāder halo nivr̥ttiḥ bhavati iti /~sā kim iti āder avidheyāṃ 4676 7, 4, 62 | kavargahakārayoḥ cavargādeśo bhavati /~cakāra /~cakhāna /~jagāma /~ 4677 7, 4, 63 | abhyāsasya yaṅi parataḥ cuḥ na bhavati /~kokūyate uṣṭraḥ /~kokūyate 4678 7, 4, 63 | nivr̥ttyarthaḥ /~tayoḥ cutvam eva bhavati /~cokūyate /~yaṅi iti kim ? 4679 7, 4, 64 | parataḥ abhyāsasya cuḥ na bhavati /~karikr̥ṣyate yajñakuṇapaḥ /~ 4680 7, 4, 65 | yaṅlugantasya guṇapratiṣedho na bhavati iti /~bobhoti, bobhavīti /~ 4681 7, 4, 65 | yaṅlugantād ātmanepadaṃ na bhavati /~alarṣi iti - iyarteḥ laṭi 4682 7, 4, 65 | mr̥jer vr̥ddhiḥ (*7,2.114) na bhavati, alaghūpadhatvāt /~laghūpadhaguṇe 4683 7, 4, 66 | r̥varṇāntasya abhyāsasya akārādeśo bhavati /~vavr̥te /~vavr̥dhe /~śaśr̥dhe /~ 4684 7, 4, 67 | abhyāsasya samprasāraṇaṃ bhavati /~vididyute /~vyadidyutat /~ 4685 7, 4, 67 | samprasāranam iṣyate /~iha na bhavati, svāpayater ṇvul svāpakaḥ, 4686 7, 4, 68 | bhyāsasya samprasāraṇaṃ bhavati /~vivyathe, vivyathāte, 4687 7, 4, 69 | yo 'bhyāsaḥ tasya dīrgho bhavati kiti liṭi parataḥ /~īyatuḥ, 4688 7, 4, 70 | abhyāsasya ādeḥ akārasya dīrgho bhavati liṭi parataḥ /~ato guṇe 4689 7, 4, 71 | dvihalo 'ṅgasya nuḍāgamo bhavati /~ānaṅga, ānaṅgatuḥ, ānaṅguḥ /~ 4690 7, 4, 71 | dvihalo 'ṅgasya nuḍāgamo bhavati, ānr̥dhatuḥ, ānr̥dhuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4691 7, 4, 72 | abhyāsād uttarasya nuḍāgamo bhavati /~vyānaśe, vyānaśāte, vyānaśire /~ 4692 7, 4, 73 | bhavater abhyāsasya akārādeśo bhavati liṭi parataḥ /~babhūva, 4693 7, 4, 73 | kr̥tavikarananirdeśād iha na bhavati, anubabhūve kambalo devadattena /~ 4694 7, 4, 75 | trayāṇāṃ abhyāsasya guṇo bhavati ślau sati /~ṇijir - nenekti /~ 4695 7, 4, 76 | trayāṇām abhyāsasya ikārādeśo bhavati śalau sati /~bhr̥ñ - bibharti /~ 4696 7, 4, 77 | etayoḥ abhyāsasya ikārādeśo bhavati ślau /~iyarti bhūmam /~piparti 4697 7, 4, 78 | abhyāsasya ślau bahulam ikārādeśo bhavati /~purṇāṃ vivaṣṭi /~vaśer 4698 7, 4, 78 | jagharti somam /~na ca bhavati /~dadāti ity evaṃ brūyāt /~ 4699 7, 4, 79 | kārāntābhyāsasya ikārādeśo bhavati /~pipakṣati /~yiyakṣati /~ 4700 7, 4, 80 | avarṇapare parataḥ ikārādeśo bhavati sani pratyaye parataḥ /~ 4701 7, 4, 80 | advirvacananimitte 'pi ṇau sthānivad bhavati iti /~oḥ iti kim ? pāpacyateḥ 4702 7, 4, 81 | avarnapare yaṇi vā ikārādeśo bhavati sani parataḥ /~sisrāvayiṣati, 4703 7, 4, 82 | igantasya abhyāsasya guṇo bhavati /~cecīyate /~lolūyate /~ 4704 7, 4, 83 | akito 'bhyāsasya dīrgho bhavati yagi yaṅluki ca /~pāpacyate /~ 4705 7, 4, 84 | eteṣām abhyāsasya nīgāgamo bhavati yaṅi yaṅluki ca /~vañcu - 4706 7, 4, 85 | tasya akārāntasya nugāgamo bhavati yaṅyaṅlukoḥ parataḥ /~tantanyate /~ 4707 7, 4, 85 | ajhalparatve 'pi anusvāro bhavati /~padāntavacceti vaktavyam /~ 4708 7, 4, 86 | eteṣām abhyāsasya nugāgamo bhavati yaṅyaṅlukoḥ parataḥ /~jañjapyate 4709 7, 4, 86 | tena yaṅluky api nakāralopo bhavati /~bhañja - bambhajyate /~ 4710 7, 4, 87 | etayoḥ abhyāsasya nugāgamo bhavati yaṅyaṅlukoḥ parataḥ /~pañcūryate /~ 4711 7, 4, 88 | abhyāsāt parasya ataḥ ukārādeśo bhavati yaṅyaṅlukoḥ parataḥ /~cañcūryate /~ 4712 7, 4, 89 | caraphaloḥ akārasya ukārādeśo bhavati caraṇaṃ cūrtiḥ /~brahmaṇaḥ 4713 7, 4, 90 | bhyāsaḥ tasya rīgāgamo bhavati yaṅyaṅlukoḥ parataḥ /~varīvr̥tyate /~ 4714 7, 4, 93 | ṇau parataḥ sanīva kāryaṃ bhavati anaglope /~sanyataḥ (*7, 4715 7, 4, 93 | sanvadbhāvena abhyāsalopo na bhavati ity uktam /~kiṃ ca sanvat 4716 7, 4, 94 | START JKv_7,4.94:~ dīrghā bhavati laghoḥ abhyāsasya laghuni 4717 7, 4, 95 | abhyāsasya at ity ayam ādeśo bhavati caṅpare ṇau parataḥ /~smr̥ - 4718 7, 4, 95 | 7,4.94) ity etad api na bhavati, adadarat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4719 7, 4, 96 | vibhāṣā at ity ayam ādeśo bhavati caṅpare ṇau parataḥ /~avaveṣṭat, 4720 7, 4, 96 | abhyāsahrasvatve kr̥te attvaṃ pakṣe bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4721 7, 4, 97 | gaṇeḥ abhyāsasya īkārādeśo bhavati caṅpare ṇau parataḥ, cakārāt 4722 8, 1, 2 | śabdarūpaṃ tad āmreḍitasañjñaṃ bhavati /~caura caura 3, vr̥ṣala 4723 8, 1, 3 | 8,1.3:~ anudāttaṃ ca tad bhavati yad āmreḍitasañjñam /~bhuṅkte 4724 8, 1, 5 | uktatvād varjanasya na+eva bhavati, paritrigartaṃ vr̥ṣṭo devaḥ 4725 8, 1, 7 | candramāḥ /~iha kasmān na bhavati, upari śiraso ghaṭaṃ dhārayati ? 4726 8, 1, 7 | sāmīpyam iti dvirvacanaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4727 8, 1, 8 | asūyāsammatikopakutsanabhartsaneṣu yadi tad vākyaṃ bhavati /~tatra paraguṇānāmasahanam 4728 8, 1, 9 | chabdarūpaṃ dviruktaṃ bahuvrīhivad bhavati /~bahuvrīhivattve prayojanaṃ 4729 8, 1, 9 | 1.129) iti pratiṣedho na bhavati, bahuvrīhir eva yo bahuvrīhiḥ 4730 8, 1, 9 | 172) ity antodāttatvaṃ na bhavati /~r̥k r̥k, pūḥ pūḥ, r̥k 4731 8, 1, 9 | r̥k pūḥ iti samāsānto na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4732 8, 1, 10 | bahuvrīhivaccāsya kāryaṃ bhavati /~gatagataḥ /~naṣṭanaṣṭaḥ /~ 4733 8, 1, 11 | dvirvacaneṣu karmadhārayavat kāryaṃ bhavati ity etad veditavyam /~karmadhārayavattve 4734 8, 1, 11 | puṃvatkarmadhārayaḥ iti puṃvadbhāvo bhavati /~antodāttatvam - paṭupaṭuḥ /~ 4735 8, 1, 12 | mr̥dujātīyaḥ ity api hi bhavati /~tat katham ? vakṣyamāṇam 4736 8, 1, 12 | tathāpi sarvadā guṇavacano na bhavati iti na dvirucyate /~ānupūrvye 4737 8, 1, 12 | dvirvacanam iṣyate /~iha na bhavati, dvitīyākaroti, tr̥tīyākaroti /~ 4738 8, 1, 17 | padāt parasya anudāttādeśo bhavati iti /~pacasi devadatta /~ 4739 8, 1, 18 | api svādipadaṃ padasañjñaṃ bhavati /~grāmo vāṃ dīyate /~janapado 4740 8, 1, 19 | vartamānasya sarvam anudāttaṃ bhavati /~pacasi devadatta /~pacasi 4741 8, 1, 24 | yuktayukte pratiṣedho na bhavati /~grāmaś ca te svam, nagaraṃ 4742 8, 1, 27 | nihanyate /~pakṣe ādyudāttam eva bhavati /~pacati nāma /~paṭhati 4743 8, 1, 27 | kutsanābhīkṣṇyayor eva kāryaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4744 8, 1, 28 | atiṅantāt padāt param anudāttaṃ bhavati /~devadattaḥ pacati /~yajñadattaḥ 4745 8, 1, 28 | vastram /~atiṅaḥ iti kim ? bhavati pacati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4746 8, 1, 29 | ārabhyate /~luḍantaṃ nānudāttaṃ bhavati /~śvaḥ kartā /~śvaḥ kartārau /~ 4747 8, 1, 29 | tatra udāttanivr̥ttisvaro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4748 8, 1, 30 | yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~yat - yat karoti /~yat 4749 8, 1, 30 | tena yogena vidhir ayaṃ na bhavati /~kaccit -kaccid bhuṅkte /~ 4750 8, 1, 31 | pratyārambhe tiṅantaṃ nānudāttaṃ bhavati /~coditasya avidhīraṇe upālipsayā 4751 8, 1, 32 | yuktaṃ tiṅantaṃ na anudāttaṃ bhavati praśne /~satyaṃ bhokṣyase /~ 4752 8, 1, 33 | aprātilomye gamyamāne nānudāttaṃ bhavati /~aṅga kuru /~aṅga paca /~ 4753 8, 1, 33 | kūjanamanabhimatamasau kurvan pratilomo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4754 8, 1, 34 | tiṅantam aprātilomye nānudāttaṃ bhavati /~sa hi kuru /~sa hi paca /~ 4755 8, 1, 35 | sākāṅkṣaṃane kam api nānudāttaṃ bhavati, ekam api /~kadācid ekaṃ 4756 8, 1, 36 | yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~yāvad bhuṅkte /~yathā 4757 8, 1, 36 | yathā /~pareṇa api yoge bhavati pratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4758 8, 1, 37 | pūjāyaṃ viṣaye nānudāttaṃ na bhavati, kiṃ tarhi ? anudāttam eva /~ 4759 8, 1, 38 | pūjāyāṃ viṣaye nānudāttaṃ na bhavati, kiṃ tarhi ? anudāttam eva 4760 8, 1, 38 | kiṃ tarhi ? anudāttam eva bhavati /~pūrvam anantaraṃ ity uktam, 4761 8, 1, 39 | yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye /~tu - māṇavakastu 4762 8, 1, 40 | yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye /~aho devadattaḥ 4763 8, 1, 41 | śeṣe vibhāṣā nānudāttaṃ bhavati /~kaśca śeṣaḥ ? yad anyat 4764 8, 1, 42 | arthe vibhāṣā nānudāttaṃ bhavati /~parīpsā tvarā /~adhīṣva 4765 8, 1, 43 | yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~anujñaiṣaṇāyāṃ viṣaye /~ 4766 8, 1, 44 | apratiṣiddhaṃ nānudāttaṃ bhavati /~kiṃ devadattaḥ pacati, 4767 8, 1, 45 | apratiṣiddhaṃ vibhāṣā nānudāttaṃ bhavati /~kva ca asya lopaḥ ? yatra 4768 8, 1, 46 | yuktaṃ lr̥ḍantaṃ nānudāttaṃ bhavati prahāse /~prakr̥ṣṭo hāsaḥ 4769 8, 1, 46 | tato 'nyatra madhyama eva bhavati /~tatra anena niyamena nivr̥ttiḥ 4770 8, 1, 47 | yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /~jātu bhokṣyase /~jātu 4771 8, 1, 48 | yuktaṃ tiṅantaṃ nānudāttam bhavati /~kaścid bhuṅkte /~kaścid 4772 8, 1, 49 | anantaraṃ tiṅantaṃ nānudāttaṃ bhavati /~āho bhuṅkte /~utāho bhugkte /~ 4773 8, 1, 50 | nānudāttam śeṣe vibhāṣā bhavati /~kaśca śeṣaḥ ? yadanyadananatarāt /~ 4774 8, 1, 51 | lr̥ḍantaṃ tiṅantaṃ nānudāttaṃ bhavati, na cet kārakam sarvānyad 4775 8, 1, 51 | na cet kārakam sarvānyad bhavati /~yatra+eva kārake kartari 4776 8, 1, 51 | tatra+eva yadi lr̥ḍ api bhavati ity arthaḥ /~kartr̥karmaṇī 4777 8, 1, 52 | gatyarthaloṭā yuktaṃ nānudāttaṃ bhavati, na cet kārakaṃ sarvānyad 4778 8, 1, 52 | na cet kārakaṃ sarvānyad bhavati /~loḍantayor ekaṃ kārakaṃ 4779 8, 1, 52 | loḍantayor ekaṃ kārakaṃ yadi bhavati ity arthaḥ /~āgaccha devadatta, 4780 8, 1, 53 | tiṅantaṃ vibhāṣitaṃ nānudāttam bhavati, na cet kārakaṃ sarvānyad 4781 8, 1, 53 | na cet kārakaṃ sarvānyad bhavati /~āgaccha devadatta, grāmaṃ 4782 8, 1, 54 | uttamavarjitaṃ vibhāṣitaṃ nānudāttam bhavati /~hanta praviśa, praviśa /~ 4783 8, 1, 54 | nityam atra nighātapratiṣedho bhavati /~anuttamam ity eva, hanta 4784 8, 1, 55 | āmantritāntam anantike nānudāttaṃ bhavati /~ām pacasi devadatta 3 /~ 4785 8, 1, 55 | sāmānyavacanam iti nāvidyamānavad bhavati /~āmaḥ iti kim ? śākaṃ pacasi 4786 8, 1, 56 | tiṅantaṃ chandasi nānudāttaṃ bhavati /~yatparaṃ tāvat - gavāṃ 4787 8, 1, 56 | eva parairyoge pratiṣedho bhavati, nānyaiḥ iti /~iha na bhavati, 4788 8, 1, 56 | bhavati, nānyaiḥ iti /~iha na bhavati, jāye svo rohāvaihi /~ehi 4789 8, 1, 57 | uttaraṃ tiṅantaṃ nānudāttaṃ bhavati /~cana - devadattaḥ pacati 4790 8, 1, 58 | tiṅantamagateḥ paraṃ nānudāttaṃ bhavati /~cādayaḥ na cavāhāhaivayukte (* 4791 8, 1, 59 | tiṅavibhaktir nānudāttā bhavati /~gardarbhāś ca kālayati, 4792 8, 1, 59 | dvisamuccaye vikalpe ca sati bhavati, sa ca anekasya dharma iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4793 8, 1, 60 | prathamā tiṅvibhaktiḥ nānudāttā bhavati kṣiyāyāṃ gamyamānāyām /~ 4794 8, 1, 60 | 8,2.104) iti ca pluto bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4795 8, 1, 61 | prathamā tiṅvibhktir nānudāttā