Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhavateh 9 bhavater 9 bhavates 2 bhavati 5287 bhavatibhyam 1 bhavatih 1 bhavatiti 1 | Frequency [« »] ----- ----- 7260 iti 5287 bhavati 4293 ca 4013 ity 3996 3 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhavati |
Ps, chap., par.
501 2, 1, 9 | avyayībhāvaś ca samāso bhavati /~asty atra kiñcit śākam 502 2, 1, 10 | avyayībhāvaś ca samāso bhavati /~kitavavyavahāre samāso ' 503 2, 1, 10 | pañcabhir akṣaiḥ śalākābhir vā bhavati /~tatra yadā sarve uttānāḥ 504 2, 1, 11 | anukramiṣyāmaḥ, tad vibhāṣā bhavati /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 505 2, 1, 12 | avyayībhāvaś ca samāso bhavati /~apatrigartaṃ vr̥ṣṭo devaḥ, 506 2, 1, 13 | avyayībhāvaś ca samāso bhavati /~āpāṭaliputraṃ vr̥ṣṭo devaḥ, 507 2, 1, 14 | avyayībhāvaś ca samāso bhavati /~abhyagni śalabhāḥ patanti, 508 2, 1, 15 | avyayībhāvaś ca samāso bhavati /~anuvanamaśanirgataḥ /~ 509 2, 1, 16 | avyayībhāvaś ca samāso bhavati /~anugaṅgaṃ vārāṇasī /~anuyamaunaṃ 510 2, 1, 17 | arthaḥ /~aparaḥ samāso na bhavati, paramatiṣṭhadgu iti /~tiṣṭhadgu /~ 511 2, 1, 18 | avyayībhāvaś ca samāso bhavati /~tat-sanniyogena ca anayor 512 2, 1, 19 | avyayībhāvaś ca samāso bhavati /~dvau munī vyākaraṇasya 513 2, 1, 19 | abhedavivakṣā tadā sāmānādhikaraṇyaṃ bhavati /~dvimuni vyakaraṇam /~trimuni 514 2, 1, 20 | avyayībhāvaś ca samāso bhavati /~samāhāre ca ayam iṣyate /~ 515 2, 1, 21 | avyayībhāvaś ca samāso bhavati /~vibhāṣā 'dhikāre 'pi nityasamāsa 516 2, 1, 23 | samāsaḥ tatpuruśasajjño bhavati /~dvigos tatpuruśatve samāsāntāḥ 517 2, 1, 24 | samasyate, tatpuruṣaś ca samāso bhavati /~kaṣṭaṃ śritaḥ kaṣṭaśritaḥ /~ 518 2, 1, 25 | aikapadyamaikasvaryaṃ ca samāsatvād bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 519 2, 1, 26 | samasyate, tatpuruṣaś ca samāso bhavati /~kṣepo nindā, sa ca samāsa- 520 2, 1, 27 | samasyate, tatpuruṣaś ca samāso bhavati /~sāmikr̥tam /~sāmipītam /~ 521 2, 1, 27 | aikapadyamaikasvaryaṃ ca samāsatvad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 522 2, 1, 28 | vibhāṣa, tatpuruṣaś ca samāso bhavati /~antyantasamyoga-arthaṃ 523 2, 1, 29 | vibhāṣā, tatpuruṣaś ca samāso bhavati /~muhūrtaṃ sukham muhūrtasukham /~ 524 2, 1, 30 | saṃsyate, tatpuruṣaś ca samāso bhavati /~kīdr̥śena guṇavacanena ? 525 2, 1, 31 | samasyate, tatpuruṣaś ca samaso bhavati /~asmād eva vacanāt pūrvādibhir 526 2, 1, 31 | pūrvādibhir yoge tr̥tīyā bhavati, hetau vā draṣṭavyā /~pūrva -- 527 2, 1, 32 | samasyate, tatpuruṣaś ca samāso bhavati /~sarvopādhivyabhicārārthaṃ 528 2, 1, 32 | chinnavān, iha samāso na bhavati /~pādahārakaḥ, gale copakaḥ 529 2, 1, 32 | pādahārakaḥ, gale copakaḥ iti ca bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 530 2, 1, 33 | vibhāṣā, tatpuruṣaś ca samāso bhavati /~kartā - kākapeyā nadī /~ 531 2, 1, 34 | vibhāśā tatpuruṣaś ca samāso bhavati /~saṃskāryam annaṃ, saṃskārakaṃ 532 2, 1, 35 | samasyate, tatpuruṣaś ca samāso bhavati /~kharaviśadamabhyavahāryaṃ 533 2, 1, 36 | samasyate, tatpuruṣaś ca samāso bhavati /~tadarthena prakr̥tivikārabhāve 534 2, 1, 36 | kuṇḍalahiraṇyam /~iha na bhavati, randhanāya sthalī, avahananāya 535 2, 1, 36 | caturthī ca asmād eva jñāpakād bhavati /~arthena nityasamāsavacanaṃ 536 2, 1, 37 | vibhāṣā, tatpuruṣaś ca samāso bhavati /~vr̥kebyo bhayaṃ vr̥kabhayam /~ 537 2, 1, 37 | adharmajugupsuḥ ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 538 2, 1, 38 | samasyate, tatpuruṣaś ca samāso bhavati /~apeta - sukhāpetaḥ /~apoḍha - 539 2, 1, 38 | apatrastaḥ ity evam adau na bhavati /~kartr̥karane kr̥tā bahulam (* 540 2, 1, 39 | samasyante, tatpuruṣaś ca samāso bhavati /~stokān muktaḥ /~antikād 541 2, 1, 40 | samasyate, tatpuruṣāś ca samāso bhavati /~akṣeṣu śauṇḍaḥ akṣaśauṇḍaḥ /~ 542 2, 1, 41 | samasyate, tatpuruṣaś ca samāso bhavati /~sāṅkāśyasiddhaḥ /~kāmpilyasiddhaḥ /~ 543 2, 1, 42 | samasyate, tatpuruṣaś ca samāso bhavati kṣepe gamyamāne /~tīrthe 544 2, 1, 43 | samasyate, tatpuruṣaś ca samāso bhavati r̥ṇe gamyamāne /~yatpratyayena+ 545 2, 1, 43 | arthaṃ, tena+iha api samāso bhavati, pūrvāhṇe geyaṃ sāma pūrvāhṇageyam /~ 546 2, 1, 44 | samasyate, tatpuruṣaś ca samāso bhavati /~sañjñā samudāyopādhiḥ /~ 547 2, 1, 45 | samasyante, tatpuruṣaś ca samāso bhavati /~pūrvāhṇakr̥tam /~aparāhṇakr̥tam /~ 548 2, 1, 46 | samasyate, tatpuruṣaś ca samāso bhavati /~tatrabhuktam /~tatrakr̥tam /~ 549 2, 1, 46 | aikapadyamaikasvaryaṃ ca samāsatvāt bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 550 2, 1, 47 | samasyate, tatpuruṣaś ca samāso bhavati /~avatapte - nakulasthitaṃ 551 2, 1, 48 | arthaḥ, tena samāsāntaraṃ na bhavati, paramapātresamitāḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 552 2, 1, 49 | samasyante, tatpuruṣaś ca samāso bhavati /~bhinna-pravr̥tti-nimittasya 553 2, 1, 50 | samasyante, tatpuruṣaś ca samāso bhavati sañjñayāṃ vaṣaye /~pūrveṣukāmaśamī /~ 554 2, 1, 51 | samasyete, tatpuruṣaś ca samāso bhavati /~taddhita-arthe tāvat - 555 2, 1, 52 | samāsaḥ sa dvigu-sañjño bhavati /~taddhita-arthe tāvat - 556 2, 1, 52 | 5,4.99) iti samāsānto bhavati /~samāhāre - pañcapūlī /~ 557 2, 1, 52 | dvigoḥ (*4,1.21) iti ṅīb bhavati /~dvigupradeśāḥ - dvigoḥ (* 558 2, 1, 53 | samasyante, tatpuruṣaś ca samāso bhavati /~śabda-pravr̥tti-nimitta- 559 2, 1, 