Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavateh 9
bhavater 9
bhavates 2
bhavati 5287
bhavatibhyam 1
bhavatih 1
bhavatiti 1
Frequency    [«  »]
-----
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
3996 3
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavati

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5287

     Ps, chap., par.
5001 8, 2, 83 | tatra plutiḥ iṣyate /~iha na bhavati, devadatta kuśalyasi, devadatta 5002 8, 2, 84 | vartate tasya ṭeḥ pluto bhavati, sa ca+udāttaḥ /~āhvānaṃ 5003 8, 2, 84 | na asti tatra api plutir bhavati, saktūn piba devadatta3, 5004 8, 2, 84 | vākyasyānte yatra sambodhanapadaṃ bhavati tatra ayaṃ plutaḥ iṣyate, 5005 8, 2, 84 | plutaḥ iṣyate, tena+iha na bhavati, devadatta āgaccha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5006 8, 2, 85 | tatra haihayoḥ eva pluto bhavati /~hai3 devadatta /~he3 devadatta /~ 5007 8, 2, 86 | sambodhane vartamānasya pluto bhavati prācām ācāryāṇāṃ matena /~ 5008 8, 2, 86 | kartavyaḥ iti tadupapannaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5009 8, 2, 87 | yaḥ oṃśabdaḥ tasya pluto bhavati /~o3m agnimīlle purohitam /~ 5010 8, 2, 88 | etasya yajñakarmaṇi pluto bhavati /~ye3 yajāmahe /~yajñakarmaṇi 5011 8, 2, 88 | plutaḥ iṣyate /~iha hi na bhavati, ye devāso divyekādaśa stha 5012 8, 2, 89 | yajñakarmaṇi teḥ praṇavaḥ ādeśo bhavati /~ka eṣa praṇavo nāma ? 5013 8, 2, 91 | āvaha ity eteṣām ādeḥ pluto bhavati yajñakarmaṇi /~agnaye 'nubrū3hi /~ 5014 8, 2, 91 | ity evam ādāvayaṃ pluto na bhavati, sarve vidhayaḥ chandasi 5015 8, 2, 92 | agnītpreṣaṇam /~tatrādeḥ pluto bhavati parasya ca /~ā3 śrā3vaya /~ 5016 8, 2, 92 | pluta iṣyate /~tena iha na bhavati, agnīdagnīn vi hara barhiḥ 5017 8, 2, 93 | pr̥ṣṭaprativacane vibhāṣā heḥ pluto bhavati /~akārṣīḥ kaṭaṃ devadatta ? 5018 8, 2, 94 | vartate tasya ṭeḥ pluto bhavati vibhāṣā /~anityaḥ śabdaḥ 5019 8, 2, 97 | vicaryamāṇānāṃ vākyānāṃ ṭeḥ pluto bhavati /~hotvyaṃ dīkṣitasya ghā3i /~ 5020 8, 2, 99 | vartate tasya ṭeḥ pluto bhavati /~māṃ me dehi bhoḥ, ahaṃ 5021 8, 2, 100| 2.100:~ anudāttaḥ pluto bhavati praśnānte, abhipūjite ca 5022 8, 2, 100| vartamānayoṇ anudāttaḥ pluto bhavati /~agamaḥ ity evam ādīnāṃ 5023 8, 2, 100| 105) iti svaritaḥ pluto bhavati /~abhibhūjite - śobhanaḥ 5024 8, 2, 101| vākyasya ṭeḥ anudāttaḥ pluto bhavati /~pluto 'py atra vidhīyate, 5025 8, 2, 102| etasya ṭeḥ anudattaḥ pluto bhavati /~aṃdhaḥ svidāsī3t upari 5026 8, 2, 103| 8,2.103:~ svaritaḥ pluto bhavati āmreḍite parataḥ asūyāyām, 5027 8, 2, 104| yat tasya svaritaḥ pluto bhavati /~ākāṅkṣati iti ākāṅkṣam, 5028 8, 2, 104| ākāṅkṣati iti sākāṅkṣaṃ bhavati /~āśiṣi - sutāṃś ca lapsīṣṭa3 5029 8, 2, 105| antyasyāpi padasya ṭeḥ pluto bhavati praśne ākhyāne ca /~agama3ḥ 5030 8, 2, 105| iti anudatto 'pi pakṣe bhavati /~ākhyāne - agama3ḥ pūrvā3n 5031 8, 2, 106| arthaḥ /~tāvatī ca plutir bhavati yayā tāvecau trimātrau sampadyete /~ 5032 8, 2, 107| plutaviṣayasya ardhasya akāraḥ ādeśo bhavati, sa ca plutaḥ, uttarasye - 5033 8, 2, 108| 8,2.4) ity eṣa svaro na bhavati //~kiṃ nu yaṇā bhavati iha 5034 8, 2, 108| na bhavati //~kiṃ nu yaṇā bhavati iha na siddhaṃ yvāvidutoryadayaṃ 5035 8, 2, 108| nivartyau //~ik tu yadā bhavati plutapūrvas tasya yaṇaṃ 5036 8, 3, 1 | padasya ruḥ ity ayam ādeśo bhavati sambuddhau parataḥ chandasi 5037 8, 3, 1 | lope ca kr̥te nakārasya ruḥ bhavati /~vasvantasya khalv api - 5038 8, 3, 2 | tu varṇasya anunāsiko bhavati ity etad adhikr̥taṃ veditavyam, 5039 8, 3, 3 | sthāne nityam anunāsikādeśo bhavati /~dīrghādaṭi samānapāde (* 5040 8, 3, 4 | tataḥ paro 'nusvāra āgamaḥ bhavati /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5041 8, 3, 7 | anunāsikāt anyaḥ anusvāro bhavati /~yasmin pakṣe 'nunāsiko 5042 8, 3, 7 | asti tatra anusvārāgamo bhavati /~sa tu kasya āgamo bhavati ? 5043 8, 3, 7 | bhavati /~sa tu kasya āgamo bhavati ? roḥ pūrvasya+eva+iti vartate, 5044 8, 3, 7 | vartate, vyākhyānād ādeśo na bhavati //~samaḥ suṭi (*8,3.5) /~ 5045 8, 3, 7 | vartate /~samaḥ ity etasya ruḥ bhavati suṭi parataḥ saṃhitāyāṃ 5046 8, 3, 7 | tena atra nityaṃ sakāra eva bhavati /~asminneva sūtre sakārādeśo 5047 8, 3, 7 | 6) /~pum ity etasya ruḥ bhavati ampare khayi parataḥ /~pum̐skāmā, 5048 8, 3, 7 | padasya praśānvarjitasya ruḥ bhavati ampare chavi parataḥ /~bhavām̐śchādayati, 5049 8, 3, 8 | parataḥ ampare ubhayathā r̥kṣu bhavati, rurvā nakāro /~tasmiṃstvā 5050 8, 3, 9 | padāntasya nakārasya ruḥ bhavati aṭi parataḥ, tau cen nimittanimittinau 5051 8, 3, 12 | ity etasya nakārsya ruḥ bhavati āmreḍite parataḥ /~kāṃskānāmantrayate /~ 5052 8, 3, 12 | ẖkaḫpau ca (*8,3.37) iti na bhavati /~samaḥ suṭi (*8,3.5) ity 5053 8, 3, 13 | ḍhakārasya ḍhakāre lopo bhavati /~saty api padādhikāre tasya 5054 8, 3, 14 | rephasya rephe parato lopo bhavati /~nīraktam /~dūraktam /~ 5055 8, 3, 14 | apadāntasya api rephasya lopo bhavati, jargr̥dheḥ ajarghāḥ, pāspardheḥ 5056 8, 3, 15 | vasāne ca visarjanīyādeśo bhavati /~vr̥kṣaśchādayati /~plakṣaśchādayati /~ 5057 8, 3, 15 | asiddhatvād visarjanīyo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5058 8, 3, 16 | supi parato visarjanīyādeśo bhavati /~payaḥsu /~sarpiḥṣu /~yaśaḥsu /~ 5059 8, 3, 17 | roḥ rephasya yakārādeśo bhavati aśi parataḥ /~bho atra /~ 5060 8, 3, 18 | laghuprayatnatara ādeśo bhavati aśi parataḥ śākaṭāyanasya 5061 8, 3, 19 | padāntayoḥ avarṇapūrvayoḥ lopo bhavati śākalyasya ācāryasya matena 5062 8, 3, 19 | pi laghuprayatnataro na bhavati ādeśaḥ, tadāpi vyoḥ pakṣe 5063 8, 3, 19 | tadāpi vyoḥ pakṣe śravaṇaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5064 8, 3, 20 | uttarasya yakārasya lopo bhavati gārgyasya ācāryasya matena 5065 8, 3, 21 | avarṇapūrvayoḥ vyoḥ padāntayor lopo bhavati uñi ca pade parataḥ /~sa 5066 8, 3, 22 | yakārasya padāntasya lopo bhavati sarveṣām ācāryāṇāṃ matena /~ 5067 8, 3, 23 | padāntasya anusvāraḥ ādeśo bhavati hali parataḥ /~kuṇḍaṃ hasati /~ 5068 8, 3, 24 | apadāntasya anusvārādeśo bhavati jhali parataḥ /~payāṃsi /~ 5069 8, 3, 25 | makārasya makāraḥ ādeśo bhavati rājatau kvippratyayānte 5070 8, 3, 26 | makārasya makāra ādeśo bhavati /~kiṃ hmalayati, kim hmalayati /~ 5071 8, 3, 27 | makārasya nakārādeśaḥ bhavati /~kin hnute, kiṃ hnute /~ 