Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavateh 9
bhavater 9
bhavates 2
bhavati 5287
bhavatibhyam 1
bhavatih 1
bhavatiti 1
Frequency    [«  »]
-----
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
3996 3
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavati

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5287

     Ps, chap., par.
1001 3, 1, 144| graher dhātoḥ ka-pratyayo bhavati gehe kartari /~gr̥haṃ veśma /~ 1002 3, 1, 145| 145:~ dhātoḥ ṣvun pratyayo bhavati śilpini kartari /~nr̥tikhanirañjibhyaḥ 1003 3, 1, 146| gāyateḥ thakan pratyayo bhavati śilpini kartari /~gāthakaḥ, 1004 3, 1, 147| gāyateḥ ṇyuṭ pratyayo bhavati śilpini kartari /~gāyanaḥ, 1005 3, 1, 148| gāyateḥ ṇyuṭ pratyayo bhavati śilpiti kartari /~gāyanaḥ, 1006 3, 1, 149| samabhihāre vun pratyayo bhavati /~pravakaḥ /~sarakaḥ /~lavakaḥ /~ 1007 3, 1, 149| yaḥ suṣṭhu karoti tatra bhavati /~bahuśo yo duṣṭaṃ karoti 1008 3, 1, 149| yo duṣṭaṃ karoti tatra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1009 3, 1, 150| dhātum ātrāt vun pratyayo bhavati /~jīvatāt jīvakaḥ /~nandatāt 1010 3, 2, 1 | upapade dhātoḥ aṇ pratyayo bhavati /~nirvartyaṃ tāvat -- kumbhakāraḥ /~ 1011 3, 2, 1 | himavantaṃ śr̥ṇoti ity atra na bhavati, anabhidhānāt /~śīlikāmibhakṣyācaribhyo 1012 3, 2, 2 | karmaṇy-upapade aṇ pratyayo bhavati /~kapratyayasya apavādaḥ /~ 1013 3, 2, 3 | karmaṇy-upapade kapratyayo bhavati /~aṇo 'pavādaḥ /~godaḥ /~ 1014 3, 2, 4 | upapade tiṣṭhateḥ kapratyayo bhavati /~samasthaḥ /~viṣamasthaḥ /~ 1015 3, 2, 4 | ākārāntebhyaḥ kapratyayo bhavati /~dvābhyām pibati iti dvipaḥ /~ 1016 3, 2, 4 | sthaś ca supi kapratyayo bhavati /~kimartham idam ? kartari 1017 3, 2, 5 | apanudoḥ dhātvoḥ kapratyayo bhavati /~tunda-parimr̥ja āste /~ 1018 3, 2, 6 | karmaṇy-upapade kapratyayo bhavati /~aṇo 'pavādaḥ /~sarvapradaḥ /~ 1019 3, 2, 7 | karmaṇy-upapade kapratyayo bhavati /~aṇo 'pavādaḥ /~gāṃ saṃcaṣṭe 1020 3, 2, 8 | nupasarge ṭak pratyayo bhavati /~kasya apavādaḥ /~śakraṃ 1021 3, 2, 8 | vaktavyam /~ bāhmaṇī surāpī bhavati naināṃ devāḥ patilokaṃ nayanti /~ 1022 3, 2, 8 | nayanti /~ brahmaṇī surāpā bhavati naināṃ devāḥ patilokaṃ nayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1023 3, 2, 9 | karmaṇi upapade ac pratyayo bhavati /~aṇo 'pavādaḥ /~udyamanam 1024 3, 2, 10 | karmaṇy-upapade ac pratyayo bhavati /~udyamana-artho 'yam ārambhaḥ /~ 1025 3, 2, 11 | karmaṇy-upapade ac pratyayo bhavati tācchīlye gamyamāne /~tācchīlyaṃ 1026 3, 2, 12 | karmaṇy-upapade acpratyayao bhavati /~aṇo 'pavādaḥ /~strīliṅge 1027 3, 2, 13 | japoḥ dhātvoḥ acpratyayo bhavati /~rameḥ akarmakatvāt, japeḥ 1028 3, 2, 14 | sañjñāyāṃ viṣaye acpratyayao bhavati /~śaṅkaraḥ /~śaṃbhavaḥ /~ 1029 3, 2, 15 | subanta upapade ac pratyayo bhavati /~khe śete khaśayaḥ /~gartaśayaḥ /~ 1030 3, 2, 16 | subanta upapade ṭapratyayo bhavati /~kuruṣu carati kurucaraḥ /~ 1031 3, 2, 17 | careḥ dhatoḥ ṭapratyayo bhavati /~bhikṣācaraḥ /~senācaraḥ /~ 1032 3, 2, 18 | sarteḥ dhātoḥ ṭapratyayo bhavati /~puraḥ sarati puraḥsaraḥ /~ 1033 3, 2, 19 | sarter dhātoḥ ṭapratyayaḥ bhavati /~pūrvaḥ sarati iti