54 | samasyete, tatpuruṣaś ca samāso bhavati /~pāpanāpitaḥ /~pāpakulālaḥ /~ 560 2, 1, 55 | samasyante, tatpuruṣaś ca samāso bhavati /~upamāna-upameyayoḥ sādhāraṇe 561 2, 1, 56 | sāmasyate, tatpuruṣaś ca samāso bhavati, na cet sāmānyavācī śabdaḥ 562 2, 1, 56 | akr̥tiganaś ca ayam, tena+idam api bhavati - mukhapadmam, mukhakamalam, 563 2, 1, 57 | samasyate, tatpuruṣaś ca samāso bhavati /~nīlotpalam /~raktotpalam /~ 564 2, 1, 58 | samasyante, tatpuruṣaś ca samāso bhavati /~pūrvapuruṣaḥ /~aparapuruṣaḥ /~ 565 2, 1, 59 | samasyante, tatpuruṣaś ca samāso bhavati /~śreṇy-ādiṣu cvy-artha- 566 2, 1, 60 | samasyate, tatpuruṣaś ca samāso bhavati /~kr̥taṃ ca tadakr̥taṃ ca 567 2, 1, 61 | samasyante, tatpuruṣaś ca samāso bhavati /~pūjyamānaiḥ iti vacanāt 568 2, 1, 62 | samasyate, tatpuruṣaś ca samāso bhavati /~pūjyamānam iti vacanāt 569 2, 1, 63 | samasyete, tatpuruṣaś ca samāso bhavati /~katarakaṭhaḥ /~katarakālāpaḥ /~ 570 2, 1, 64 | samasyate taturuṣaś ca samāso bhavati /~kiṃrājā, yo na rakṣati /~ 571 2, 1, 64 | 5,4.70) iti samāsānto na bhavati /~kṣepe iti kim ? ko rājā 572 2, 1, 65 | samasyate, tatpuruṣaś ca samāso bhavati /~ibhapoṭā /~ibhayuvatiḥ /~ 573 2, 1, 66 | samasyate, tatpuruṣaś ca samāso bhavati /~rūḍhi-śabdāḥ praśaṃsā- 574 2, 1, 67 | samasyate, tatpuruṣaś ca samāso bhavati /~jaratībhiḥ iti strīliṅgena 575 2, 1, 68 | samasyante, tatpuruṣaś ca samāso bhavati /~bhojyoṣṇam /~bhojyalavaṇam /~ 576 2, 1, 69 | samasyte, tatpuruṣaś ca samāso bhavati /~kr̥ṣṇasāraṅgaḥ /~lohitasāraṅgaḥ /~ 577 2, 1, 69 | vartamānaḥ samānādhikaraṇo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 578 2, 1, 70 | samasyate, tatpuruṣaś ca samāso bhavati /~ye 'tra strīliṅgāḥ paṭhyante, 579 2, 1, 71 | samasyante, tatpuruṣaś ca samāso bhavati /~gogarbhiṇī /~ajāgarbhiṇī /~ 580 2, 1, 72 | ādayaḥ śabdāḥ tatpuruṣasañjñā bhavati /~cakāro 'vadhāraṇa-arthaḥ , 581 2, 1, 72 | paramamayūravyaṃsakaḥ iti samāsāntaraṃ na bhavati /~mayūravyaṃsakaḥ /~chātravyaṃsakaḥ /~ 582 2, 2, 1 | samasyante, tatpuruṣaś ca samāso bhavati /~ekādhikaraṇa-grahanam 583 2, 2, 1 | adhikaraṇam ekadravyam ekadeśi bhavati /~ṣaṣṭhīsamāsa-apavado ' 584 2, 2, 1 | sarvaṇaikadeśa-śabdena ahnaḥ samāso bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 585 2, 2, 2 | samasyate, tatpuruṣaś ca samāso bhavati /~ṣaṣṭhīsamāsa-apavādo ' 586 2, 2, 2 | devadattena saha samaso na bhavati /~ekādhikaraṇe ity eva, 587 2, 2, 3 | grahaṇāt so 'pi ṣaṣṭhīsamāso bhavati /~pūraṇa-guṇa (*2,2.11) 588 2, 2, 4 | samāsavidhānāt so 'pi bhavati /~prāpta āpanna ity etau 589 2, 2, 4 | samasyete, tatpuruṣaś ca samāso bhavati /~prāpto jīvikām prāptajīvikaḥ, 590 2, 2, 5 | samasyante, tatpuruṣaś ca samāso bhavati /~ṣaṣṭhīsamāsa-viṣaye yogārambhaḥ /~ 591 2, 2, 6 | samasyate, tatpuruṣaś ca samāso bhavati /~na brāhmaṇaḥ abrāhmaṇaḥ /~ 592 2, 2, 7 | samasyate, tatpuruṣaś ca samāso bhavati /~īṣadguṇavacanena+iti vaktavyam /~ 593 2, 2, 7 | guṇavacanena iti kim ? iha na bhavati, īṣad gārgyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 594 2, 2, 8 | samasyate, tatpuruṣaś ca samāso bhavati /~rājñaḥ puruṣaḥ rājapuruṣaḥ /~ 595 2, 2, 9 | samasyate, tatpuruṣaś ca samāso bhavati /~brāhmaṇayājakaḥ /~kṣatriyayājakaḥ /~ 596 2, 2, 11 | tena svarūpa-vidhir na bhavati /~pūraṇārthe - dhātrāṇāṃ 597 2, 2, 17 | samasyate, tatpuruṣaś ca samāso bhavati /~tr̥c kriḍā-jīvikayor na 598 2, 2, 18 | samasyante, tatpuruṣaś ca samāso bhavati /~kuḥ pāpārthe - kupuruṣaḥ /~ 599 2, 2, 19 | nityam, tatpuruṣaś ca samāso bhavati /~kumbhakāraḥ /~nagarakāraḥ /~ 600 2, 2, 19 | subutpatteḥ ity etad upapannaṃ bhavati /~aśvakrītī /~aśvakrītī /~ 601 2, 2, 20 | upapadasya yaḥ samāsaḥ so 'mā+eva bhavati, na anyena /~svāduṅkāraṃ 602 2, 2, 21 | samasyante, tatpuruṣaś ca samāso bhavati /~ubhayatra-vibhāśeyam /~ 603 2, 2, 22 | samasyante, tatpuruṣaś ca samāso bhavati /~uccaiḥ kr̥tya /~uccaiḥ 604 2, 2, 23 | samāso bahuvrīhi-sañjño bhavati /~kaś ca śeṣaḥ samāso na+ 605 2, 2, 24 | samasyate, bahuvrīhiś ca samāso bhavati /~prathamārtham ekaṃ varjayitvā 606 2, 2, 24 | vibhakty-artheṣu bahuvrīhir bhavati /~prāptam udakaṃ yaṃ grāmaṃ 607 2, 2, 24 | grāmaḥ /~prathama-arthe tu na bhavati /~vr̥ṣṭe deve gataḥ /~aneka- 608 2, 2, 25 | samasyante bahuvrīhiś ca samāso bhavati /~avyaya - upadaśāḥ /~upaviṃśāḥ /~ 609 2, 2, 26 | samasyante, bahuvrīhiś ca samāso bhavati /~dakṣiṇasyāś ca pūrvasyāś 610 2, 2, 27 | saṃsyete, bahuvrīhiś ca samāso bhavati /~itikaranaś ca+iha vivakṣārtho 611 2, 2, 27 | nirdiṣṭaṃ grahaṇam cet tad bhavati, yat tena iti nirdiṣṭaṃ 612 2, 2, 27 | nirdiṣṭaṃ praharanaṃ cet tad bhavati, yat idam iti nirdiṣṭaṃ 613 2, 2, 27 | nirdiṣṭaṃ yuddhaṃ cet tad bhavati /~keśeṣu keśeṣu ca gr̥hītvā 614 2, 2, 28 | samasyate, bahuvrīhiś ca samāso bhavati /~saha putreṇāgataḥ saputraḥ /~ 615 2, 2, 29 | dvandva-sañjñaś ca samāso bhavati /~samuccayānvācayetaretarayogasamāhārāś 616 2, 3, 1 | anirdiṣṭe karmādau vibhaktir bhavati /~kena anabhihite ? tiṅ- 617 2, 3, 3 | vidhīyate /~ca-śabdāt sā ca bhavati /~chandasi viṣaye juhoteḥ 618 2, 3, 3 | kārake tr̥tīyā vibhaktir bhavati, dvitīyā ca /~yavāgvā 'gnihotraṃ 619 2, 3, 4 | ābhyāṃ yoge dvitīyā vibhaktir bhavati /~ṣaṣṭhy-apavādo 'yam yogaḥ /~ 620 2, 3, 5 | śabdebhyaś ca dvitīyā vibhaktir bhavati atyantasaṃyoge gamyamāne /~ 621 2, 3, 