5072 8, 3, 29 | sakārādeḥ padasya dhuḍāgamo bhavati /~śvaliṭtsāye, śvaliṭ sāye /~ 5073 8, 3, 30 | uttarasya sakārasya dhuḍāgamo bhavati /~bhavāntsāye, bhavān sāye /~ 5074 8, 3, 30 | naśchavyapraśān (*8,3.7) iti rutvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5075 8, 3, 31 | śakāre parato tugāgamo bhavati /~bhavāñcchete /~pūrvāntakaraṇaṃ 5076 8, 3, 31 | ṇatvapratiṣedhārthaṃ stoḥ ścunā ṇakāro na bhavati iti, tataḥ ścuḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5077 8, 3, 32 | uttarasya acaḥ ṅamuḍāgamo bhavati nityam /~ṅaṇanebhyo yathāsaṅkhyaṃ 5078 8, 3, 32 | padatvaṃ na asti iti ṅamuṭ na bhavati /~atha , uñi ca pade (* 5079 8, 3, 32 | tena ajādau pade ṅamuṭ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5080 8, 3, 33 | uttarasya uño vakārādeśo bhavati aci parataḥ /~śaṃvastu vediḥ, 5081 8, 3, 33 | mo 'nusvāraḥ (*8,3.23) na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5082 8, 3, 34 | visarjanīyasya sakāraḥ ādeśaḥ bhavati khari parataḥ /~vr̥kṣaśchādayati /~ 5083 8, 3, 35 | visarjanīyasya visarjanīyādeśo bhavati /~śaśaḥ kṣuram /~puruṣaḥ 5084 8, 3, 36 | visarjanīyasya visarjanīyādeśo bhavati śari pare /~vr̥kṣaḥ śete, 5085 8, 3, 37 | visarjanīyaḥ (*8,3.35) ity etad eva bhavati /~kecit tu etad arthaṃ yogavibhāgaṃ 5086 8, 3, 37 | visarjanīyasya visarjanīyaḥ ādeśo bhavati, kimartham idam, ẖkaḫpau 5087 8, 3, 38 | JKv_8,3.38:~ sakāra ādeśaḥ bhavati visarjanīyasya kupvoḥ apadādyoḥ 5088 8, 3, 38 | kavarge parataḥ sakārādeśo bhavati iti vaktavyam /~kiṃ prayojanam ? 5089 8, 3, 39 | visarjanīyasya ṣakārādeśo bhavati kupvor apadādyoḥ parataḥ 5090 8, 3, 39 | visarjanīyaḥ tasya ṣakāro bhavati, anyasya sakāro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5091 8, 3, 39 | bhavati, anyasya sakāro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5092 8, 3, 40 | visarjanīyasya sakārādeśo bhavati kupvoḥ parataḥ /~namaskartā /~ 5093 8, 3, 41 | visarjanīyasya ṣakāra ādeśo bhavati kupvoḥ parataḥ /~nirdurbahirāviścaturprādus /~ 5094 8, 3, 42 | anyatarasyāṃ sakārādeśo bhavati kupvoḥ parataḥ /~tiraskartā /~ 5095 8, 3, 43 | visarjanīyasya ṣakāra ādeśo bhavati anyatarasyāṃ kupvoḥ parataḥ /~ 5096 8, 3, 43 | pūrveṇa nityaṃ ṣatvaṃ bhavati /~idudupadhasya ity etasya 5097 8, 3, 43 | yuktaṃ caturo viśeṣaṇaṃ bhavati /~prakr̥taṃ padaṃ tadantaṃ 5098 8, 3, 44 | anyatarasyāṃ ṣakārādeśo bhavati sāmarthye kupvoḥ parataḥ /~ 5099 8, 3, 45 | anuttarapadasthasya nityaṃ ṣtvaṃ bhavati kupvoḥ parataḥ /~sarpiṣkuṇḍikā /~ 5100 8, 3, 45 | pūrvasūtreṇa vikalpo 'py atra na bhavati /~etad eva anuttarapadasthasya 5101 8, 3, 45 | tadādeḥ ity ayaṃ niyamo na bhavati /~tena vākye 'pi paramasarpiṣkaroti, 5102 8, 3, 45 | sāmarthye (*8,3.44) ity etad bhavati /~vyapekṣā ca tatra sāmarthyamāśritam 5103 8, 3, 45 | sāmarthyamāśritam iti samāse na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5104 8, 3, 46 | anuttarapadasthasya nityaṃ sakārādeśo bhavati kr̥ kami kaṃsa kumbha pātra 5105 8, 3, 46 | payaskumbhī ity atra api bhavati, prātipadikagrahaṇe liṅgaviśiṣṭasya 5106 8, 3, 46 | liṅgaviśiṣṭasya api grahaṇam bhavati iti /~pātra - ayaspātram /~ 5107 8, 3, 47 | anuttarapadasthasya sakāraḥ ādeśo bhavati padaśabde parataḥ /~adhaspadam /~ 5108 8, 3, 48 | sakāraḥ yathāyogamādeśo bhavati kupvoḥ parataḥ /~kaskaḥ /~ 5109 8, 3, 49 | visarjanīyasya sakārādeśoḥ bhavati kupvoḥ parataḥ, praśabdam 5110 8, 3, 49 | vikalpyante iti satvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5111 8, 3, 50 | visarjanīyasya sakārādeśo bhavati chandasi viṣaye /~kaḥ - 5112 8, 3, 51 | pañcamīvisarjanīyasya sakārādeśo bhavati parau parataḥ adhyarthe /~ 5113 8, 3, 52 | pañcamīvisarjanīyasya bahulaṃ sakārādeśaḥ bhavati chandasi visaye /~divaspātu /~ 5114 8, 3, 52 | divaspātu /~rājñaspātu /~na ca bhavati /~pariṣadaḥ pātu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5115 8, 3, 53 | ṣaṣthīvisarjanīyasya sakārādeśo bhavati pati putra pr̥ṣṭha pāra 5116 8, 3, 54 | ṣaṣthīvisarjanīyasya sakāra ādeśo bhavati patyādiṣu parataḥ chandasi 5117 8, 3, 56 | sakāraḥ tasya mūrdhanyaḥ ādeśo bhavati /~jalāṣāṭ /~turāṣāṭ /~pr̥tanāṣāṭ /~ 5118 8, 3, 58 | sakārasya mūrdhanyādeśo bhavati /~vyavāyaśabdaḥ pratyekam 5119 8, 3, 58 | samastaiḥ /~tena iha na bhavati, niṃsse, niṃssvaḥ iti /~ 5120 8, 3, 59 | uttaraḥ tasya mūrdhanyo bhavati ādeśaḥ /~ādeśasya tāvat - 5121 8, 3, 59 | vyapadeśivadbhāvāt pratyayasya iti ṣatvaṃ bhavati /~yajater vahateś ca pañcamalakāre 5122 8, 3, 60 | uttarasya yakārasya mūrdhanyo bhavati /~anvaśiṣat, anvaśiṣatām, 5123 8, 3, 60 | ādeśaḥ, sakārastvādeśo na bhavati /~iṇdoḥ ity eva, śāsti /~ 5124 8, 3, 61 | ādeśasakārasya mūrdhanyādeśo bhavati /~tuṣṭūṣati /~ṇyantānām - 5125 8, 3, 62 | uttarasya sakārasya sakārādeśo bhavati /~svidi - sisvedayiṣati /~ 5126 8, 3, 63 | aḍvyavāye 'pi mūrdhanyo bhavati ity evaṃ tad veditavyam, 5127 8, 3, 64 | abhyāsena vyavāye mūrdhanyo bhavati, abhyāsasakārasya ca bhavati 5128 8, 3, 64 | bhavati, abhyāsasakārasya ca bhavati ity evaṃ veditavyam /~abhyāsena 5129 8, 3, 64 | abhyāsasakārasy mūrdhanyo bhavati, na anyatra /~abhisusūṣati /~ 5130 8, 3, 65 | sakārasya mūrdhanyādeśo bhavati /~sunoti - abhiṣuṇoti /~ 5131 8, 3, 65 | sāvaryatiṃ prati iti ṣatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5132 8, 3, 66 | uttarasya mūrdhanya ādeśo bhavati /~niṣīdati /~viṣīdati /~ 5133 8, 3, 67 | mūrdhanya murdhanya ādeśo bhavati /~abhiṣṭabhnāti /~pariṣṭabhnāti /~ 5134 8, 3, 67 | anuvartate, tena etad api bhavati, pratiṣṭabhnāti, prayaṣṭabhnāt, 5135 8, 3, 68 | sakārasya mūrdhanyaḥ ādeśo bhavati, ālambane 'rthe āvidūrye 5136 8, 3, 69 | svanateḥ sakāsya mūrdhanyādeśo bhavati /~viṣvaṇati /~vyaṣvaṇat /~ 5137 8, 3, 70 | sakārasya mūrdhanya ādeśaḥ bhavati /~pariṣevate /~niṣevate /~ 5138 8, 3, 71 | uttarasya sakārasya mūrdhanyo bhavati /~tathā ciavodāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5139 8, 3, 72 | sakārasya mūrdhanyādeśo bhavati /~anuṣyandate /~viṣyandate /~ 5140 8, 3, 72 | api syandateḥ ayam vikalpo bhavati, anuṣyandete matsyodake, 5141 8, 3, 73 | skandeḥ sakārasya mūrdhanyo bhavati aniṣṭhāyām /~viṣkantā, viskantā /~ 5142 8, 3, 74 | skandeḥ sakārasya mūrdhanyo bhavati /~pariṣkantā /~pariṣkantum /~ 5143 8, 3, 76 | uttarasya mūrdhanyādeśo