pūrvasaraḥ /~ 1034 3, 2, 20 | karoteḥ dhātoḥ ṭapratyayo bhavati hetau tācchīlye ānulomye 1035 3, 2, 21 | karoter dhātoḥ ṭapratyayo bhavati /~ahetvādy-artha ārambhaḥ /~ 1036 3, 2, 22 | vācini karoteḥ ṭapratyayo bhavati bhr̥tau gamyamānāyām /~bhr̥tiḥ 1037 3, 2, 23 | upapadeṣu karoteḥ ṭapratyayo na bhavati /~hetvādiṣu prāptaḥ pratiṣidhyate /~ 1038 3, 2, 24 | karmaṇor upapadayoḥ inpratyayo bhavati /~vrīhivatsayor iti vaktavyam /~ 1039 3, 2, 25 | paśau kartari in pratyayo bhavati /~dr̥tiṃ harati dr̥tihariḥ 1040 3, 2, 27 | chandasi viṣaye inpratyayo bhavati /~brahmavaniṃ tvā kṣatravaniṃ 1041 3, 2, 28 | karmaṇy-upapade khaś pratyayo bhavati /~khakāro mumathaḥ /~śakāraḥ 1042 3, 2, 29 | dhmādheṭordhātvoḥ khaś pratyayo bhavati /~yathāsaṅkhyamatra neṣyate /~ 1043 3, 2, 29 | ṭitvāt striyāṃ ṅīp pratyayo bhavati /~stanandhayī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1044 3, 2, 30 | dhmādheṭoḥ khaśpratyayo bhavati /~atra api ghyantasya apūrvanipāto 1045 3, 2, 30 | tena saṅkhyātānudeśo na bhavati /~nāḍindhamaḥ /~muṣṭindhamaḥ /~ 1046 3, 2, 31 | karmaṇi upapade khaś pratyayo bhavati /~kūlam udrujati iti kūlamudrujo 1047 3, 2, 32 | liher dhātoḥ khaś pratyayo bhavati /~vahaṃ leḍhi iti vahṃliho 1048 3, 2, 33 | upapade paceḥ khaś pratyayo bhavati /~prasthaṃ pacati prasthaṃpacā 1049 3, 2, 34 | upapadayoḥ paceḥ khaś pratyayo bhavati /~aparimāṇa-arthaḥ ārambhaḥ /~ 1050 3, 2, 35 | tuder dhātoḥ khaś pratyayo bhavati /~vidhuntudaḥ rāhuḥ /~arunatudaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1051 3, 2, 36 | tapoḥ dhātvoḥ khaś pratyayo bhavati /~asūryaṃpaśyā rājadārāḥ /~ 1052 3, 2, 38 | vadeḥ dhātoḥ khac pratyayo bhavati /~priyaṃ vadati iti priyaṃvadaḥ /~ 1053 3, 2, 39 | tāpeḥ chātoḥ khac pratyayo bhavati /~tapa dāhe curādiḥ, tapasantāpe 1054 3, 2, 39 | nirdeśaḥ /~tena striyāṃ na bhavati /~dviṣatīṃ tāpayati dviṣatītāpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1055 3, 2, 40 | yameḥ dhātoḥ khac prayayo bhavati vrate gamyamāne /~vrata 1056 3, 2, 41 | dārisahoḥ dhātvoḥ khac pratyayo bhavati /~puraṃ dārayati purandaraḥ /~ 1057 3, 2, 42 | kaṣeḥ dhātoḥ khac pratyayo bhavati /~sarvaṃ kaṣati sarvaṃkaṣaḥ 1058 3, 2, 43 | upapadeṣu kar̥ñaḥ khac pratyayo bhavati /~meghaṅkaraḥ /~r̥tiṅkaraḥ /~ 1059 3, 2, 44 | upapadeṣu karoteḥ aṇ pratyayo bhavati, cakārāt khac ca /~kṣemakāraḥ, 1060 3, 2, 45 | bhāve ca-arthe khac pratyayo bhavati /~āśito bhavati anena āśitambhava 1061 3, 2, 45 | pratyayo bhavati /~āśito bhavati anena āśitambhava odanaḥ /~ 1062 3, 2, 46 | sañjñāyāṃ viṣaye khac pratyayo bhavati /~viśvambharā vasundharā /~ 1063 3, 2, 47 | sañjñāyāṃ viṣaye khac pratyayo bhavati /~sutaṅgamo nāma, yasya 1064 3, 2, 48 | upapadeṣu gameḥ ḍapratyayo bhavati /~antagaḥ atyantagaḥ /~adhvagaḥ /~ 1065 3, 2, 49 | karmaṇy-upapade ḍaprayayo bhavati /~timiṃ vadhyāt timihaḥ /~ 1066 3, 2, 49 | āṅpūrvād hanteḥ aṇ pratyayo bhavati, antasya ca ṭa kārādeśo 1067 3, 2, 49 | antasya ca ṭa kārādeśo bhavati, sañjñāyāṃ viṣaye /~dāru 1068 3, 2, 49 | hanteḥ dhātoḥ aṇ pratyayo bhavati, antasya ca ṭakāradeśaḥ /~ 1069 3, 2, 50 | karmaṇor upapadayoḥ ḍapratyayo bhavati /~kleśāpahaḥ putraḥ /~tamopahaḥ 1070 3, 2, 51 | upapadayoḥ hanteḥ ṇiniḥ pratyayo bhavati /~kumāra-ghātī /~śīrṣa-ghātī /~ 1071 3, 2, 52 | lakṣaṇavati kartari ṭak pratyayo bhavati /~jāyāghno brāhmaṇaḥ patighnī 1072 3, 2, 53 | karmaṇi upapade ṭak pratyayo bhavati /~jāyāghnastilakālakaḥ /~ 1073 3, 2, 53 | ākhughātaḥ śūdraḥ /~iha karmān na bhavati, cauraghāto hastī ? kr̥tya- 1074 3, 2, 53 | 113) iti bahula-vacanād aṇ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1075 3, 2, 54 | upapadayoḥ hanteḥ ṭak pratyayo bhavati /~manuṣyakartr̥ka-artha 1076 3, 2, 55 | hanteḥ dhatoḥ ṭak pratyayo bhavati,~ [#223]~ tasmiṃśca parato 1077 3, 2, 56 | karaṇe kārake khyun pratyayo bhavati /~cver vikalpena vidhānād 1078 3, 2, 56 | abhūtaprādurbhāve 'pi pratyudāharaṇaṃ bhavati /~acvau iti kim ? āḍhyīkurvanty 1079 3, 2, 56 | khyuni asati lyuḍ api na bhavati, tena lyuṭo 'py ayam arthataḥ 1080 3, 2, 57 | bhavataḥ /~anāḍhya āḍhyo bhavati āḍhyaṃbhaviṣṇuḥ, āḍhyaṃbhāvukaḥ /~ 1081 3, 2, 58 | subanta upapade kvin pratyayo bhavati /~nanu sakarmakatvāt spr̥śeḥ 1082 3, 2, 59 | eteṣāṃ dhātūnāṃ kvin pratyayo bhavati /~nipātanaiḥ saha nirdeśāt 1083 3, 2, 59 | mātra upapade kvin pratyayo bhavati /~prāṅ /~pratyaṅ /~udaṅ /~ 1084 3, 2, 59 | 3,2.61) ity ādinā kvip bhavati /~aśvayuk, aśvayujau, aśvayujaḥ /~ 1085 3, 2, 59 | kruñcaḥ /~nalopaḥ kasmān na bhavati ? nipātana-sāhacaryāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1086 3, 2, 60 | vartamānāt kañ pratyayo bhavati, cakārāt kvin ca /~tyādr̥śaḥ, 1087 3, 2, 61 | anupasarge 'pi kvip pratyayo bhavati /~upasarga-grahaṇam jñāpanārtham, 1088 3, 2, 61 | grahaṇe upasarga-grahaṇaṃ na bhavati iti, vadaḥ supi kyap ca (* 1089 3, 2, 63 | subante upapade ṇvi-pratyayo bhavati /~turāṣāṭ /~saheḥ sāḍaḥ 1090 3, 2, 64 | subanta upapade ṇvipratyayo bhavati /~praṣṭhavāṭ /~divyavāṭ /~ 1091 3, 2, 65 | vaher dhātoḥ ṇyuṭ pratyayo bhavati /~kavyavāhanaḥ pitr̥̄ṇām /~ 1092 3, 2, 66 | vaher dhātoḥ ñyuṭ pratyayo bhavati, anantaḥ-pādaṃ ced vahirvartate /~ 1093 3, 2, 67 | chandasi viṣaye viṭ pratyayo bhavati /~ṭakāraḥ sāmānya-grahaṇa- 1094 3, 2, 68 | supy upapade viṭ pratyayo bhavati /~āmamatti āmāt /~sasyāt /~ 1095 3, 2, 69 | ader dhātoḥ viṭ pratyayo bhavati /~kravyamatti kravyāt /~ 1096 3, 2, 69 | asarūpabādhana-artham /~tena aṇ na bhavati /~kathaṃ tarhi kravyādaḥ ? 1097 3, 2, 70 | supy upapade kap pratyayo bhavati, ghakāraś cāntādeśaḥ /~kāmadughā 1098 3, 2, 71 | ity etebhyo ṇvin pratyayo bhavati mantre viṣaye /~dhātu-upapada- 1099 3, 2, 71 | karaṇi kārake ṇvin pratyayo bhavati /~śvetā enaṃ vahanti śvetavā 1100 3, 2, 71 | śaṃsater dhātoḥ ṇvin pratyayo bhavati, nalopaś ca nipātyate /~ 1101 3, 2, 72 | yajeḥ dhātoḥ ṇvin pratyayo bhavati mantre viṣaye /~tvaṃ yajñe 1102 3, 2, 73 | chandasi viṣaye vic pratyayo bhavati /~upayaḍbhir ūrdhvaṃ vahanti /~ 1103 3, 2, 74 | pratyayā bhavanti /~cakarāt vic bhavati /~sudāmā /~aśvatthāmā /~ 1104 3, 2, 75 | arthaḥ /~nirupapadād api bhavati /~dhīvā /~pīvā /~dr̥śi-grahaṇaṃ 1105 3, 2, 76 | bhāṣāyāṃ ca kvip pratyayo bhavati /~ukhāyāḥ sraṃsate ukhāsrat /~ 1106 3, 