bhavati viniyoge gamyamāne, caśabdād 4796 8, 1, 62 | prathamā tiṅvibhaktiḥ nānudāttā bhavati /~eva iti etac ced avadhāraṇārthaṃ 4797 8, 1, 63 | prathamā tiṅvibhaktiḥ nānudāttā bhavati vibhāṣā /~ [#900]~ calope - 4798 8, 1, 64 | tiṅvibhaktiḥ vibhāṣā nānudāttā bhavati chandasi viṣaye /~aharvai 4799 8, 1, 65 | tiṅvibhaktiḥ vibhāṣā nānudāttā bhavati chandasi viṣaye /~prajāmekā 4800 8, 1, 66 | uttaraṃ tiṅantaṃ nānudāttam bhavati nityam /~yo bhuṅkte /~yaṃ 4801 8, 1, 67 | uttarapadaṃ pūjitam anudāttaṃ bhavati /~kāṣṭha - kāṣṭhādhyāpakaḥ /~ 4802 8, 1, 67 | adhyāpakaḥ ity evam ādiṣu na bhavati /~malopaś ca ity anena apy 4803 8, 1, 68 | pūjitaṃ tiṅantam anudāttam bhavati /~yatkāṣṭhaṃ pacati /~yatkāṣṭhaṃ 4804 8, 1, 68 | upasargagrahaṇam iṣyate /~iha na bhavati, yat kāṣṭhaṃ śuklīkaroti /~ 4805 8, 1, 69 | tiṅ agatir api anudātto bhavati /~pacati pūti /~prapacati 4806 8, 1, 69 | prapacatipūtiḥ /~pūtiś cānubandho bhavati iti vaktavyam /~tena ayaṃ 4807 8, 1, 69 | cakārānubandhakatvādantodātto bhavati /~ [#902]~ vibhāṣitaṃ ca 4808 8, 1, 69 | api bahvartham anudāttam bhavati iti vaktavyam /~pacanti 4809 8, 1, 70 | gatiḥ gatau parataḥ anudātto bhavati /~abhyuddharati /~samudānayati /~ 4810 8, 1, 71 | udāttavati parato gatiranudātto bhavati /~yat prapacati /~yat prakaroti /~ 4811 8, 1, 71 | prati gatiḥ, tatrānudātto bhavati iti dhātau eva udāttavati 4812 8, 1, 71 | tiṅgrahaṇe paramanudāttavad bhavati iti gatinighāto naiva sidhyati /~ 4813 8, 1, 71 | prāk subutpatteḥ samāso bhavati, na anyena, iti darśanam, 4814 8, 1, 72 | āmantritaṃ pūrvam avidyamānavad bhavati, tasmin sati yatkāryaṃ tana 4815 8, 1, 72 | tasmin sati yatkāryaṃ tana bhavati, asati yat tad bhavati /~ 4816 8, 1, 72 | tana bhavati, asati yat tad bhavati /~kāni punar avidyamānavattve 4817 8, 1, 72 | padāt parasya iti nighāto na bhavati /~ṣaṣṭikāmantritādyudāttatvaṃ 4818 8, 1, 72 | ṣaṣṭikāmantritādyudāttatvaṃ bhavati /~devadatta pacasi ity atra 4819 8, 1, 72 | 8,1.28) iti nighāto na bhavati /~devadatta tava grāmaḥ 4820 8, 1, 72 | nānantaram ity eva pratiṣedho bhavati /~jātvapūrvam (*8,1.47) 4821 8, 1, 72 | jātu pacasi ity atra api bhavati /~āho utāho cānantaram (* 4822 8, 1, 72 | devadatta pacasi ity atra api bhavati /~āma ekāntaramāmantritamanantike (* 4823 8, 1, 72 | pacasi devadatta ity atra api bhavati /~āmantritam iti kim ? devadattaḥ 4824 8, 1, 72 | kartavye na avidyamānavad bhavati /~pūrvatvam ca parāpekṣam 4825 8, 1, 72 | pūrvatvam ca parāpekṣam bhavati iti parasya+eva kārye svanimitte ' 4826 8, 1, 72 | nyanimitte vā tadavidyamānavad bhavati, na tu svakārye /~devadatta 4827 8, 1, 72 | avidyamānavattvān nimittaṃ na bhavati /~meśabdasya nimittabhāvaṃ 4828 8, 1, 73 | sāmānyavacanam na avidyamānavad bhavati /~kiṃ tarhi ? vidyamānavadeva /~ 4829 8, 1, 73 | vidyamānavattvāt paramanudāttam eva bhavati /~āmantrite iti kim ? devadatta 4830 8, 1, 74 | vibhāṣitam avidyamānavad bhavati /~devāḥ śaraṇyāḥ, devāḥ 4831 8, 2, 1 | ayaṃ pādono 'dhyāyo 'siddho bhavati /~ita uttaraṃ ca uttara 4832 8, 2, 1 | pūrvatra pūrvatra asiddho bhavati asiddhavad bhavati /~siddhakāryam 4833 8, 2, 1 | asiddho bhavati asiddhavad bhavati /~siddhakāryam na karoti 4834 8, 2, 1 | dīrghaḥ (*6,1.101) iti ca na bhavati /~amuṣmai, amuṣmāt, amuṣmin 4835 8, 2, 1 | yakapūrvāyāḥ (*7,3.46) ity etan na bhavati /~śuṣkajaṅghā iti na kopadhāyāḥ (* 4836 8, 2, 1 | puṃvadbhāvapratiṣedho na bhavati /~kṣāmimān iti kṣāmasya 4837 8, 2, 1 | mādupadhāyāś ca iti vatvaṃ na bhavati /~aujaḍhat iti vaherniṣṭhāyāmūḍhaḥ, 4838 8, 2, 1 | asti, tena aujaḍhat iti bhavati /~aujiḍhat ity etat tu ktinnantasya 4839 8, 2, 1 | ktinnantasya uḍhiśabdasya bhavati /~guḍaliṇmān iti guḍaliho ' 4840 8, 2, 1 | 8,2.10) iti vatvaṃ na bhavati /~ [#905]~ ye 'tra ṣaṣthīnirdeśāḥ, 4841 8, 2, 1 | ca kartavye na asiddhatva bhavati, kāryakālaṃ hi sañjñāparibhāṣam 4842 8, 2, 1 | vacanaprāmaṇyād asiddhatvaṃ na bhavati /~tena dogdhā, dogdhum ity 4843 8, 2, 1 | ho ḍhaḥ (*8,2.31) iti na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4844 8, 2, 2 | nalopaḥ pūrvatra asiddho bhavati subvidhau, svaravidhau, 4845 8, 2, 2 | subvidhiḥ iti sarvatrāsiddhatvaṃ bhavati /~subvidhau tāvat rājabhiḥ, 4846 8, 2, 2 | bhisa ais (*7,1.9) iti na bhavati /~rājabhyām, takṣabhyām, 4847 8, 2, 2 | iti dīrghatvametvaṃ ca na bhavati /~svaravidhau - rājavatī 4848 8, 2, 2 | vatyāḥ (*6,1.220) iti na bhavati /~pañcārmam, daśārmam, ity 4849 8, 2, 2 | pūrvapadasya ādyudāttatvaṃ na bhavati /~pañcadaṇḍī ity atra nalopasya 4850 8, 2, 2 | pūrvapadaprakr̥tisvaro na bhavati /~sañjñāvidhau - pañca brāhmaṇyaḥ, 4851 8, 2, 2 | 1,1.24) iti ṣaṭsañjñā bhavati, tataś ca na ṣaṭsvasrādibhyaḥ (* 4852 8, 2, 2 | 10) iti ṭāpaḥ pratiṣedho bhavati /~tad etat prayojanaṃ kathaṃ 4853 8, 2, 2 | tad etat prayojanaṃ kathaṃ bhavati ? yadi pratikāryaṃ sañjñāpravr̥ttiḥ 4854 8, 2, 2 | tuk (*6,1.71) iti tug na bhavati /~atra kecit sannipātalakṣaṇo 4855 8, 2, 2 | che ca (*6,1.73) iti tug bhavati /~atra siddhe satyārambho 4856 8, 2, 2 | eteṣv eva nalopo asiddho bhavati, na anyatra /~tena rājīyati, 4857 8, 2, 2 | dīrghatvam, ekadeśaś ca siddho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4858 8, 2, 3 | nābhāve kartavye na asiddho bhavati /~kiṃ tarhi ? siddha eva /~ 4859 8, 2, 3 | animittaṃ tadvighātasya iti na bhavati /~athavā yogadvayam idam 4860 8, 2, 3 | mubhāvasya siddhatvāt nābhāvaś ca bhavati, dīrghatvaṃ ca na bhavati /~ 4861 8, 2, 3 | bhavati, dīrghatvaṃ ca na bhavati /~ekādeśasvaro 'ntaraṅgaḥ 4862 8, 2, 3 | 6,1.90) ekādeśaḥ, tadā bhavati idam udāharaṇam /~atha tu 4863 8, 2, 3 | na+etad asya prayojanaṃ bhavati /~āv - vr̥kṣāvidam /~plakṣāvidam /~ 4864 8, 2, 3 | padādau (*8,2.6) ity etad bhavati /~śatr̥svaraḥ - tudatī /~ 4865 8, 2, 3 | antodāttāt ity eṣa svaro bhavati /~anuma iti pratiṣedho jñāpakaḥ, 4866 8, 2, 3 | 1.158) iti varjyamānatā bhavati /~sarvānudāttaḥ - brāhmaṇās 4867 8, 2, 3 | tiṅṅatiṅaḥ (*8,1.27) iti nighāto bhavati /~antaraṅga iti vacanād 4868 8, 2, 3 | siddhatvāt savarṇadīrghatva bhavati /~niṣṭhādeśaḥ ṣatvasvarapratyayeḍvidhiṣu 4869 8, 2, 3 | siddhatvāt jhali iti ṣatvaṃ na bhavati /~kutvaṃ tu prati asiddha 4870 8, 2, 3 | prati asiddha eva iti tad bhavati /~svarapratyayavidhīḍvidhiṣu 4871 8, 2, 4 | anudāttasya svaritaḥ ādeśo bhavati /~udāttayaṇaḥ - kumāryau /~ 4872 8, 2, 4 | anudāttasya svaritaḥ ādeśo bhavati /~svaritayaṇaḥ - sakr̥llvyāśā /~ 4873 8, 2, 4 | āśāśabdākārasya anudāttasya svarito bhavati /~nanu ca saptamyekavacanasya 4874 8, 2, 4 | tat kathamayaṃ svaritayaṇ bhavati ? āśrayāt siddhatvaṃ bhaviṣyati /~ [# 4875 8, 2, 4 | anudāttasya anena svaritatvaṃ na bhavati iti sthitam /~tathā ca bhāṣye 4876 8, 2, 5 | anudāttasya ya ekādeśaḥ sa udātto bhavati /~anudāttasya iti vartate /~ 4877 8, 2, 6 | ya ekādeśaḥ sa svarito vā bhavati udātto vā /~su utthitaḥ - 4878 8, 2, 6 | anudātte padādau ekādeśo bhavati /~vīkṣate, vasuko 'si ity 4879 8, 2, 7 | ntyo