bhavati /~sphurati - niṣṣphurati, 5144 8, 3, 77 | sakārasya nityaṃ mūrdhanyādeśo bhavati /~viṣkabhnāti /~viṣkambhitā /~ 5145 8, 3, 78 | dhakāraḥ tasya mūrdhanyādeśo bhavati /~cyoṣīḍhvam, ploṣīḍhvam /~ 5146 8, 3, 79 | dhakāraḥ tasya mūrdhanyādeśo bhavati vibhāṣā /~laviṣīḍhvam, laviṣīdhvam /~ 5147 8, 3, 80 | uttarasya mūrdhanya ādeśo bhavati samāse /~aṅguleḥ saṅgaḥ 5148 8, 3, 81 | uttarasya mūrdhanyādeśo bhavati /~bhīruṣṭhānam /~samāse 5149 8, 3, 82 | sakārasya mūrdhanyādeśo bhavati samāse /~agniṣṭut /~agniṣṭomaḥ /~ 5150 8, 3, 82 | somasya iṣyate /~tena iha na bhavati, agnisomau māṇavakau /~tathā 5151 8, 3, 83 | stomasakārasya mūrdhanyādeśo bhavati samāse /~jyotiṣtomaḥ /~āyuṣṭomaḥ /~ 5152 8, 3, 84 | svasr̥sakārasya samāse mūrdhanyādeśo bhavati /~mātr̥ṣvasā /~pitr̥ṣvasā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5153 8, 3, 85 | anyatarasyāṃ mūrdhanyādeśo bhavati samāse /~mātuḥṣvasā, mātuḥsvasā /~ 5154 8, 3, 85 | visarjanīyāntā sakārāntāt ca ṣatvaṃ bhavati /~samāse ity eva, vākye 5155 8, 3, 85 | mātuḥ svasā ity eva nityaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5156 8, 3, 86 | stanatisakārasya mūrdhanyādeśo bhavati anyatarasyāṃ śabdasañjñāyāṃ 5157 8, 3, 87 | astisakārasya mūrdhanyo bhavati /~abhiṣanti /~niṣanti /~ 5158 8, 3, 88 | sakārasya mūrdhanyādeśo bhavati /~supi iti svapiḥ kr̥tasamprasāraṇo 5159 8, 3, 89 | snātisakārasya mūrdhnyādeśo bhavati kauśale gamyamāne /~niṣṇātaḥ 5160 8, 3, 90 | iti nipātyate sūtraṃ ced bhavati /~pratiṣṇātam sūtram /~śuddham 5161 8, 3, 95 | nipātanāt saptamyā alug bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5162 8, 3, 96 | sthalasakārasya mūrdhanyādeśo bhavati /~viṣṭhalam /~kuṣṭhalam /~ 5163 8, 3, 97 | sthaśabdasakārasya mūrdhanyādeśo bhavati /~ambaṣṭhaḥ /~āmbaṣthaḥ /~ 5164 8, 3, 98 | sakārasya mūrdhanyādeśo bhavati /~śobhanaṃ sāma yasya asau 5165 8, 3, 98 | sakārasya mūrdhanyādeśaḥ bhavati iṇkor uttarasya agakārāt 5166 8, 3, 98 | sañjñāyām agakārāt mūrdhanyo bhavati /~rohiṇīṣeṇaḥ, rohiṇīsenaḥ /~ 5167 8, 3, 99 | sakārasya mūrdhanyādeeśo bhavati tādau taddhite parataḥ /~ 5168 8, 3, 99 | tādau iti kim ? sarpissād bhavati /~pratyayasakārasya sāt 5169 8, 3, 100| sakārasya mūrdhanyādeśo bhavati tapatau parato 'nāsevane ' 5170 8, 3, 101| sakārasya mūrdhanyādeśo bhavati, sa cet sakāro 'ntaḥpādaṃ 5171 8, 3, 101| sa cet sakāro 'ntaḥpādaṃ bhavati /~yuṣmadādeśāḥ tvam, tvām, 5172 8, 3, 102| sakārasya mūrdhanyādeśo bhavati /~arcirbhiṣṭvam, arcirbhistvam /~ 5173 8, 3, 103| chandasi viṣaye mūrdhanyādeśo bhavati ekeṣāmācāryāṇāṃ matena /~ 5174 8, 3, 104| sakārasya murdhanyādeśo bhavati chandasi viṣaye ekeṣāmācāryāṇāṃ 5175 8, 3, 105| uttarasya mūrdhanyādeśo bhavati chandasi viṣaye /~abhī ṣu 5176 8, 3, 106| sakārasya mūrdhanyādeśo bhavati /~goṣāḥ /~nr̥ṣāḥ /~anaḥ 5177 8, 3, 106| gosanirniyamasya phalaṃ na bhavati iti sisānayiṣati iti prayudāharanti /~ 5178 8, 3, 107| sahisakārasya mūrdhanyādeśo bhavati /~pr̥tanāṣāham /~r̥tāṣāham /~ 5179 8, 3, 107| avagrahe tu r̥tisaham ity eva bhavati /~cakāro 'nuktasamuccayārthaḥ, 5180 8, 3, 108| savanādīnāṃ ca mūrdhanyo na bhavati /~rapara - visraṃsikāyāḥ 5181 8, 3, 108| aśvaṣāham ity etat siddhaṃ bhavati /~kvacid evaṃ gaṇapāṭhaḥ - 5182 8, 3, 109| padādeś ca mūrdhanyādeśo na bhavati /~vibhāṣā sāti kārtsnye (* 5183 8, 3, 110| parato mūrdhanyādeśo na bhavati /~sesicyate /~abhisesicyate /~ 5184 8, 3, 110| ayaṃ pratiṣedhaḥ sarvatra bhavati /~yaṅi iti kim ? abhiṣiṣikṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5185 8, 3, 111| sakārasya mūrdhanyādeśo na bhavati /~abhisedhayati gāḥ /~parisedhayati 5186 8, 3, 113| sakārasya mūrdhanyādeśo na bhavati /~pariṣoḍhaḥ /~parisoḍhum /~ 5187 8, 3, 114| sakārasya mūrdhanyādeśo na bhavati /~stanbheḥ (*8,3.77) iti, 5188 8, 3, 115| sakārasya mūrdhanyadeśo na bhavati sye sani ca parataḥ /~abhisoṣyati /~ 5189 8, 3, 115| atra hi sanṣabhūto na bhavati ity abhyāsāt prāptir asti /~ 5190 8, 3, 116| sakārasya parasya mūrdhanyaḥ na bhavati /~abhiṣasāda /~pariṣasāda /~ 5191 8, 3, 117| viṣaye mūrdahnyādeśo na bhavati /~nyaṣīdat pitā naḥ, 5192 8, 3, 117| abhyastaut ity etad api siddhaṃ bhavati //~iti vāmanakāśikāyāṃ vr̥ttau 5193 8, 4, 1 | uttarasy nakārasya ṇakārādeśo bhavati, samānapadasthau cen nimittanimittinau 5194 8, 4, 1 | ca vyavadhāne 'pi ṇatvaṃ bhavati iti kṣubhnādiṣu nr̥namanatr̥pnotigrahaṇaṃ 5195 8, 4, 1 | athavā r̥varṇād api ṇatvaṃ bhavati iti etad eva anena jñāpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5196 8, 4, 2 | uttarasya nakārasya ṇakārādeśo bhavati /~aḍvyavāye tāvat - karaṇam /~ 5197 8, 4, 2 | anusvāravyavāye numabhāve 'pi ṇatvaṃ bhavati /~saty api ca numi yatra 5198 8, 4, 2 | anusvāro na śrūyate tatra na bhavati, prenvanam, prenvanīyam 5199 8, 4, 2 | samastair vyavāye 'pi ṇatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5200 8, 4, 3 | gakāravarjitād nakārasya ṇakāra ādeśo bhavati sañjñāyāṃ viṣaye /~druṇasaḥ /~ 5201 8, 4, 4 | vananakārasya ṇakārādeśo bhavati sañjñāyāṃ viṣaye /~puragāvaṇam /~ 5202 8, 4, 4 | vananakārasya ṇakārādeśo bhavati, na anyebhyaḥ iti /~kuberavanam /~ 5203 8, 4, 5 | asañjñāyām api ṇakārādeśo bhavati /~pra - pravaṇe yaṣṭavyam /~ 5204 8, 4, 6 | vananakārasya ṇakāra ādeśo bhavati vibhāṣā /~oṣadhivācibhyas 5205 8, 4, 7 | ahno nakārasya ṇakāra ādeśo bhavati /~pūrvāhṇaḥ /~aparāhṇaḥ /~ 5206 8, 4, 7 | dīrghāhnī śarad ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5207 8, 4, 8 | avāhananakārasya ṇakāra ādeśo bhavati /~ikṣuvāhaṇam /~śaravāhaṇam /~ 5208 8, 4, 9 | deśābhidhāne ṇakāra ādeśo bhavati /~pīyate iti pānam /~kr̥tyalyuṭo 5209 8, 4, 10 | tadīyasya nakārasya ṇakāra ādeśo bhavati pūrvapadasthānimittād 5210 8, 4, 11 | uttarasy ṇakāra ādeśo bhavati /~prātipadikānte tāvat - 5211 8, 4, 11 | ṇatvam iṣyati /~iha hina bhavati, gargāṇāṃ bhaginī gargabhaginī /~ [# 5212 8, 4, 11 | 969]~ yadā tv evaṃ bhavati, gargāṇāṃ bhago gargabhagaḥ, 5213 8, 4, 11 | uttarapadasya+eva sato nakāro bhavati /~tathā ca atra nuṃgrahaṇam 5214 8, 4, 11 | samudāyabhaktatvād uttarapadasya anto na bhavati /~yuvādīnāṃ pratiṣedho vaktavyaḥ /~ 5215 8, 4, 12 | nakārasya ṇakāraḥ ādeśo bhavati /~vr̥trahaṇau /~vr̥trahaṇaḥ /~ 5216 8, 4, 13 | uttarasya nakārasya ṇakārādeśo bhavati /~vastrayugiṇau /~vastrayugiṇaḥ /~ 5217 8, 4, 14 | nimittād uttarasya ṇakārādeśo bhavati asamāse 'pi samāse 'pi /~ 5218 8, 4, 15 | uttarasya nakārasya ṇakārādeśo bhavati /~praḥiṇoti /~prahiṇutaḥ /~ 5219 8, 4, 15 | hinumīnāgrahaṇe vikr̥tasya api bhavati, ajādeśasya sthānivattvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5220 8, 4, 16 | uttarasya nakārasya ṇakāradeśo bhavati /~pravapāṇi /~parivapāṇi /~ 5221 8, 4, 17 | uttarasya nakārasya ṇakārādeśo bhavati gada nada pata pada ghu 5222 8, 4, 18 | nakārasya vibhāṣa ṇakāra ādeśo bhavati /~praṇipacati, pranipacati /~ 5223 8, 4, 19 | upasargasthānnimittād uttarasya ṇakārādeśo bhavati /~prāṇiti /~parāṇiti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5224 8, 4, 20 | vartamānasya ṇakārādeśo bhavati /~he prāṇ /~he parāṇ /~padāntasya 5225 8, 4, 21 | ubhayoḥ nakārayoḥ ṇakāra ādeśo bhavati /~praṇiṇiṣati /~prāṇiṇat /~ 5226 8, 4, 21 | tena ñaujaḍhat iti siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5227 8, 4, 22 | nimittād uttarasya ṇakāra ādeśo bhavati /~prahaṇyate /~parihaṇyate /~ 5228 8, 4, 23 | uttarasya ṇakārādeśo bhavati /~prahaṇvaḥ, prahanvaḥ /~ 5229 8, 4, 24 | hantinakārasya atpūrvasya ṇakārādeśo bhavati adeśābhidhāne /~antarhaṇyate /~ 5230 8, 4, 25 | antaḥśabdād uttarasya ṇakārādeśo bhavati adeśābhidhāne /~antarayaṇaṃ 5231 8, 4, 26 | pūrvapadād uttarasya ṇakārādeśo bhavati chandasi viṣaye /~nr̥maṇāḥ /~ 5232 8, 4, 27 | etasya nakārasya ṇakārādeśo bhavati dhātusthān nimittād uttarasya 5233 8, 4, 28 | naso nakārasya ṇakārādeśo bhavati bahulam /~praṇaḥ śūdraḥ /~ 5234 8, 4, 28 | praṇasaḥ /~praṇo rājā /~na ca bhavati /~pra no muñcatam /~bahulagrahaṇād 5235 8, 4, 28 | bahulagrahaṇād bhāṣāyām api bhavati, praṇasaṃ mukham /~upasargāc 5236 8, 4, 29 | nimittād uttarasya ṇakārādeśo bhavati /~ana, māna, anīya, ani, 5237 8, 4, 30 | uttarasya vibhāṣā ṇakārādeśo bhavati /~prayāpaṇam, prayāpanam /~ 5238 8, 4, 31 | uttarasya vibhāṣā ṇakārādeśo bhavati /~prakopaṇam, prakopanam /~ 5239 8, 4, 32 | nimittāt uttarasya ṇakāro bhavati /~preṅkhaṇam /~preṅgkhaṇam /~ 5240 8, 4, 32 | nityaṃ vidhyartham etan na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5241 8, 4, 33 | uttarasya ṇakārādeśo bhavati /~praṇiṃsanam, praniṃsanam /~ 5242 8, 4, 34 | nakārasya ṇakārādeśo na bhavati /~bhā - prabhānam /~paribhānam /~ 5243 8, 4, 35 | nakārasya ṇakārādeśo na bhavati /~niṣpānam /~duṣpānam /~ 5244 8, 4, 35 | saptamīsamāso 'yam, tena iha na bhavati, susarpiṣkeṇa /~suyajuṣkeṇa /~ 5245 8, 4, 36 | ṣakārāntasya ṇakārādeśo na bhavati /~pranaṣṭaḥ /~parinaṣṭaḥ /~ 5246 8, 4, 37 | nakārasya ṇakārādeśo na bhavati /~vr̥kṣān /~plakṣān /~arīn /~ 5247 8, 4, 38 | nakārasya nakārādeśo na bhavati /~māṣakumbhavāpena /~caturaṅgayogena /~ 5248 8, 4, 39 | nakārasya ṇakāradeśo na bhavati /~kṣubhnāti /~ajādeśasya 5249 8, 4, 39 | sthānivadbhāvād iha api pratiṣedho bhavati /~kṣubhnītaḥ /~kṣubhnanti /~ 5250 8, 4, 40 | dvābhyām api sannipāte śakāro bhavati /~tavargasya api ca śakāreṇa, 5251 8, 4, 40 | cavargena ca sannipāte cavargo bhavati /~ādeśe tu yathāsaṅkhyam 5252 8, 4, 42 | uttarasya stoḥ ṣṭutvaṃ na bhavati