2, 77 | supi upapade kapratyayo bhavati, kvip ca /~kimartham idam 1107 3, 2, 78 | gamyamāne dhātoḥ ṇiniḥ pratyayo bhavati /~uṣṇabhojī /~śītabhojī /~ 1108 3, 2, 79 | upapade dhātoḥ ṇini-pratyayo bhavati /~upapadakartā pratyaya- 1109 3, 2, 80 | upapade dhātoḥ ṇiniḥ pratyayo bhavati /~samudāyopadhiś ca ayam /~ 1110 3, 2, 81 | dhātoḥ bahulaṃ ṇiniḥ pratyayo bhavati /~abhīkṣṇyaṃ paunaḥpunyam /~ 1111 3, 2, 81 | kulmāṣakhādaḥ ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1112 3, 2, 82 | subante upapade ṇiniḥ pratyayo bhavati /~darśanīyamānī /~śobhanamānī /~ 1113 3, 2, 83 | supy upapade khaś-pratyayo bhavati /~cakārāṇ ṇiniḥ ca /~yadā 1114 3, 2, 85 | karaṇe upapade ṇinipratyayo bhavati bhūte /~agniṣṭomayājī /~ 1115 3, 2, 85 | phalabhāvanāyāṃ karaṇaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1116 3, 2, 86 | hanter dhātoḥ ṇiniḥ pratyayo bhavati bhūte kale /~pitr̥vyaghātī /~ 1117 3, 2, 87 | hanter dhātoḥ kvip pratyayo bhavati bhūte /~brahmahā /~brūṇahā /~ 1118 3, 2, 88 | hanter bahulaṃ kvip pratyayo bhavati /~matr̥hā saptamaṃ narakaṃ 1119 3, 2, 88 | vrajet /~pitr̥hā /~na ca bhavati /~mātr̥ghātaḥ /~pitr̥ghātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1120 3, 2, 89 | varjayitvā pariśiṣṭānāṃ viśeṣaṇaṃ bhavati /~svādiṣu karmasu upapadeṣu 1121 3, 2, 89 | karoter dhātoḥ kvip pratyayo bhavati /~sukr̥t /~karmakr̥t /~pāpakr̥t /~ 1122 3, 2, 89 | aniyatatvād anyasminn upapade api bhavati /~śāstrakr̥t /~bhāṣyakr̥ṭ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1123 3, 2, 90 | sunoter dhātoḥ kvip pratyayo bhavati /~somasut, somasutau, somasutaḥ /~ 1124 3, 2, 91 | cinoter dhātoḥ kvip pratyayo bhavati /~agnicit, agnicitau, agnicitaḥ /~ 1125 3, 2, 92 | eva kārake kvip pratyayo bhavati agny-ākhyāyāṃ, dhātūpapada- 1126 3, 2, 93 | krīṇāter dhātoḥ iniḥ pratyayo bhavati /~karmaṇi iti vartamāṇe 1127 3, 2, 93 | somavikrayī /~rasavikrayī /~iha na bhavati, dhānya-vikrāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1128 3, 2, 94 | upapade kvanip pratyayo bhavati /~merudr̥śvā /~paralokadr̥śvā /~ 1129 3, 2, 95 | karoteś ca kvanip pratyayo bhavati /~nanu ca yudhir akarmakaḥ ? 1130 3, 2, 95 | antarbhāvitaṇy-arthaḥ sakarmako bhavati /~rājayudhvā /~rājānaṃ yodhitavān 1131 3, 2, 96 | dhātvoḥ kvanip pratyayo bhavati /~asattvavācitvān na+upapadaṃ 1132 3, 2, 97 | janer dhatoḥ ḍaḥ pratyayo bhavati /~upasare jātaḥ upasarajaḥ /~ 1133 3, 2, 98 | jātivarjite janer ḍaḥ pratyayo bhavati /~ [#232]~ buddhijaḥ /~saṃskārañaḥ /~ 1134 3, 2, 99 | upapade janeḥ ḍaḥ pratyayo bhavati sañjñāyāṃ viṣaye /~samudāyopādhiḥ 1135 3, 2, 100| karmaṇi upapade ḍaḥ pratyayo bhavati /~ [#232]~ pumāṃsamanujātaḥ 1136 3, 2, 101| tena dhātvantarād api bhavati, kārakantare 'pi /~paritaḥ 1137 3, 2, 102| sañjñakaḥ pratyayo bhūte bhavati /~kr̥tam /~kr̥tavān /~bhuktam /~ 1138 3, 2, 102| sañjñā vijñāyate /~sa bhūte bhavati, yasyotpannasya niṣṭhā ity 1139 3, 2, 102| yasyotpannasya niṣṭhā ity eṣā sañjñā bhavati /~samarthyāt ktaktavatvor 1140 3, 2, 103| yajateś ca ṅvanip pratyayo bhavati /~sutvā /~yajvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1141 