6 | atyantasaṃyoge tr̥tīyā vibhaktir bhavati /~masena anuvāko 'dhītaḥ /~ 622 2, 3, 6 | siddher abhāvāt tr̥tīyā na bhavati /~māsam adhīto 'nuvākaḥ, 623 2, 3, 7 | krośaḥ /~saṅkhyāta-anudeśo na bhavati, asvaritatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 624 2, 3, 8 | karmapravacanīyair yukte dvitīyā vibhktir bhavati /~anur lakṣaṇe (*1,4.84) - 625 2, 3, 9 | tatra saptamī vibhaktir bhavati /~upa khāryaṃ droṇaḥ /~upa 626 2, 3, 9 | paryāyeṇa saptamī vibhaktir bhavati /~adhi brahmadatte pañcālāḥ, 627 2, 3, 10 | karmapravacanīyair yoge pajcamī vibhaktir bhavati /~apa trigartebhyo vr̥ṣṭo 628 2, 3, 10 | arthasya grahaṇam, tena+iha na bhavati, vr̥kṣaṃ pari vidyotate 629 2, 3, 11 | yukte pañcamī vibhaktir bhavati /~abhimanyur arjunataḥ prati /~ 630 2, 3, 12 | kr̥d-yoga-lakṣaṇā ṣaṣṭhī na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 631 2, 3, 13 | kārake caturthī vibhaktir bhavati /~upadhyāyāya gāṃ dadāti /~ 632 2, 3, 14 | kārake caturthī vibhaktir bhavati /~dvitīya-apavādo yogaḥ /~ 633 2, 3, 15 | prātipadikāc caturthī vibhaktir bhavati /~bhāvavacanāś ca (*3,3. 634 2, 3, 16 | ṣaṣṭhīṃ vādhitvā caturthy eva bhavati /~svasti gobhyo bhūyāt /~ 635 2, 3, 17 | vibhāṣā caturthī vibhaktir bhavati anādare gamyamāne /~anādarastiraskāraḥ /~ 636 2, 3, 17 | manye /~yuṣmadaḥ kasmān na bhavati caturthī, etad api hi manyateḥ 637 2, 3, 17 | vibhāṣā-vijñānād eva na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 638 2, 3, 18 | kārake tr̥tīyā vibhaktir bhavati /~devadattena kr̥tam /~yajñadattena 639 2, 3, 19 | apradhāne tr̥tīyā vibhaktir bhavati /~putreṇa sahāgataḥ pitā /~ 640 2, 3, 19 | vidhānāt paryāya-prayoge 'pi bhavati, putreṇa sārdham iti /~vinā ' 641 2, 3, 19 | vinā 'pi saha-śabdena bhavati, vr̥ddho yūnā (*1,2.65) 642 2, 3, 20 | tatas tr̥tīyā vibhaktir bhavati /~akṣṇā kāṇaḥ /~pādena khañjaḥ /~ 643 2, 3, 21 | tatas tr̥tīyā vibhaktir bhavati /~api bhavān kamaṇḍalunā 644 2, 3, 21 | śikhayā parivrājakam /~iha na bhavati, kamaṇḍlupāniśchātraḥ iti, 645 2, 3, 22 | anyatarasyāṃ tr̥tīyāvibhaktir bhavati /~pitrā sañjānīte, pitaraṃ 646 2, 3, 23 | tadvācinas tr̥tīyā vibhaktir bhavati /~dhanena kulam /~kanyayā 647 2, 3, 24 | tataḥ pañcamī vibhaktir bhavati tr̥tīyā+apavādo yogaḥ /~ 648 2, 3, 24 | bandhitaḥ /~śatamr̥ṇaṃ ca bhavati, prayojakatvāc ca kartr̥sañjñakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 649 2, 3, 25 | vibhāṣā pañcamī vibhaktir bhavati /~jāḍyād baddhaḥ, jāḍyena 650 2, 3, 26 | dyotye ṣaṣṭhī vibhaktir bhavati /~annasya hetor vasati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 651 2, 3, 27 | dyotye tr̥tīyā vibhaktir bhavati, ṣaṣṭhī ca /~pūrveṇa ṣaṣṭhyām 652 2, 3, 27 | vijñāyi iti /~tena+iha api bhavati - kiṃ prpayojanaṃ vasati, 653 2, 3, 28 | kārake pañcamī vibhaktir bhavati /~grāmād āgacchati /~parvatād 654 2, 3, 29 | etair yoge pañcamī vibhaktir bhavati /~anya ity artha-grahanam /~ 655 2, 3, 29 | tena paryāya-prayoge 'pi bhavati /~anyodevadattāt /~bhinno 656 2, 3, 30 | pratyayena yukte ṣaṣṭhī vibhaktir bhavati /~dakṣiṇato grāmasya /~uttarato 657 2, 3, 31 | yukte dvitīyā vibhaktir bhavati /~pūrveṇa ṣaṣṭhyāṃ prāptāyām 658 2, 3, 32 | etair yoge tr̥tīyā vibhaktir bhavati, anyatarasyāṃ pañcamī ca /~ 659 2, 3, 33 | kārake 'nyatarasyāṃ tr̥tīyā bhavati /~pañcamy atra pakṣe vidhīyate, 660 2, 3, 34 | śabdair yoge ṣaṣthī vibhaktir bhavati, anyatarasyāṃ pañcamī ca /~ 661 2, 3, 35 | śabdebhyo dvitīyā vibhaktir bhavati, cakārāt pañcamī tr̥tīyā ' 662 2, 3, 37 | bhāvavataḥ saptamī vibhaktir bhavati /~prasiddhā ca kiyā kriyāntaraṃ 663 2, 3, 38 | vidhīyate, cakārāt sā 'pi bhavati /~anādara-adhike bhāva-lakṣane 664 2, 3, 40 | tatra saptamy eva adhikaraṇe bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 665 2, 3, 42 | tataḥ pajcamī vibhaktir bhavati /~māthurāḥ pāṭaliputrakebhyaḥ 666 2, 3, 43 | gamyamānāyāṃ saptamī vibhaktir bhavati, na cet pratiḥ prayujyate /~ 667 2, 3, 43 | rājñaḥ /~tattvak-athane na bhavati /~aprateḥ iti kim ? sādhur 668 2, 3, 44 | etābhyāṃ yoge tr̥tīyā vibhaktir bhavati, cakārāt saptamī ca /~prasitaḥ 669 2, 3, 45 | maghāsu grahaḥ /~iha kasmān na bhavati, adya pusyaḥ, adya kr̥ttikā ? 670 2, 3, 46 | mātre prathamā vibhaktir bhavati /~prātipadikārtha-mātre -- 671 2, 3, 47 | sambodhane ca prathamā vibhaktir bhavati /~he devadatta /~he devadattau /~ 672 2, 3, 48 | śabda-rūpam āmantritasañjñaṃ bhavati /~tathā ca+eva+udāhr̥tam /~ 673 2, 3, 49 | ekavānaṃ, tat sambuddhi-sañjñaṃ bhavati /~he paṭo /~he devadatta /~ 674 2, 3, 50 | tatra ṣaṣṭhī vibhaktir bhavati /~rajñaḥ puruṣaḥ /~paśoḥ 675 2, 3, 51 | kārake ṣaṣṭhī vibhaktir bhavati /~sarṣiṣo jānīte /~madhuno 676 2, 3, 52 | vivakṣite ṣaṣṭhī vibhaktir bhavati /~mātur adhyeti /~mātuḥ 677 2, 3, 53 | gamyamāne ṣaṣṭhī vibhaktir bhavati /~edhodakasyopaskurute /~ 678 2, 3, 54 | vivakṣite ṣaṣṭhī vibhaktir bhavati /~caurasya rujati rogaḥ /~ 679 2, 3, 55 | vivakṣite ṣaṣṭhī vibhaktir bhavati /~sarpiṣo nāthate /~madhuno 680 2, 3, 56 | kārake ṣaṣṭhī vibhaktir bhavati /~jasu hiṃsāyām, jasu tāḍane 681 2, 3, 57 | kārake ṣaṣṭhī vibhaktir bhavati /~dyūte krayavikrayavyavahāre 682 2, 3, 57 | āya-pratyayaḥ kasmān na bhavati ? stuty-arthasya panaterāya- 683 2, 3, 58 | karmaṇi ṣaṣṭhī vibhaktir bhavati /~śatasya dīvyati /~sahasrasya 684 2, 3, 59 | vibhāṣā ṣaṣṭhī vibhaktir bhavati /~śatasya pratidīvyati /~ 685 2, 3, 60 | kārake dvitīyā vibhaktir bhavati /~gāmasya tadahaḥ sabhāyāṃ, 686 2, 3, 61 | karmaṇaḥ ṣaṣthī vibhaktir bhavati devatāsampradāne sati /~ 687 2, 3, 62 | caturthy-arthe ṣaṣthī vibhaktir bhavati bahulam /~puruṣamr̥gaścandramasaḥ /~ 688 2, 3, 63 | bahulaṃ ṣaṣthī vibhaktir bhavati /~ghr̥tasya yajate, ghr̥tena 689 2, 3, 64 | dhikaraṇe ṣaṣṭhī vibhaktir bhavati /~pañca-kr̥tvo 'hno bhuṅkte /~ 690 2, 3, 64 | veti, na tv aprayujyamāne bhavati /~kāla-grahaṇam kim ? dviḥ 691 2, 3, 65 | karmaṇi ca ṣaṣṭhī vibhaktir bhavati /~bhavataḥ śāyikā /~bhavata 692 2, 3, 66 | karmaṇy eva ṣaṣthī vibhaktir bhavati, na kartari /~āścaryo gavāṃ 693 2, 3, 66 | bahuvrīhivijñānād iha niyamo na bhavati, āścaryam idam odanasya 694 2, 3, 67 | prayoge ṣaṣṭhī vibhaktir bhavati /~rajñāṃ mataḥ /~rājñāṃ 695 2, 3, 67 | kartr̥vivakṣāyāṃ tr̥tīyā 'pi bhavati, chāatreṇa hasitam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 696 2, 3, 68 | prayoge ṣaṣṭhī vibhaktir bhavati /~ayam api pratiṣedha-apavādo 697 2, 3, 69 | prayoge ṣaṣṭhī vibhaktir na bhavati /~la iti śatr̥śānacau, kānac- 698 2, 3, 69 | śānañcānaśśatr̥tr̥nām api pratiṣedho bhavati /~somaṃ pavamānaḥ /~naḍamāghnānaḥ /~ 699 2, 3, 70 | prayoge ṣaṣthī vibhaktir na bhavati /~kaṭaṃ kārako vrajati /~ 700 2, 3, 70 | kaṭasya /~iha kasmān na bhavati, varṣaśatasya pūrakaḥ, putrapautrāṇāṃ 701 2, 3, 71 | kartari vā ṣaṣṭhī vibhaktir bhavati, na karmaṇi /~bhavatā kaṭaḥ 702 2, 3, 72 | vidhānāt tayā mukte ṣaṣthy eva bhavati /~tulyo devadattena, tulyo 703 2, 3, 73 | yoge caturthī vibhaktir bhavati /~cakāro vikalpa-anukarṣaṇa- 704 2, 3, 73 | tayā mukte ṣaṣṭhī vibhaktir bhavati /~atra āyuṣya-ādīnāṃ paryāya- 705 2, 4, 1 | dviguḥ samāsaḥ ekavacanaṃ bhavati /~ekasya vacanam ekavacanam /~ 706 2, 4, 1 | ekasya arthasya vācako bhavati ity arthaḥ /~tadanena prakāreṇa 707 2, 4, 1 | vidhīyate, dvigv-artha ekavad bhavati iti /~samāhāra-dvigoś ca+ 708 2, 4, 1 | anuprayoge 'py ekavacanaṃ bhavati, pañca-pūlīyaṃ śobhanā iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 709 2, 4, 2 | prāṇy-aṅgānāṃ dvandva ekavad bhavati, tathā tūrya-aṅgānāṃ senā- 710 2, 4, 2 | vandve vibhāṣayā eakvad bhavati /~itaretara-yoge samahāre 711 2, 4, 3 | caraṇānāṃ dvandvaḥ ekavad bhavati anuvāde gamyamāne /~pramāṇa- 712 2, 4, 4 | liṅgānāṃ dvandvaḥ ekavad bhavati /~adhvaryukratur anapuṃsakaṃ 713 2, 4, 4 | vājapeye /~iha kasmān na bhavati, darśapaurṇamāsau ? kratu- 714 2, 4, 5 | ākhyā, teṣāṃ dvandvaḥ ekavad bhavati /~padaka-kramakam /~kramaka- 715 2, 4, 6 | śabdānāṃ dvandva ekavad bhavati prāṇino varjayitvā /~ārāśastri /~ 716 2, 4, 7 | varjitānaṃ dvandva ekavad bhavati /~nady-avayavo dvandvo nadī 717 2, 4, 7 | ca parvatānāṃ grahaṇaṃ na bhavati, kailāsaś ca gandhamādanaṃ 718 2, 4, 8 | vācināṃ dvandvaḥ ekavad bhavati /~daṃśamaśakam /~yūkālikṣam /~ 719 2, 4, 9 | śabdānāṃ dvandva ekavad bhavati /~mārjāramūṣakaṃ /~ahinakulam /~ 720 2, 4, 9 | anena nityam ekavad bhāvo bhavati - aśvamahiṣam /~śvaśr̥gālam /~ 721 2, 4, 10 | śabdānāṃ dvandva ekavad bhavati /~takṣāyaskāram /~rajakatantubāyam /~ 722 2, 4, 11 | rūpāntare tu na ayaṃ vidhir bhavati /~go 'śvam, go 'śvau /~paśudvandva- 723 2, 4, 11 | paśudvandva-vibhāṣā+eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 724 2, 4, 12 | eteṣām dvandvo vibhāṣā ekavad bhavati /~plakṣanyagrodham, plakṣanyagrodhāḥ /~ 725 2, 4, 12 | bahuprakr̥tir eva dvandva ekavad bhavati, na dviprakr̥tiḥ /~badarāmalake /~ 726 2, 4, 13 | adravya-vācināṃ dvandva ekavad bhavati /~vibhāṣa-anukarṣaṇa-arthaś 727 2, 4, 15 | gamyamāne dvandvo na+ekavad bhavati /~yathāyatham ekavad bhāvaḥ 728 2, 4, 16 | vibhāṣā dvandvaḥ ekavad bhavati /~upadaśaṃ dantoṣṭham, upadaśāḥ 729 2, 4, 17 | vihitaḥ sa napuṃsaka-liṅgo bhavati dvigur dvandvaś ca /~pañcagavam /~ 730 2, 4, 18 | ca samāso napuṃsaka-liṅgo bhavati /~adhistri /~upakumāri /~ 731 2, 4, 19 | tatpuruṣo napuṃsaka-liṅgo bhavati ity etad adhikr̥taṃ viditavyam, 732 2, 4, 20 | tatpuruṣo napuṃsaka-liṅgo bhavati, sā cet kanthā uśīnaresu 733 2, 4, 20 | sā cet kanthā uśīnaresu bhavati /~sauśamikantham /~āhvarakantham /~ 734 2, 4, 21 | tatpuruṣo napuṃsaka-liṅgo bhavati tad-ādy-ācikhyāsāyām, tayor 735 2, 4, 21 | ākhyātum iṣyate tata etad bhavati /~pāṇiny-upajñamakālakaṃ 736 2, 4, 22 | tatpuruṣo napuṃsaka-liṅgo bhavati bāhulye gamyamāne /~pūrvapadārtha- 737 2, 4, 23 | tatpuruṣo napuṃsaka-liṅgo bhavati, sā cet sabhā rājapūrvā, 738 2, 4, 23 | rājapūrvā, amanusya-pūrvā ca bhavati /~inasabham /~īśvarasabham /~ 739 2, 4, 23 | īśvarasabham /~iha kasmān na bhavati, rājasabhā ? paryāya-vacanasya+ 740 2, 4, 23 | piśācasabham /~iha kasmān na bhavati, kāṣṭhasabhā ? amanuṣya- 741 2, 4, 24 | tatpuruṣo napuṃsaka-liṅgo bhavati /~saṅghātavacano 'tra sabhā- 742 2, 4, 25 | tatpuruṣo napuṃsaka-liṅgo bhavati vibhāṣā /~brāhmaṇasenam, 743 2, 4, 26 | parasya yal liṅgaṃ tat bhavati dvandvasya tatpuruṣasya 744 2, 4, 27 | vaḍavayoḥ pūrvavalliṅgaṃ bhavati /~aśvaś ca vaḍavā ca aśvavaḍavau /~ 745 2, 4, 27 | antare 'pi pūrvavalliṅgatā bhavati, aśva-vaḍavān, aśva-vaḍavaiḥ 746 2, 4, 28 | chandasi viṣaye pūrvavalliṅgaṃ bhavati /~hemantaśiśirāvr̥tūnāṃ 747 2, 4, 28 | antare 'pi pūrvavalliṅgatā bhavati /~pūrva-pakṣāścitayaḥ /~ 748 2, 4, 30 | apatha-śabdo napuṃsaka-liṅgo bhavati /~apatham idam /~apathāni 749 2, 4, 30 | gāhate mūḍhaḥ /~iha kasmān na bhavati, apatho deśaḥ, apathā nagarī ? 