nakāraḥ tasya lopo bhavati /~rājā /~rājabhyām /~rājabhiḥ /~ 4880 8, 2, 8 | sambuddhau ca nakāralopo na bhavati /~ārdre carman /~lohite 4881 8, 2, 8 | jñāpyate, bhasañjñā ca na bhavati iti /~tathā ca rājñaḥ puruṣaḥ 4882 8, 2, 8 | rājapuruṣaḥ ity atra nalopaś ca bhavati, allopaś ca na bhavati /~ 4883 8, 2, 8 | ca bhavati, allopaś ca na bhavati /~ṅāvuttarapade pratiṣedhasya 4884 8, 2, 9 | upadhayā ity ayam artho bhavati /~makārāntāt makāropadhāt 4885 8, 2, 9 | matoḥ vaḥ ity ayam ādeśo bhavati, yavādibhyas tu parato na 4886 8, 2, 9 | yavādibhyas tu parato na bhavati /~makārāntāt tāvat kiṃvān /~ 4887 8, 2, 9 | avarṇopadhasya matupo vattvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4888 8, 2, 10 | matoḥ vaḥ ity ayam ādeśo bhavati /~agnicitvān grāmaḥ /~vidyutvān 4889 8, 2, 11 | matoḥ vaḥ ity ayam ādeśo bhavati /~ahīvatī /~kapīvatī /~r̥ṣīvatī /~ 4890 8, 2, 12 | coktam, audumbarī rājāsandī bhavati iti /~tasya sañjñāyām (* 4891 8, 2, 15 | ca+uttarasya matorvattvaṃ bhavati /~ivarṇāntāt tāvat - trivatī 4892 8, 2, 15 | tāvat - trivatī yājyānuvākyā bhavati /~harivo medinaṃ tvā /~adhipativatī 4893 8, 2, 15 | vidhayo vikalpyante iti iha na bhavati, saptarṣimantam, r̥ṣimān, 4894 8, 2, 16 | uttarasya matoḥ nuḍāgamo bhavati chandasi viṣaye /~akṣaṇvantaḥ 4895 8, 2, 16 | asiddhatvāt tasya ca vatvaṃ na bhavati, tataḥ parasya ca bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4896 8, 2, 16 | bhavati, tataḥ parasya ca bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4897 8, 2, 17 | ghasañjñākasya nuḍāgamo bhavati chandasi viṣaye /~supathintaraḥ /~ 4898 8, 2, 18 | dhātoḥ rephasya lakārādeśo bhavati /~raḥ iti śrutisāmānyam 4899 8, 2, 18 | ca iti bhidādiṣu pāṭhād bhavati /~tasya hi kr̥tasamprasāraṇasya 4900 8, 2, 19 | rephaḥ tasya lakāraḥ ādeśo bhavati /~plāyate /~palāyate /~atra 4901 8, 2, 19 | varṇena vyavadhāne 'pi latvaṃ bhavati /~tathā ca palyayate ity 4902 8, 2, 19 | ca palyayate ity atra api bhavati /~upasargaviśeṣaṇe tu ayatigrahaṇe 4903 8, 2, 19 | prathamapakṣadarśanābhiniṣṭāstu pratyayate ity eva bhavati iti manyante /~apare tu 4904 8, 2, 20 | dhātoḥ rephasya lakāra ādeśo bhavati yaṅi parataḥ /~nijegilyate, 4905 8, 2, 21 | rephasya vibhāṣā lakārādeśo bhavati /~nigirati, nigilati /~nigaraṇam, 4906 8, 2, 21 | prāṇyaṅge nityaṃ latvaṃ bhavati, garaḥ iti viṣe nityaṃ na 4907 8, 2, 21 | garaḥ iti viṣe nityaṃ na bhavati /~nigāryate,~ [#915]~ nigālyate 4908 8, 2, 21 | kāryavijñānam iti latvaṃ na bhavati /~giratir vā latvavidhāv 4909 8, 2, 22 | parato vibhāṣā lakāra ādeśo bhavati /~parighaḥ parighaḥ /~paryaṅkaḥ, 4910 8, 2, 23 | saṃyogāntasya padasya lopo bhavati /~gomān /~yavamān /~kr̥tavān /~ 4911 8, 2, 23 | tadārabhyāte iti tasya bādhakaṃ bhavati, yaśaḥ, payaḥ iti /~dadhyatra, 4912 8, 2, 23 | asiddhatvāt saṃyogāntalopo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4913 8, 2, 24 | uttarasya antasya sakārasya lopo bhavati /~gobhirakṣāḥ /~pratyañcamatsāḥ /~ 4914 8, 2, 24 | niyamārthaḥ, rāt sasya eva lopo bhavati, na anyasya iti /~ūrjeḥ 4915 8, 2, 25 | pratyaye parataḥ sakārasya lopo bhavati /~alavidhvam, alaviḍhvam /~ 4916 8, 2, 25 | sakārasya lopa iṣyate /~iha na bhavati, cakāddhi palitaṃ śiraḥ 4917 8, 2, 25 | dhāvati ity evam ādāv api na bhavati /~sagdhiḥ, babdhām iti chāndaso 4918 8, 2, 26 | sakārasya jhali parato lopo bhavati abhitta /~abhitthāḥ /~acchitta /~ 4919 8, 2, 26 | sica eva lopaḥ, tena+iha na bhavati, somasut stotā, dr̥ṣtsthānam 