3, 2, 104| jīryateḥ atr̥n pratyayo bhavati bhūte /~jaran, jarantau, 1142 3, 2, 105| viṣaye dhātoḥ liṭ pratyayo bhavati /~ahaṃ sūryamubhayato dadarśa /~ 1143 3, 2, 106| chandasi liṭaḥ kānaj-ādeśo bhavati /~agniṃ cikyānaḥ /~somaṃ 1144 3, 2, 106| varuṇaṃ suṣuvānam /~na ca bhavati /~ahaṃ sūryamubhayato dadarśa /~ 1145 3, 2, 106| vihitas tasya apy ayam ādeśo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1146 3, 2, 107| chandasi liṭaḥ kvasur ādeśaḥ bhavati /~jakṣivān /~papivān /~na 1147 3, 2, 107| jakṣivān /~papivān /~na ca bhavati /~ahaṃ sūryamubhayato dadarśa /~ 1148 3, 2, 108| bhāṣāyāṃ viṣaye kvasur ādeśo bhavati /~ādeśa-vidhānād eva liḍ 1149 3, 2, 108| parastād anuvr̥tteḥ kvasur bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1150 3, 2, 109| pratiprasūyate, tena ajādau na bhavati /~upeyuṣaḥ /~upeyuṣā /~na 1151 3, 2, 110| vartamānād dhātoḥ luṅ pratyayo bhavati /~akārṣīt /~ahārṣīt /~vasater 1152 3, 2, 111| vartamānād dhātor laṅ pratyayo bhavati /~akarot /~aharat /~bahuvrīhi- 1153 3, 2, 112| bhūtānadyatane lr̥ṭ pratyayo bhavati /~laṅo 'pavādaḥ abhijānāsi 1154 3, 2, 113| upapade lr̥ṭ pratyayo na bhavati /~pūrveṇa prāptaḥ pratiṣidyate /~ 1155 3, 2, 114| ca vibhāṣā lr̥ṭ pratyayo bhavati, sākāṅkṣaś cet prayoktā /~ 1156 3, 2, 114| sambandhe prayoktur ākāṅkṣā bhavati /~abhijānasi devadatta kaśmīreṣu 1157 3, 2, 115| vartamanād dhātḥ liṭ pratyayo bhavati /~nanu dhātv-arthaḥ sarvaḥ 1158 3, 2, 116| upapadayoḥ laṅ pratyayo bhavati, cakārāl liṭ ca /~iti ha 1159 3, 2, 118| bhūtānadyatana-parokṣe laṭ pratyayo bhavati /~liṭo 'pavādaḥ /~naḍena 1160 3, 2, 119| sme upapade laṭ pratyayao bhavati /~evaṃ sma pitā bravīti /~ 1161 3, 2, 120| bhūte 'rthe laṭ prayayo bhavati /~luṅo 'pavādaḥ /~akārṣīḥ 1162 3, 2, 121| prativacane vibhaṣā laṭ pratyayo bhavati bhūte /~akārṣīḥ kaṭaṃ devadatta ? 1163 3, 2, 122| rthe vibhāṣā luṅ pratyayo bhavati, laṭ ca /~tābhyāṃ mukte 1164 3, 2, 123| vartamanād dhātoḥ laṭ pratyayo bhavati /~pacati /~paṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1165 3, 2, 124| tasya sāmānādhikaraṇyaṃ bhavati /~pacantaṃ devadattaṃ paśya /~ 1166 3, 2, 124| prathamā-samānādhikaraṇe 'pi bhavati /~san brāhmaṇaḥ /~asti brāhmaṇaḥ /~ 1167 3, 2, 127| śatr̥śānaj-mātrasya sañjñā bhavati /~brāhmaṇasya kurvan /~brāhmaṇasya 1168 3, 2, 128| ca dhātoḥ śānan pratyayo bhavati /~pavamānaḥ /~yajamānaḥ /~ 1169 3, 2, 129| tācchīlyādiṣu dhātoḥ cānaś pratyayo bhavati /~tācchīlye tāvat - katīha 1170 3, 2, 130| ca dhātvoḥ śatr̥pratyayo bhavati akr̥cchriṇi kartari /~akr̥cchraḥ 1171 3, 2, 131| dviṣer dhātoḥ śatr̥-pratyayo bhavati /~dviṣan, dviṣantau, dviṣantaḥ /~ 1172 3, 2, 132| sunoter dhātoḥ śatr̥-pratyayo bhavati /~sarve sunvantaḥ /~sarve 1173 3, 2, 133| praśaṃsāyāṃ śatr̥-pratyayo bhavati /~arhanniha bhavān vidyām /~ 1174 3, 2, 135| sarvadhātubhyaḥ tr̥n-pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~ 1175 3, 2, 135| pratihartā /~tr̥j eva bhavati /~svare viśeṣaḥ /~nayateḥ 1176 3, 2, 136| kartr̥ṣu iṣṇuc pratyayo bhavati /~alaṅkariṣṇuḥ /~nirākariṣṇuḥ /~ 1177 3, 2, 137| kartr̥ṣu iṣṇuc pratyayo bhavati /~dr̥ṣadaṃ dhārayiṣṇavaḥ /~ 1178 3, 2, 138| tacchīlādiṣu iṣṇuc pratyayo bhavati /~bhaviṣṇuḥ /~yoga-vibhāgaḥ 1179 3, 2, 139| tacchīlādiṣu kṣnuḥ pratyayo bhavati /~glāsnuḥ /~jiṣṇuḥ /~sthāsnuḥ /~ 1180 3, 2, 139| kit /~tena sthaḥ īkāro na bhavati /~kṅiti ca (*1,1.5) ity 1181 3, 2, 139| nirdiśyate, tena guṇo na bhavati /~śryukaḥ kiti (*7,2.11) 1182 3, 2, 139| nirdiśyate, tena bhuva iḍ na bhavati /~ [#242]~ kṣtorgittvān 1183 3, 2, 140| tacchīlādiṣu knuḥ pratyayo bhavati /~trasnuḥ /~gr̥dhnuḥ /~dhr̥ṣṇuḥ /~ 1184 3, 2, 141| kartr̥ṣu ghinuṇ pratyayo bhavati /~śama upaśame ity ataḥ 1185 3, 2, 142| saṃpr̥cādibhyo dhātubhyo ghinuṇ bhavati tacchīlādiṣu /~pr̥cī samparke 1186 3, 2, 143| upapade ghinuṇ pratyayo bhavati /~vikāṣī /~vilāsī /~vikatthī /~ 1187 3, 2, 144| upapade, cakārād vau ca ghinuṇ bhavati /~apalāṣī /~vilāṣī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1188 3, 2, 145| upapade lapādibhyaḥ ghinuṇ bhavati /~pra-lapī /~prasārī /~pradrāvī /~ 1189 3, 2, 146| tacchīlādiṣu kartr̥ṣu vuñ pratayo bhavati /~pañcamy-arthe prathamā /~ 1190 3, 2, 147| upasarge upapade vuñ patyayo bhavati /~ādevakaḥ /~paridevakaḥ /~ 1191 3, 2, 148| tacchīlādiṣu kartr̥ṣu yuc pratyayo bhavati /~calanaḥ /~copanaḥ /~śabda- 1192 3, 2, 149| akarmakaḥ, tataś ca yuc pratyayo bhavati /~vartanaḥ /~vardhanaḥ /~ 1193 3, 2, 150| praghr̥tibhyo dhatubhyo yuc pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~ 1194 3, 2, 150| tena alaṅkr̥ñaḥ tr̥n na bhavati alaṅkartā iti /~tathā hi 1195 3, 2, 151| ca dhatubhyo yuc pratyayo bhavati /~krodhanaḥ /~roṣaṇaḥ /~ 1196 3, 2, 152| yakārāntāt dhatoḥ yuc pratyayo na bhavati /~pūrveṇa prāptaḥ pratiṣidhyate /~ 1197 3, 2, 153| etebhyaś ca yuc pratyayo na bhavati /~anudāttettvāt prāptaḥ 1198 3, 2, 154| tacchīlādiṣu kartr̥ṣu ukañ pratyayo bhavati /~upalāṣukaṃ vr̥ṣalasaṅgatam /~ 1199 3, 2, 154| bhavanti /~prabhāvukamannaṃ bhavati /~pravarṣukāḥ parjanyāḥ /~ 1200 3, 2, 155| kartr̥ṣu ṣākan pratyayo bhavati /~ṣakāro ṅīṣarthaḥ /~jalpākaḥ /~ 1201 3, 2, 156| tacchīlādiṣu kartr̥ṣu iniḥ pratyayo bhavati /~prajavī, prajavinau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1202 3, 2, 157| dhātubhyaḥ iniḥ pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~ 1203 3, 2, 158| tacchīlādiṣu kartr̥ṣu āluc pratyayo bhavati /~spr̥hayāluḥ /~gr̥hayāluḥ /~ 1204 3, 2, 159| ity etebhyaḥ ruḥ pratyayo bhavati /~daruḥ /~dhārurvatso mātaram 1205 3, 2, 159| ukārapraśleṣāt ṣaṣṭhī na bhavati /~seruḥ /~śadruḥ /~sadruḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1206 3, 2, 160| kartr̥ṣu kmarac pratyayo bhavati /~sr̥maraḥ /~ghasmaraḥ /~ 1207 3, 2, 161| etebhyo ghurac pratyayo bhavati tacchīlādiṣu kartr̥ṣu bhaṅguraṃ 1208 3, 2, 162| kartr̥ṣu kurac pratyayo bhavati /~viduraḥ paṇḍitaḥ /~bhiduraṃ 1209 3, 2, 163| kartr̥ṣu kvarap pratyayo bhavati /~pakāras tug-arthaḥ itvaraḥ /~ 1210 3, 2, 165| jāgarteḥ ūkaḥ pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~ 1211 3, 2, 166| yaṅantānām ūkaḥ pratyayo bhavati tacchīlādiṣu kartr̥ṣu /~ 1212 3, 2, 167| tacchīlādiṣu kartr̥ṣu raḥ pratyayo bhavati /~namraṃ kāṣṭham /~kamprā 1213 3, 2, 168| tacchīlādiṣu