750 2, 4, 32 | anvādeśaḥ /~tena+iha na bhavati, devadattaṃ bhojaya, imaṃ 751 2, 4, 33 | nvādeśa-viṣayasya aśādeśo bhavati anudāttaḥ tra-tasoḥ parataḥ /~ 752 2, 4, 33 | adhīṣva /~sarvānudāttaṃ padaṃ bhavati /~etado 'ś ity ādeśe labhe 753 2, 4, 34 | viṣayayoḥ ena-śabda ādeśo ādeśo bhavati anudāttaḥ /~idamo maṇḍūkaplutinyāyena 754 2, 4, 34 | parivartayainat /~iha kasmān na bhavati, ayaṃ daṇḍo harānena, etamātaṃ 755 2, 4, 36 | 4.36:~ ado jagdhiḥ ādeśo bhavati lyapi parataḥ, takārādau 756 2, 4, 36 | anubandhaḥ /~tena num na bhavati /~evaṃ vacyādīnām api /~ 757 2, 4, 36 | vacyādīnām api /~iha kasmān na bhavati, annam ? annāṇṇaḥ (*4,4. 758 2, 4, 36 | jñāpayaty-antaraṅgāṇāṃ lyapā bhavati bādhanam //~ti iti kim ? 759 2, 4, 37 | parato 'do ghasl̥ ādeśo bhavati /~l̥dit-karaṇam aṅartham /~ 760 2, 4, 38 | parataḥ ado ghasl̥ ādeśo bhavati /~ghāsaḥ /~praghasaḥ /~upasarge ' 761 2, 4, 39 | bahulam ado ghasl̥ ādeśo bhavati /~ghastāṃ nūnam /~sagdhiśca 762 2, 4, 39 | nūnam /~sagdhiśca me /~na ca bhavati /~āttāmadya madyato meda 763 2, 4, 39 | ity atra+upadhā-lopo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 764 2, 4, 40 | nyatarasyāṃ ghasl-ādeśo bhavati /~jaghāsa, jakṣatuḥ, jakṣuḥ /~ 765 2, 4, 41 | vartate /~veño vayiḥ ādeśo bhavati anyatrasyāṃ liṭi parataḥ /~ 766 2, 4, 41 | 40) iti samprasāraṇaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 767 2, 4, 42 | dhātoḥ vadha ity ayam ādeśo bhavati liṅi parata ārdhadhātuke /~ 768 2, 4, 42 | ādeśaḥ /~tatra akārasya lopo bhavati /~tasya sthānivadbhāvād 769 2, 4, 42 | halanta-lakṣanā vr̥ddhiḥ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 770 2, 4, 43 | hano vadha ity ayam ādeśo bhavati /~avadhīt, avadhīṣṭām, avadhiṣuḥ /~ 771 2, 4, 44 | anyatarasyāṃ vadha ity ayamādeśo bhavati /~āvadhiṣṭa, āvadhiṣātām, 772 2, 4, 44 | āvadhiṣātām, āvadhiṣata /~na ca bhavati /~āhata, āhasātām, āhasata //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 773 2, 4, 45 | iṇaḥ gā ity ayam āveśo bhavati luṅi parataḥ /~agāt, agātām, 774 2, 4, 45 | iha tvaviśeṣeṇa nityaṃ ca bhavati /~agāt /~agāyi bhavatā /~ 775 2, 4, 46 | bodhana-arthasya gamir-ādeśo bhavati /~ikāra uccāraṇa-arthaḥ /~ 776 2, 4, 47 | bodhana-arthasya gamir ādeśo bhavati /~jigamiṣati, jigamiṣataḥ, 777 2, 4, 48 | sani parato gamir ādeśo bhavati /~adhijigāṃsate, adhijigāṃsete, 778 2, 4, 49 | START JKv_2,4.49:~ gāṅ adeśo bhavati iṅo liṭi parataḥ /~adhijage, 779 2, 4, 50 | parata iṅo vibhāṣā gāṅ-ādeśo bhavati /~ādeśa-pakṣe gāṅ kuṭādibhyo ' 780 2, 4, 50 | adhyagīṣātām, adhyagīṣata /~na ca bhavati /~adhyaiṣṭa, adhyaiṣātām, 781 2, 4, 50 | adhyagīṣyetām, adhyagīṣyanta /~na ca bhavati /~adhyaiṣyata, adhyaiṣyetām, 782 2, 4, 51 | parataḥ iṅo vibhāṣā gāṅ-ādeśo bhavati /~adhijigāpayiṣati /~na 783 2, 4, 51 | adhijigāpayiṣati /~na ca bhavati /~adhyāpipayiṣati /~caṅi 784 2, 4, 51 | api - adhyajīgapat /~na ca bhavati /~adhyāpipat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 785 2, 4, 52 | dhātor bhūḥ it ayam ādeśo bhavati ārdhadhātuke /~bhavitā /~ 786 2, 4, 52 | bhavitavyam /~iha kasmān na bhavati, īhāmāsa, īhāmāsatuḥ, īhāmāsuḥ ? 787 2, 4, 53 | 4.53:~ bruvo vacir ādeśo bhavati ārdhadhātuka-viṣaye /~ikāra 788 2, 4, 53 | phala-vivakṣāyām ātmanepadaṃ bhavati /~ūce /~vakṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 789 2, 4, 54 | 54:~ cakṣiṅaḥ khyāñ ādeśo bhavati ārdhadhātuke /~ākhyātā /~ 790 2, 4, 54 | sthānivadbhāvena nityam ātmanepadaṃ na bhavati, ñakāra-anubandhak-araṇa- 791 2, 4, 55 | parataścakṣiṅaḥ khyāñ ādeśaḥ vā bhavati /~ācakhyau, ācakhyatuḥ, 792 2, 4, 55 | ācakhyatuḥ, ācakhyuḥ /~na ca bhavati /~ācacakṣe, ācacakṣāte, 793 2, 4, 57 | aje rvā vī ity ayam ādeśo bhavati /~pravayaṇo daṇḍaḥ, prājano 794 2, 4, 58 | ca prayoḥ aṇḍañoryūni lug bhavati /~ṇyāntāt tāvat -- kurv- 795 2, 4, 58 | 4,1.95), tasya lug na bhavati /~kauhaḍaḥ pitā /~kauhaḍi 796 2, 4, 58 | śaiṣiko 'ṇ /~tasya lug na bhavati /~aṇiñoḥ iti kim ? dākṣerapatyaṃ 797 2, 4, 59 | ca yuva-pratyayasya lug bhavati /~pīlāyā vā (*4,1.118) ityaṇ, 798 2, 4, 60 | tadantād yuva-pratyayasya lug bhavati /~gotra-viśeṣanaṃ prāg-grahanam, 799 2, 4, 61 | parasya yuvapratyayasya na lug bhavati /~taulvaliḥ pitā /~taulvalāyanaḥ 800 2, 4, 62 | vartamānasya astrīliṅgasya lug bhavati, tena+eva cet tadrājena 801 2, 4, 62 | tadrājena kr̥taṃ bahutvaṃ bhavati /~aṅgāḥ /~vaṅgāḥ /~puṇḍrāḥ /~ 802 2, 4, 63 | vartamānasya astrīliṅgasya lug bhavati, tena+eva ced gotra-pratyayena 803 2, 4, 63 | pratyayena kr̥taṃ bahutvaṃ bhavati /~pratyaya-vidheś ca anyatra 804 2, 4, 64 | vartamānasya astrīliṅgasya luṅ bhavati /~garga-ādibhyo jañ (*4, 805 2, 4, 65 | gotrapratyayasya bahuṣu lug bhavati /~atri-śabdāt itaś ca aniñaḥ (* 806 2, 4, 66 | vartate, tasya bahuṣu lug bhavati /~pannāgārāḥ /~mantharaiṣaṇāḥ /~ 807 2, 4, 66 | grahaṇe bharata-grahaṇaṃ na bhavati iti /~tena iñaḥ prācām (* 808 2, 4, 66 | bharatānāṃ yuvapratyayasya lug na bhavati /~arjuniḥ pitā /~ārjunāyanaḥ 809 2, 4, 67 | gotrapratyayasya lug na bhavati /~badādyanatargaṇo 'yam /~ 810 2, 4, 68 | gotrapratyayasya bahuṣu lug bhavati /~taikāyanayaś ca kaitavāyanayaś 811 2, 4, 69 | gotrapratyayasya bahuṣu lug bhavati anyatarasyāṃ dvandve ca 812 