4920 8, 2, 27 | hrasvāntād aṅgād uttarasya lopo bhavati jhali parataḥ /~akr̥ta /~ 4921 8, 2, 27 | sica eva lopaḥ, tena+iha na bhavati, dviṣṭarām, dviṣṭamām iti /~ 4922 8, 2, 28 | uttarasya sakārasya lopo bhavati īṭi parataḥ /~adāvīt /~alāvīt /~ 4923 8, 2, 29 | tadādyoḥ sakārakakārayor lopo bhavati /~lasjeḥ lagnaḥ /~lagnavān /~ 4924 8, 2, 29 | asiddhatvāt saṃyogādilopo na bhavati /~skoḥ iti kim ? narnarti /~ 4925 8, 2, 30 | cavargasya kavargādeśo bhavati jhali parataḥ, padānte ca /~ 4926 8, 2, 30 | ñakārasya cakāre jhali kutvaṃ na bhavati, yujikruñcāṃ ca iti nipātanād 4927 8, 2, 31 | hakārasya ḍhakāradeśo bhavati jhali parataḥ padānte ca /~ 4928 8, 2, 32 | dhātoḥ hakārasya ghakārādeśo bhavati jhali parataḥ padānte ca /~ 4929 8, 2, 32 | iti /~ [#918]~ kiṃ kr̥taṃ bhavati ? adhok ity atra api ghakāraḥ 4930 8, 2, 32 | atra api ghakāraḥ siddho bhavati /~kathaṃ dogdhā, dogdhum 4931 8, 2, 32 | dāmaliṭ ity atra api na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4932 8, 2, 33 | hakārasya vā ghakārādeśo bhavati jhali parataḥ padānte ca /~ 4933 8, 2, 34 | naho hakārasya dhakārādeśo bhavati jhali pare padānte ca /~ 4934 8, 2, 35 | āho hakārasya thakārādeśo bhavati jhali parataḥ /~idamāttha /~ 4935 8, 2, 36 | śakārāntānāṃ ca ṣakāraḥ ādeśo bhavati jhali parataḥ padānte ca /~ 4936 8, 2, 37 | baśaḥ sthāne bhaṣ ādeśo bhavati jhali sakāre dhvaśabde ca 4937 8, 2, 37 | sthānino 'bhāvāt ḍhakārādeśo na bhavati ? āntaryato vyavasthā vijñāsyate /~ 4938 8, 2, 37 | iti dhibhāve saty etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4939 8, 2, 38 | baśaḥ sthāne bhaṣ ādeśo bhavati takārathakārayoḥ parataḥ, 4940 8, 2, 38 | lopasya sthānivadbhāvo na bhavati /~abhyāsajaśtvasya ca asiddhatvam /~ 4941 8, 2, 40 | takārathakārayoḥ sthāne dhakāraḥ ādeśo bhavati, dadhātiṃ varjayitvā /~labdhā /~ 4942 8, 2, 41 | ṣakāraḍhakārayoḥ kakārādeśo bhavati sakāre parataḥ /~ṣakārasya 4943 8, 2, 42 | niṣthātakārasya nakāraḥ ādeśo bhavati pūrvasya ca dakārasya /~ 4944 8, 2, 42 | tadvyavadhānānnatvaṃ na bhavati /~niṣthā iti kim ? kartā /~ 4945 8, 2, 43 | niṣthātakārasya nakāradeśo bhavati /~pradāṇaḥ /~pradāṇavān /~ 4946 8, 2, 44 | niṣṭhātakārasya nakārādeśo bhavati /~lūnaḥ /~lūnavān /~dhūnaḥ /~ 4947 8, 2, 44 | grāso 'pi yadā karmaiva bhavati na karmakartā, tadā na bhavati, 4948 8, 2, 44 | bhavati na karmakartā, tadā na bhavati, sito grāso devadattena 4949 8, 2, 45 | niṣṭhātakārasya nakārādeśo bhavati /~olasjī - lagnaḥ /~lagnavān /~ 4950 8, 2, 46 | niṣthātakārasya nakārādeśo bhavati /~kṣīṇāḥ klośāḥ /~kṣīṇaḥ 4951 8, 2, 46 | 6,4.61) iti dīrghatvaṃ bhavati /~dīrghāt iti kim ? akṣitamasi 4952 8, 2, 47 | niṣthātakārasya asparśe nakāraḥ ādeśo bhavati /~śīnaṃ ghr̥tam /~śīnaṃ 4953 8, 2, 47 | samprasāraṇasya ca nimittaṃ bhavati /~guṇe ca sparśe pratiṣedho ' 4954 8, 2, 48 | niṣthātakārasya nakārādeśo bhavati na ced apādānaṃ tatra bhavati /~ 4955 8, 2, 48 | bhavati na ced apādānaṃ tatra bhavati /~samaknau śakuneḥ pādau /~ 4956 8, 2, 49 | niṣthātakārasya nakārādeśo bhavati avijigīṣāyam arthe /~adyūnaḥ /~ 4957 8, 2, 50 | vātādhikaraṇo vātyartho bhavati /~nirvāṇaḥ agniḥ /~nirvāṇaḥ 4958 8, 2, 51 | niṣthātakārasya kakārādeśo bhavati /~śuṣkaḥ /~śuṣkavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4959 8, 2, 52 | niṣthātakārasya vakārādeśo bhavati /~pakvaḥ /~pakvavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4960 8, 2, 53 | niṣthātakārasya makārādeśo bhavati /~kṣāmaḥ /~kṣāmavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4961 8, 2, 54 | anyatarasyāṃ makārādeśo bhavati /~prastīmaḥ /~prastīmavān /~ 4962 8, 2, 54 | nimittavyāghātān natvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4963 8, 2, 56 | niṣṭhātakārasya nakāra ādeśo bhavati anyatarasyām /~nuda - nunnaḥ, 4964 8, 2, 57 | niṣṭhātakārasya nakārādeśo na bhavati /~dhyātaḥ /~dhyātavān /~ 4965 8, 2, 59 | nipātyate śakalaṃ cet tad bhavati /~bhittaṃ tiṣṭhati /~bhittaṃ 4966 8, 2, 59 | bhinnam bhittam ity eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4967 8, 2, 60 | tena uttamarṇaḥ ity api hi bhavati /~r̥ṇaṃ dadāti /~r̥ṇaṃ dhārayati /~ 4968 8, 2, 62 | padasyālo 'ntyasya kavargādeśo bhavati /~spr̥śo 'nudake kvin (* 4969 8, 2, 62 | chandasatvād aḍāgamaḥ /~īṭ ca na bhavati, bahulaṃ chandasi (*7.3. 4970 8, 2, 62 | kvibantasya api dr̥śeḥ kutvaṃ bhavati /~evaṃ ca sati rajjusr̥ḍbhyām 4971 8, 2, 63 | naśeḥ padasya vā kavargādeśo bhavati /~sā vai jīvanagāhutiḥ /~ 4972 8, 2, 64 | dhātoḥ padasya nakārādeśo bhavati /~praśān pratān /~pradān /~ 4973 8, 2, 64 | natvasya asiddhatvān nalopo na bhavati /~maḥ iti kim ? bhit /~chit /~ 4974 8, 2, 65 | makārāntasya dhātoḥ nakārādeśo bhavati /~aganma tamasaḥ pāram /~ 4975 8, 2, 66 | sajuṣ ity etasya ca ruḥ bhavati /~sakārāntasya - agnir atra /~ 4976 8, 2, 68 | ahan ity etasya padasya ruḥ bhavati /~ahobhyām /~ahobhiḥ /~nalopam 4977 8, 2, 68 | lākṣaṇikatvād ahanśabdasya ruḥ na bhavati /~ahno ruvidhau rūparātrirathantareṣūpasaṅkhyānaṃ 4978 8, 2, 68 | sāmānyena rephādau rutvaṃ bhavati, ahoramyam, ahoratnāni iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4979 8, 2, 69 | ahan ity etasya rephādaśo bhavati asupi parataḥ /~ahardadāti /~ 4980 8, 2, 69 | lupte pratyayalakṣaṇaṃ na bhavati iti /~nāyamahaḥśabdaḥ supparo 4981 8, 2, 69 | nāyamahaḥśabdaḥ supparo bhavati /~yatra tu lopaśabdena lupyate 4982 8, 2, 70 | chandasi viṣaye ubhayathā bhavati, rurvā repho vā /~amnas - 4983 8, 2, 71 | chandasi viṣaye ubhayathā bhavati, rurvā repho vā /~bhuva 4984 8, 2, 72 | ity eteṣāṃ ca dakārādeśo bhavati /~vasu - vidvadbhyām /~vidvadbhiḥ /~ 4985 8, 2, 72 | papivān /~nakārasya na bhavati /~rutve nāprāpte idam ārabhyate 4986 8, 2, 72 | numastu vidhānasāmarthyānna bhavati, anaḍvān, he anaḍvan iti /~ 4987 8, 2, 73 | padasya anasteḥ dakāra ādeśo bhavati /~acakād bhavān /~anvaśād 4988 8, 2, 74 | dhātoḥ ruḥ ity ayam ādeśo bhavati, dakāro vā /~acakāḥ tvam, 4989 8, 2, 75 | padasya sipi parato ruḥ bhavati, dakāro vā /~abhinaḥ tvam, 4990 8, 2, 76 | padasya upadhāyāḥ ikaḥ dīrgho bhavati /~gīḥ /~dhūḥ /~pūḥ āśīḥ /~ 4991 8, 2, 77 | dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ bhavati /~āstīrṇam /~vistīrṇam /~ 4992 8, 2, 78 | tayoḥ upadhāyāḥ iko dīrgho bhavati hurcchā - hūrcchitā /~murcchā - 4993 8, 2, 78 | jiriṇoti /~iha kasmān na bhavati, rī gatau riryatuḥ, riryuḥ, 4994 8, 2, 78 | dhātoḥ upadhābhūto repho na bhavati /~pratidīvnā ity atra tu 4995 8, 2, 78 | ity evam ādiṣu dīrgho na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4996 8, 2, 79 | ity etayos ca dīrgho na bhavati /~dhuraṃ vahati dhuryaḥ /~ 4997 8, 2, 80 | varṇasya dāt parasya uvarṇādeśo bhavati, dakārasya ca makāraḥ /~ 4998 8, 2, 80 | dvimātrikasya dvimātrikaḥ ādeśo bhavati /~aseḥ iti kim ? adaḥ icchati 4999 8, 2, 81 | uttarasya ekārasya īkārādeśo bhavati, dakārasya ca makāraḥ, bahuvacane 5000 8, 2, 83 | vartate tasya ṭeḥ pluta udātto bhavati /~abhivādaye devadatto '