kartr̥ṣu uḥ pratyayo bhavati /~cikīrṣuḥ /~jihīrṣuḥ /~ 1214 3, 2, 170| kartr̥ṣu ukāra-pratyayo bhavati /~mitrayuḥ /~na chandasy 1215 3, 2, 172| kartr̥ṣu nijiṅ pratyayo bhavati /~svapnak /~tr̥ṣṇak /~dhr̥ṣeśceti 1216 3, 2, 173| tacchīlādiṣu kartr̥ṣu āruḥ pratyayo bhavati /~śarāruḥ /~vandāruḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1217 3, 2, 175| kartr̥ṣu varac pratyayo bhavati /~sthāvaraḥ /~īśvaraḥ /~ 1218 3, 2, 177| tacchīlādiṣu kartr̥ṣu kvip pratyayo bhavati /~vibhrāṭ, vibhrājau, vibhrājaḥ /~ 1219 3, 2, 180| bhavater dhātoḥ ḍu-pratayo bhavati, na cet sañjñā gamyate /~ 1220 3, 2, 181| karmaṇi kārake ṣṭran pratyayaḥ bhavati /~ṣakāro ḍīṣarthaḥ /~dhayanti 1221 3, 2, 182| karaṇe kārake ṣṭran pratyayo bhavati /~dāti anena iti dātram /~ 1222 3, 2, 182| pratyaye nalopaḥ kvacid bhavati iti /~tena lyuṭy api bhavati /~ 1223 3, 2, 182| bhavati iti /~tena lyuṭy api bhavati /~daśanam /~nadghrī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1224 3, 2, 183| karaṇe kārake ṣṭran pratyayo bhavati, taccet karaṇaṃ hala,sūkarayor 1225 3, 2, 183| karaṇaṃ hala,sūkarayor avayavo bhavati /~halasya potram /~sūkarasya 1226 3, 2, 184| karaṇe kārake itraḥ patyayo bhavati /~aritram /~avitram /~dhavitram /~ 1227 3, 2, 185| karaṇe kārake itra-pratyayo bhavati, samudāyena cet sañjñā gamyate /~ 1228 3, 2, 186| kartari ca itra-pratyayo bhavati /~r̥ṣidevatayoḥ yathāsaṅkhyaṃ 1229 3, 2, 187| vartamane 'rthe kta-pratyayo bhavati /~bhūte niṣṭhā vihitā, vartamane 1230 3, 2, 188| vartamāna-arthe kta-pratyayo bhavati /~rājñāṃ mataḥ /~rājñām 1231 3, 3, 4 | kāle dhātor laṭ pratyayo bhavati /~yāvad bhuṅkte /~purā bhuṅkte /~ 1232 3, 3, 5 | kāle dhātoḥ laṭ pratyayo bhavati /~kadā bhuṅkte, kadā bhokṣyate, 1233 3, 3, 6 | dhātoḥ vibhāṣā laṭ pratyayo bhavati /~lipsā labdhum icchā, prārthanābhilāṣaḥ /~ 1234 3, 3, 7 | dhātoḥ vibhāṣā laṭ pratyayo bhavati /~akiṃvr̥tta-artho 'yam 1235 3, 3, 8 | kāle vibhāṣā laṭ pratyayo bhavati /~upādhyāyaś ced āgacchati, 1236 3, 3, 9 | dhātor vibhāṣā liṅ-pratyayo bhavati, cakārāl laṭ ca /~ūrdhvaṃ 1237 3, 3, 12 | arthaḥ /~dhātoḥ aṇ pratyayo bhavati bhaviṣyati kāle karmaṇy 1238 3, 3, 13 | kriyārthāyāṃ dhātoḥ lr̥ṭ pratyayo bhavati /~kariṣyāmi iti vrajati /~ 1239 3, 3, 15 | vartamānād dhatoḥ luṭ pratyayo bhavati /~lr̥ṭo 'pavādaḥ /~śvaḥ 1240 3, 3, 15 | nirdeśaḥ /~tena vyāmiśre na bhavati /~adya śvo bhaviṣyati //~ 1241 3, 3, 16 | dhātubhyo ghañ pratyayo bhavati /~padyate 'sau pādaḥ /~rujaty 1242 3, 3, 16 | tato 'nyatra pacādyac bhavati /~sparśo devadattaḥ /~svare 1243 3, 3, 17 | sthire kartari ghañ pratayo bhavati /~sthiraḥ iti kālāntarasthāyī 1244 3, 3, 18 | vācye dhātoḥ ghañ pratyayo bhavati /~pākaḥ /~tyāgaḥ /~rāgaḥ /~ 1245 3, 3, 18 | sarvadhātu-viṣayaḥ kr̥to bhavati /~dhātv-arthaś ca dhātunā+ 1246 3, 3, 19 | sañjñāyāṃ viṣaye dhātoḥ ghañ bhavati /~prāsyanti taṃ prāsaḥ /~ 1247 3, 3, 20 | dhātubhyaḥ ghañ pratyayo bhavati /~ekastaṇḍula-niścāyaḥ /~ 1248 3, 3, 21 | iṅo dhātoḥ ghañ pratyayo bhavati /~aco 'pavādaḥ /~adhyāyaḥ /~ 1249 3, 3, 22 | rauter dhātor ghañ pratyayo bhavati /~apo 'pavādaḥ /~saṃrāvaḥ /~ 1250 