2, 4, 69 | pūrveṇa+eva nityam eva lug bhavati /~advandve tv anena vikalpaḥ - 813 2, 4, 70 | aṇo yañaś ca bahuṣu lug bhavati, pariśiṣṭasya ca prakr̥ti- 814 2, 4, 70 | iti vr̥ddha-lakṣaṇaścho bhavati /~kauṇḍinye tvaṇaiva bhavitavyam, 815 2, 4, 71 | prātipadika-sañjñāyāś ca lug bhavati /~tadantargatās tadgrahaṇena 816 2, 4, 72 | adiprabhr̥tibhya uttarasya śapo lug bhavati /~atti /~hanti /~dveṣṭi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 817 2, 4, 73 | viṣaye śapo bhaulaṃ lug bhavati /~adiprabhr̥tibhya uktas 818 2, 4, 73 | ahiḥ śayate /~anyebhyaś ca bhavati - trādhvaṃ no devāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 819 2, 4, 74 | START JKv_2,4.74:~ yaṅo lug bhavati aci pratyaye parataḥ /~cakārena 820 2, 4, 74 | chandasi bhāṣāyāṃ ca yaṅo lug bhavati /~loluvaḥ /~popuvaḥ /~sanīsraṃsaḥ /~ 821 2, 4, 74 | bahula-grahaṇādañcyapi bhavati /~śākuniko lālapīti /~dundubhirvavadīti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 822 2, 4, 75 | ādibhyaḥ uttarasya śapaḥ ślur bhavati /~luki prakr̥te ślu-vidhānāṃ 823 2, 4, 76 | viṣaye bahulaṃ śapaḥ ślur bhavati /~yatroktaṃ tatraṃ na bhavati, 824 2, 4, 76 | bhavati /~yatroktaṃ tatraṃ na bhavati, anyatra api bhavati /~juhoty- 825 2, 4, 76 | na bhavati, anyatra api bhavati /~juhoty-ādibhyast āvan 826 2, 4, 76 | juhoty-ādibhyast āvan na bhavati - dāti priyāṇi /~dhāti devam /~ 827 2, 4, 76 | dhāti devam /~anyebhyaś ca bhavati - pūrṇāṃ vivaṣṭi /~janimā 828 2, 4, 77 | etebhyaḥ /~parasya sico lug bhavati, parasmaipadeṣu parataḥ /~ 829 2, 4, 77 | iṇpibatyorgrahaṇam /~gāyateḥ pāteḥ ca na bhavati /~agāsīnnaṭaḥ /~apāsīn nr̥paḥ /~ 830 2, 4, 78 | prasmaipadeṣu vibhāṣā lug bhavati /~dheṭaḥ pūrveṇa prāpte 831 2, 4, 79 | thāsoḥ parato vibhāṣā lug bhavati /~atata, atathāḥ /~ataniṣṭa, 832 2, 4, 79 | grahanam /~prasmaipade na bhavati, ataniṣta yūyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 833 2, 4, 80 | etebhyaḥ uttarasya leḥ lug bhavati /~ghasa -- akṣan pitaro ' 834 2, 4, 81 | 81:~ āmaḥ parasya leḥ lug bhavati /~īhāñcakre /~ūhāñcakre /~ 835 2, 4, 82 | uttarasya āpaḥ supaś ca lug bhavati /~tatra śālāyām /~yatra 836 2, 4, 83 | avyayībhāvād uttarasya supo na lug bhavati, amādeśas tu tasya supo 837 2, 4, 83 | pratiṣiddhe pañcamyāḥ śravanam eva bhavati /~upakumbhaṃ tiṣṭhati /~ 838 2, 4, 84 | vibhaktyor bahulam ambhāvo bhavati avyayībhāve /~upakumbhena 839 3, 1, 2 | paribhāṣā vā /~paraś ca sa bhavati dhātor vā prātipadikād vā 840 3, 1, 3 | paribhāṣā vā /~ādy-udāttaś ca sa bhavati /~ādy-udāttaś ca sa bhavati 841 3, 1, 3 | bhavati /~ādy-udāttaś ca sa bhavati yaḥ pratyaya-sañjñaḥ /~aniyatasvara- 842 3, 1, 5 | dhātubhyaḥ san pratyayo bhavati /~pratyaya-sañjñā ca adhikr̥taiva /~ 843 3, 1, 6 | dhātubhyaḥ san pratyayo bhavati, abhyāsasya ca ikārasya 844 3, 1, 6 | abhyāsasya ca ikārasya dīrghādeśo bhavati /~mīmāṃsate /~bībhatsate /~ 845 3, 1, 7 | icchāyām arthe vā san pratyayo bhavati /~karmatvaṃ samānakartr̥katvaṃ 846 3, 1, 7 | jānāti /~vāvacanād vākyam api bhavati /~dhātoḥ iti vidhānād atra 847 3, 1, 7 | sanaḥ ārdhadhātuka-sañjñā bhavati, na pūrvatra /~āśaṅkāyām 848 3, 1, 8 | icchāyām arthe vā kyac pratyayo bhavati /~ātmanaḥ putram icchati 849 3, 1, 9 | ātmecchāyāṃ kāmyac pratyayo bhavati /~ātmanaḥ putram icchati 850 3, 1, 9 | sajñā prayojana-abhāvān na bhavati, cakārāditvād va kāmyacaḥ /~ 851 3, 1, 10 | ācāre 'rthe vā kyac pratyayo bhavati /~ācāra-kriyāyāḥ pratyaya- 852 3, 1, 11 | rthe vā kyaṅ-prattyayo bhavati, sakārasya ca lopo bhavati /~ 853 3, 1, 11 | bhavati, sakārasya ca lopo bhavati /~anvācayaśiṣtaḥ salopaḥ, 854 3, 1, 11 | sā ca vyavasthita-vibhāṣā bhavati /~ojaso 'psaraso nityaṃ 855 3, 1, 11 | sārasāyate iti salopo na bhavati /~ [#178]~ ācāre 'vagalbha- 856 3, 1, 12 | bhavaty arthe kyaṅ pratyayo bhavati, halantānāṃ ca lopaḥ /~acveḥ 857 3, 1, 12 | puna ridam ucyate, yāvatā bhavati yoge cvir vidhīyate, tenoktārthatvāc 858 3, 1, 12 | pratyayaḥ /~abhr̥śo bhr̥śo bhavati bhr̥śāyate /~śīghrāyate /~ 859 3, 1, 13 | bhavaty arthe kyaṣ pratyayo bhavati /~lohitāyati, lohitayate /~ 860 3, 1, 13 | aparipaṭhitebhyas tu kyaṣ eva bhavati /~varmāyati, varmāyate /~ 861 3, 1, 13 | kr̥bhvastibhir iva kyaṣā 'pi yoge ḍāj bhavati ity etad eva vacanam jñāpakam /~ 862 3, 1, 14 | rthe 'nārjave kyaṅ pratyayo bhavati /~kaṣṭāya karmaṇe krāmati 863 3, 1, 14 | tasyāmetebhyaḥ kyaṅ pratyayo bhavati /~strāyate /~kaṣtāyate /~ 864 3, 1, 15 | varticaror arthayoḥ kyaṅ pratyayo bhavati /~romanthaṃ vartayati romanthāyate 865 3, 1, 16 | udvamane 'rthe kyaṅ pratyayo bhavati /~bāṣpam udvamati bāṣpāyate /~ 866 3, 1, 17 | karoty arthe kyaṅ pratyayo bhavati /~śabdam karoti śabdāyate /~ 867 3, 1, 18 | arthe 'nubhave kyaṅ pratyayo bhavati, vedayituścet kartuḥ sambandhīni 868 3, 1, 19 | etebhyo vā kyac pratyayo bhavati, karaṇaviśeṣe pūjādau /~ 869 3, 1, 20 | ity etebhyo ṇiṅ pratyayo bhavati karaṇaviśeṣe /~pucchādudasane 870 3, 1, 21 | etebhyaḥ karaṇe ṇic pratyayo bhavati /~muṇḍaṃ karoti muṇḍayati /~ 871 3, 1, 22 | vartate tasmād yaṅ pratyayo bhavati /~paunaḥpunyaṃ bhr̥śārtho 872 3, 1, 23 | gamyamāne nityaṃ yaṅ pratyayo bhavati /~kuṭilaṃ krāmati caṅkramyate /~ 873 3, 1, 23 | gativacanān nityam kauṭilya eva bhavati, na tu kriyāsamabhihāre /~ 874 3, 1, 24 | dhātvartha-garhāyāṃ yaṅ pratyayo bhavati /~garhitaṃ lumpati lolupyate /~ 875 3, 1, 24 | nityaṃ bhāvagarhāyām eva bhavati, na tu kriyāsamabhihāre /~ 876 3, 1, 25 | curādibhyaś ca ṇic pratyayo bhavati /~satyam ācaṣte satyāpayati /~ 877 3, 1, 25 | āpugvacana-sāmarthyāṭṭilopo na bhavati /~pāśād vimocane - vipāśayati /~ 878 3, 1, 26 | abhidheye dhātoḥ ṇic pratyayo bhavati /~kaṭaṃ kārayati /~odanaṃ 879 3, 1, 26 | prakr̥tivac ca kārakaṃ bhavati /~kaṃsavadham ācaṣṭe kaṃsaṃ 880 3, 1, 27 | evam ādibhyo yak pratyayo bhavati /~dvivadhāḥ kaṇḍv-ādayo, 881 3, 1, 28 | dhātubhyaḥ āya-pratyayo bhavati /~topāyati /~dhūpayati /~ 882 3, 1, 28 | pratyaya-antānn ātmanepadaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 883 3, 1, 29 | vartate, tataḥ īyaṅ pratyayo bhavati /~ṅakāra ātmanepada-arthaḥ /~ 884 3, 1, 30 | kamer dhātoḥ ṇiṅ pratyayo bhavati /~ṇakāro vr̥ddhy-arthaḥ /~ 885 3, 1, 34 | 34:~ dhātoḥ sip pratyayo bhavati bahulaṃ leti parataḥ /~joṣiṣat /~ 886 3, 1, 34 | tāriṣat /~mandiṣat /~na ca bhavati /~patāti didyut /~udadhiṃ 887 3, 1, 35 | ca dhātubhyaḥ ām pratyayo bhavati liṭi parato 'mantra-viṣaye /~ 888 3, 1, 36 | liṭi parata ām pratyayo bhavati /~īha ceṣṭāyām /~ūha vitarke /~ 889 3, 1, 37 | liṭi parata ām pratyayo bhavati /~dayañcakre /~palāyāñ cakre /~ 890 3, 1, 38 | nyatarasyām ām pratyayo bhavati /~oṣāñcakāra, uvoṣa /~vidāñcakāra, 891 3, 1, 38 | pratijñānād āmi guṇo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 892 3, 1, 39 | liṭi parataḥ ām pratyayo bhavati anyatarasyām, ślāviva ca 893 3, 1, 39 | ślāviva ca asmin kāryaṃ bhavati /~kiṃ punas tat ? dvitvam 894 3, 1, 40 | sāmarthyād aster bhūbhāvaḥ na bhavati /~ācayāñ cakāra /~pācayām 895 3, 1, 43 | 43:~ dhātoḥ cliḥ pratyayo bhavati luḍi parataḥ /~ikāra uccāraṇa- 896 3, 1, 44 | JKv_3,1.44:~ cleḥ sijādeśo bhavati /~ikāra uccāraṇa-arthaḥ, 897 3, 1, 45 | parasya cleḥ aniṭaḥ kṣa ādeśo bhavati /~duha - adhukṣat /~liha - 898 3, 1, 46 | parasya cleḥ kṣaḥ ādeśo bhavati /~āliṅganam upagūhanaṃ, 899 3, 1, 47 | parasya cleḥ kṣa-ādeśo na bhavati /~asmin pratiṣiddhe irito 900 3, 1, 48 | ca parasya cleḥ caṅ-ādeśo bhavati kartavācini luṅi parataḥ /~ 901 3, 1, 49 | uttarasya cler vibhāṣā caṅ-ādeśo bhavati /~dheṭastāvat - adadhāt /~ 902 3, 1, 50 | viṣaye vibhāṣā caṅ ādeśo bhavati /~yatra āya-pratyayo nāsti 903 3, 1, 50 | varjayitvā śiṣṭaṃ rūpatrayaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 904 3, 1, 51 | prāpte chandasi viṣaye na bhavati /~kāmamūnayīḥ /~auninaḥ 905 3, 1, 52 | ebhyaḥ parasya cler aṅ-ādeśo bhavati kartr̥-vācini lugi parataḥ /~ 906 3, 1, 53 | ca parasya cleḥ aṅ ādeśo bhavati /~alipat /~asicat /~āhvat /~ 907 3, 1, 54 | ātmanepadeṣu parataḥ cleḥ aṅ-ādeśo bhavati anyatarasyām /~svaritañitaḥ 908 3, 1, 55 | parasmaipadeṣu parataḥ aṅādeśo bhavati /~puṣādir divādyantargaṇo 909 3, 1, 56 | etebhyaḥ parasya cleḥ aṅ-ādeśo bhavati /~asarat /~aśiṣat /~ārat /~ 910 3, 1, 57 | parasya cleḥ aṅ-ādeśo vā bhavati /~bhidir - abhidat, abhaitsīt /~ 911 3, 1, 58 | parasya cler vā aṅ-ādeśo bhavati /~ajarat, ajārīt /~astabhat, 912 3, 1, 58 | gluñcer anunāsikalopo na bhavati, agluñcat iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 913 3, 1, 59 | chandasi viṣaye aṅ-ādeśo bhavati /~śakalāṅguṣṭhako 'karat /~ 914 3, 1, 60 | dhātoḥ parasya cleḥ ciṇ-ādeso bhavati taśabde parataḥ /~samarthyād 915 3, 1, 61 | parato 'nyatarasyāṃ ciṇ-ādeśo bhavati /~adīpi, adīpiṣṭa /~ajani, 916 3, 1, 62 | ta-śabde parataḥ ciṇādeṣo bhavati /~prāpta-vibhāṣeyam /~akāri 917 3, 1, 64 | karmakrtari ciṇ-ādeśo na bhavati /~anvavāruddha gauḥ svayam 918 3, 1, 65 | parasya cleḥ ciṇādeśo na bhavati karmakartari anutāpe ca /~ 919 3, 1, 65 | bhāvakarmaṇor api pratiṣedho bhavati /~atapta tapastāpasaḥ /~ 920 3, 1, 66 | dhātoḥ parasya cleḥ ciṇ-ādeśo bhavati bhāve karmaṇi ta-śabde parataḥ /~ 921 3, 1, 67 | parato dhatoḥ yak pratyayo bhavati /~āsyate bhavatā /~śayyate 922 3, 1, 68 | parato dhātoḥ śap pratyayao bhavati /~pakāraḥ svarārthaḥ /~śakāraḥ 923 3, 1, 68 | sārvadhātuka-sañjña-arthaḥ /~bhavati /~pacati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 924 3, 1, 69 | dhātubhyaḥ śyan partyayo bhavati /~śapo 'pavādaḥ /~nakāraḥ 925 3, 1, 70 | etebhyo vā śyan pratyayo bhavati /~bhrāśyate, bhrāśate /~ 926 3, 1, 71 | nupasargād vā śyan pratyayo bhavati /~yasyati, yasati /~anupasargāt 927 3, 1, 72 | ca yaseḥ vā śyan pratyayo bhavati /~saṃyasyati, saṃyasati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 928 3, 1, 73 | ādibhyo dhātubhyaḥ śnupratyayo bhavati /~śapo 'pavādaḥ /~sunoti /~ 929 3, 1, 74 | 74:~ śruvaḥ śnu-pratyayo bhavati, tatsaṃniyogena śruvaḥ śr̥ 930 3, 1, 74 | śruvaḥ śr̥ ity ayam ādeśo bhavati /~śr̥ṇoti, śr̥ṇutaḥ, śr̥̄ 931 3, 1, 75 | anyatarasyāṃ śnu-pratyayo bhavati /~akṣṇoti, akṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 932 3, 1, 76 | anatarasyāṃ śnu-pratyayo bhavati /~anekārthatvād dhātūnāṃ 933 3, 1, 77 | ādibhyo dhātubhyaḥ śa-pratyayo bhavati /~śapo 'pavādaḥ /~śakāraḥ 934 3, 1, 78 | dhātubhyaḥ śnam pratyayo bhavati /~śapo 'pavādaḥ /~makāro 935 3, 1, 79 | dhātubhyaḥ kr̥ñaś ca u-pratyayo bhavati /~śapo 'pavādaḥ /~tanoti /~ 936 3, 1, 79 | iti vibhāṣā sico lug na bhavati /~akr̥ta /~akr̥thāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 937 3, 1, 80 | etayoḥ dhātvoḥ u-pratyayo bhavati, akāraś ca antādeśaḥ /~dhinoti /~ 938 3, 1, 80 | sthānivadbhāvāt guṇo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 939 3, 1, 81 | dhātubhyaḥ śnā pratyayo bhavati /~śapo 'pavādaḥ /~śakāraḥ 940 3, 1, 82 | āpravaṇe, etebhyaḥ śnā pratyayo bhavati, śnuḥ ca /~stabhnāti, stabhnoti /~ 941 3, 1, 83 | pratyayasya śanaj-ādeśo bhavati hau parataḥ /~muṣāṇa /~puṣāṇa /~ 942 3, 1, 84 | viṣaye śnaḥ śāyac ādeśo bhavati, śānaj api /~gr̥bhāya jihvayā 943 3, 1, 85 | viṣaye bahulaṃ vyatyayo bhavati /~vyatigamanaṃ vyatyayaḥ, 944 3, 1, 86 | chandasi viṣaye aṅ pratyayo bhavati /~śapo 'pavādaḥ /~chandasy 945 3, 1, 87 | tulyakriyaḥ kartā karmavad bhavati /~yasmin karmaṇi kartr̥bhūte ' 946 3, 1, 87 | karmaṇi, sa kartā karmavad bhavati /~karmāśrayāṇi kāryāṇi pratipadyate /~ 947 3, 1, 87 | akarmakāṇāṃ bhāve laḥ siddho bhavati /~liṅy-āśi-ṣyaṅ (*3,1.86) 948 3, 1, 87 | lāntasya kartā karmavad bhavati iti kusūlād dvitīyā na bhavati /~ 949 3, 1, 87 | bhavati iti kusūlād dvitīyā na bhavati /~karmaṇā iti kim ? karaṇa- 950 3, 1, 87 | karmavad-bhāvaḥ /~iha na bhavati, pacaty odanaṃ devadattaḥ, 951 3, 1, 90 | ācāryāṇāṃ matena śyan pratyayo bhavati, parasmaipadaṃ ca /~yag- 952 3, 1, 92 | nirdiṣṭaṃ tad upapada-sañjñaṃ bhavati /~vakṣyati - karmaṇy-aṇ (* 953 3, 1, 92 | stha-grahaṇāt tu sarvatra bhavati /~gurusañjñā-karaṇam anvarthasañjñā- 954 3, 1, 92 | karoti kaṭam iti pratyayo na bhavati /~upapada-pradeśāḥ - upapadam 955 3, 1, 93 | varjitaḥ pratyayaḥ kr̥t-sajñako bhavati /~kartavyam /~karaṇīyam /~ 956 3, 1, 94 | pratyayo 'pavādo vā bādhako bhavati stryadhikāra-vihita-pratyayaṃ 957 3, 1, 94 | apavādaḥ, sanityaṃ bādhako bhavati /~godaḥ /~kambaladaḥ /~na 958 3, 1, 94 | apavadaḥ, sa bādhaka eva bhavati /~cikīrṣā jihīrṣā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 959 3, 1, 97 | ajantād dhātoḥ yat pratyayo bhavati /~takāro yato 'nāvaḥ (*6, 960 3, 1, 98 | akāropadhāt yat prayayo bhavati /~ṇyato 'pavādaḥ /~śap - 961 3, 1, 99 | anayordhātvoḥ yat prayayo bhavati /~śakyam /~sahyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 962 3, 1, 100| anupasargebhyo yat pratyayo bhavati /~gadyam /~madyam /~caryam /~ 963 3, 1, 101| nipātyate garhyaṃ cet tad bhavati /~avadyaṃ pāpam /~anudyam 964 3, 1, 101| nipātyate, paṇitavyaṃ cet tad bhavati /~paṇyaḥ kambalaḥ /~paṇyā 965 3, 1, 101| nipātyate, anirodhaś ced bhavati /~anirodho 'pratibandhaḥ /~ 966 3, 1, 104| nipātyate kālyā cet prajane bhavati /~upapūrvāt sarteḥ yat pratyayaḥ /~ 967 3, 1, 105| nipātyate, saṅgataṃ ced bhavati /~jīryateḥ nañpūrvāt saṅgate 968 3, 1, 106| anupasarge kyap pratyayo bhavati, cakārād yat ca /~brahmodyam, 969 3, 1, 107| nupasarge bhāve kyap pratyayo bhavati /~yat tu na anuvartate /~ 970 3, 1, 108| nupasarge bhāve kyap pratyayo bhavati, takāraś cāntādeśaḥ /~brahamahatyā /~ 971 3, 1, 109| ity etebhyaḥ kyap pratyayo bhavati /~ityaḥ /~stutyaḥ /~śiṣyaḥ /~ 972 3, 1, 109| ṇyataṃ bādhitvā kyab eva bhavati /~avaśy stutyaḥ /~vr̥-grahaṇe 973 3, 1, 110| ca dhātoḥ kyap pratyayo bhavati kl̥pi-cr̥tī varjayitvā /~ 974 3, 1, 110| ta saṃśabdane /~ṇyad eva bhavati kīrtyam /~pāṇau sr̥jer ṇyad 975 3, 1, 111| khaner dhātoḥ kyap pratyayo bhavati, īkāraś ca antādeśaḥ /~kheyam /~ 976 3, 1, 112| asañjñāyāṃ viṣaye kyap prayayo bhavati /~bhr̥tyāḥ karmakarāḥ /~ 977 3, 1, 113| dhātoḥ vibhāṣā kyap pratyayo bhavati /~r̥d-upadhatvāt prāpta- 978 3, 1, 118| pūrvād graheḥ kyap pratyayo bhavati chandasi viṣaye /~mattasya 979 3, 1, 119| graher dhātoḥ kyap pratyayo bhavati /~pade tāvat -- pragr̥hyaṃ 980 3, 1, 119| strīliṅgaḥ nirdeśād anyatra na bhavati /~pakṣe bhavaḥ pakṣyaḥ /~ 981 3, 1, 120| ca vibhāṣā kyap pratyayo bhavati /~karoter ṇyati prāpte varṣateḥ 982 3, 1, 121| nipātyate patraṃ cet tad bhavati /~patatyanena it patraṃ 983 3, 1, 122| dhikaraṇe ṇyat pratyayo bhavati, tatra anyatarasyāṃ vr̥ddhyabhāvo 984 3, 1, 122| amāvasyā-śabdasya api grahaṇaṃ bhavati /~amāvasorahaṃ ṇyator nipātayāmyavr̥ddhitām /~ 985 3, 1, 123| stauteś ca ṇyat, āvadeśaś ca bhavati /~bhāvyam /~stāvyaḥ /~upapūrvasya 986 3, 1, 124| halantāc ca ṇyat pratyayo bhavati /~kāryam /~hāryam /~dhāryam 987 3, 1, 125| antād dhātoḥ ṇyat prayayo bhavati āvaśyake dyotye /~yato ' 988 3, 1, 126| etebhyaś ca ṇyat pratyayo bhavati /~yato 'pavādaḥ āsāvyam /~ 989 3, 1, 128| niṣkāmatayā asammatir antevāsī bhavati /~tasmai niṣkāmāya mokṣa- 990 3, 1, 132| ca /~tena anatodāttatvaṃ bhavati /~agnāvity eva /~ceyam anyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 991 3, 1, 135| prīṇāteḥ kirateś ca kapratyayaḥ bhavati /~vikṣipaḥ /~vilikhaḥ /~ 992 3, 1, 136| upasarga upapade kapratyayo bhavati /~ṇasyāpavādaḥ /~prasthaḥ /~ 993 3, 1, 137| upasarge upapade śa-pratyayo bhavati /~utpibaḥ /~vipibaḥ /~ujjighraḥ /~ 994 3, 1, 138| limpa-ādibhyaḥ śa-pratyayo bhavati /~limpati iti limpaḥ /~vindati 995 3, 1, 139| dhāñaś ca vibhāṣā śa-pratyayo bhavati /~ṇasya apavādaḥ /~dadaḥ, 996 3, 1, 140| antebhyo vibhāṣā ṇa-pratyayo bhavati /~aco 'pavādaḥ /~jvālaḥ, 997 3, 1, 141| etebhyaś ca ṇa pratyayo bhavati /~ākāra-antatvād eva śyāyateḥ 998 3, 1, 141| upasarge kaṃ bādhitvā 'yam eva bhavati /~avaśyāyaḥ /~pratiśyāyaḥ /~ 999 3, 1, 143| graheḥ dhātoḥ ṇa-pratyayo bhavati /~acaḥ apavādaḥ /~grāhaḥ, 1000 3, 1, 143| bhavateś ca iti vaktavyam /~bhavati iti bhāvaḥ, bhavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~