nām ity etad varjayitvā /~ [# 5253 8, 4, 43 | tavargasya ṣakāre yaduktaṃ tan na bhavati /~agnicitṣaṇḍe /~bhavānṣaṇḍe /~ 5254 8, 4, 44 | tavargasya yaduktaṃ tan na bhavati /~praśnaḥ /~viśnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5255 8, 4, 45 | parataḥ anunāsikaḥ ādeśo bhavati /~vāṅ nayati, vāgnayati /~ 5256 8, 4, 50 | śākaṭāyanasya matena dvitvaṃ na bhavati /~indraḥ /~candraḥ /~uṣṭraḥ /~ 5257 8, 4, 51 | sarvatra dvirvacanaṃ na bhavati /~arkaḥ /~markaḥ /~brahamā /~ 5258 8, 4, 52 | ācāryāṇāṃ matena na dvitvaṃ bhavati /~dātram /~pātram /~mūtram /~ 5259 8, 4, 53 | jhalāṃ sthāne jaśādeśo bhavati jhaśi parataḥ /~labdhā /~ 5260 8, 4, 54 | vartamānānāṃ jhalāṃ carādeśo bhavati, cakārāj jaś ca /~cikhaniṣati /~ 5261 8, 4, 55 | ca parato jhalāṃ carādeśo bhavati /~jaśgrahaṇaṃ na anuvartate, 5262 8, 4, 56 | vartamānānāṃ jhalāṃ carādeśo bhavati /~vāk, vāg /~tvak, tvag /~ 5263 8, 4, 57 | vartamānasya anunāsikādeśo bhavati /~dadhim̐, dadhi /~madhum̐, 5264 8, 4, 58 | parataḥ prasvarṇaḥ ādeśo bhavati /~śaṅkitā /~śaṅkitum /~śaṅkitavyam /~ 5265 8, 4, 58 | parasavarṇena punar nakāra eva bhavati /~tasya api asiddhatvāt 5266 8, 4, 58 | asiddhatvāt punar ṇatvaṃ na bhavati /~evam anusvārībhūto ṇatvam 5267 8, 4, 59 | parataḥ parasavarṇādeśo bhavati /~taṅkathañcitrapakṣaṇḍayamānannabhaḥsthampuruṣo ' 5268 8, 4, 60 | parataḥ parasavarṇādeśo bhavati /~agnicillunāti /~somasullunāti /~ 5269 8, 4, 61 | etayoḥ pūrvasavarṇādeśo bhavati /~utthātā /~utthātum /~utthātavyam /~ 5270 8, 4, 62 | uttarasya pūrvasavarṇādeśo bhavati anyatarasyām /~vāgghasati, 5271 8, 4, 63 | aṭi parataḥ chakarādeśo bhavati anyatarasyām /~vāk chete, 5272 8, 4, 64 | uttareṣāṃ yamāṃ yami parato lopo bhavati anyatarasyām /~śayyyā ity 5273 8, 4, 64 | tatra madhyamasya lopo bhavati /~śayyā, śayyyā /~aditer 5274 8, 4, 64 | tatra madhyamasya lopo bhavati /~ādityaḥ, ādityyaḥ /~ādityo 5275 8, 4, 64 | madhyamasya madhyamayor lopo bhavati /~halaḥ iti kim ? ānnam /~ 5276 8, 4, 65 | jhari savarṇe parato lopo bhavati anyatarasyām /~pratttam, 5277 8, 4, 65 | madhyamasya madhyamayor lopo bhavati /~maruttttaḥ ity atra catvārastakārāḥ 5278 8, 4, 65 | madhyamayoḥ madhyamānāṃ lopo bhavati /~marucchabdasya hi upasaṅkhyānasāmarthyāt 5279 8, 4, 65 | upasargāttaḥ (*7,4.47) iti tatvaṃ bhavati /~jharaḥ iti kim ? śārṅgam /~ 5280 8, 4, 65 | savarṇagrahaṇasāmarthyāt iha saṅkhyātānudeśo na bhavati, savarṇamātre lopo vijñāyate /~ 5281 8, 4, 65 | iti ḍhakāre ḍakārasya lopo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5282 8, 4, 66 | anudāttasya svaritādeśo bhavati /~gārgyaḥ /~vātsyaḥ /~pacati /~ 5283 8, 4, 67 | ca anudāttasya svarito na bhavati /~pūrveṇa prāptaḥ pratiṣidhyate, 5284 8, 4, 67 | gārgyaśabdaḥ svarito na bhavati /~svaritodayaḥ - gārgyaḥ 5285 8, 4, 67 | parataḥ anudāttaḥ svarito na bhavati /~agārgyakāśyapagālavānām 5286 8, 4, 68 | akāro vivr̥taḥ saṃvr̥to bhavati /~vr̥kṣaḥ /~plakṣaḥ /~iha 5287 8, 4, 68 | tena tayoḥ saṃvr̥to na bhavati /~saṃvutena ca sarvaguṇasya


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5287

IntraText® (V89) Copyright 1996-2007 EuloTech SRL