3, 3, 23 | dhātubhyaḥ ghañ pratyayo bhavati /~saṃyāvaḥ /~saṃdrāvaḥ /~ 1251 3, 3, 24 | nupasargebhyo ghañ pratyayo bhavati /~ajapor apavādaḥ /~śrāyaḥ /~ 1252 3, 3, 25 | dhātubhyāṃ ghañ pratyayo bhavati /~apo 'pavādaḥ /~vikṣāvaḥ /~ 1253 3, 3, 26 | nayater dhātoḥ ghañ pratyayo bhavati /~avanāyaḥ /~unnāyaḥ /~katham 1254 3, 3, 27 | dhātubhyo ghañ pratyayo bhavati /~pradrāvaḥ /~prastāvaḥ /~ 1255 3, 3, 28 | lvor dhātvoḥ ghañ pratyayo bhavati /~niṣpāvaḥ /~abhilāvaḥ /~ 1256 3, 3, 29 | etasmād dhātoḥ ghañ pratyayo bhavati /~udgāraḥ samudrasya /~nigāro 1257 3, 3, 30 | upapadayoḥ ghañ pratayo bhavati, dhānya-viṣayaś ced dhātv- 1258 3, 3, 30 | viṣayaś ced dhātv-artho bhavati /~vikṣepa-arthasya kirater 1259 3, 3, 31 | sampūrvāt stauter ghañ partyayo bhavati /~saṃratāvaḥ chandogānām /~ 1260 3, 3, 32 | śabde upapade ghañ pratyayo bhavati na ced yajña-viṣayaḥ prayogo 1261 3, 3, 32 | ced yajña-viṣayaḥ prayogo bhavati /~śaṅkhaprastāraḥ /~ayajñe 1262 3, 3, 33 | śabde upapade ghañ patyayo bhavati prathane gamyamāne, tac 1263 3, 3, 33 | prathanaṃ śabda-viṣayaṃ na bhavati /~prathanaṃ vistīrṇatā /~ 1264 3, 3, 34 | chandonāmni ghañ pratyayo bhavati /~vr̥ttam atra chando gr̥hyate 1265 3, 3, 35 | graher dhātoḥ ghañ pratyayo bhavati /~ato 'pavādaḥ /~udgrāhaḥ /~ 1266 3, 3, 36 | upapade graher dhātoḥ ghañ bhavati, muṣṭiviṣayaś ced dhātvartho 1267 3, 3, 36 | muṣṭiviṣayaś ced dhātvartho bhavati /~muṣṭiḥ aṅgulisanniveśaḥ /~ 1268 3, 3, 37 | ca dhātoḥ ghañ pratyayo bhavati /~aco 'pavādaḥ /~dyūtābhreṣayoḥ, 1269 3, 3, 38 | iṇo dhātoḥ ghañ pratyayo bhavati, anupatyaye gamyamāne /~ 1270 3, 3, 39 | upapadayoḥ śeter dhātoḥ ghañ bhavati paryāye gamyamāne /~tava 1271 3, 3, 40 | cinoter dhātoḥ ghañ pratyayo bhavati, na cet steyaṃ cauryaṃ bhavati /~ 1272 3, 3, 40 | bhavati, na cet steyaṃ cauryaṃ bhavati /~hastādāna-grahaṇena pratyāsattir 1273 3, 3, 41 | artheṣu cinoteḥ ghañ pratyayaḥ bhavati, dhātor ādeś ca kakāra ādeśaḥ /~ 1274 3, 3, 41 | cayaḥ /~iha kasmān na bhavati mahān kāṣṭhanicayaḥ ? bahutvam 1275 3, 3, 42 | ca dvābhyāṃ prakārābhyāṃ bhavati /~ekadharma-samāveśena, 1276 3, 3, 42 | cinoter dhātoḥ ghañ pratyayo bhavati ādeś ca kaḥ /~bhikṣukanikāyaḥ /~ 1277 3, 3, 42 | prāṇiviṣayatvāt saṅghasya+iha na bhavati /~kr̥tākr̥tasamuccayaḥ /~ 1278 3, 3, 43 | gamyamāne dhātoḥ ṇac patyayo bhavati strīliṅge vācye /~tac ca 1279 3, 3, 43 | vyāvacorī, vyāvacarcī /~iha na bhavati /~vyatīkṣā, vyatīhā vartate /~ 1280 3, 3, 43 | vyatīhā vartate /~vyātyukṣī bhavati /~tad etad vaicitryaṃ kathaṃ 1281 3, 3, 43 | lyuṭo bahulam (*3,3.113) iti bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1282 3, 3, 44 | gamyamāne dhātoḥ bhave inuṇ bhavati /~sāṅkūṭinam /~sāṃrāviṇam /~ 1283 3, 3, 44 | vāsarūpanirāsa-artham, tena ghañ na bhavati /~lyuṭā tu samāveśa iṣyate /~ 1284 3, 3, 45 | graher dhātoḥ ghañ pratyayo bhavati ākrośe gamyamane /~ākrośaḥ 1285 3, 3, 46 | graher dhāto ghañ pratyayo bhavati lipsāyāṃ gamyamānāyām /~ 1286 3, 3, 47 | upapade graheḥ ghañ pratyayo bhavati, yajñaviṣayaś cet pratyayānta- 1287 3, 3, 48 | bhidheye ghañ pratyayo bhavati /~apo 'pavādaḥ /~nīvārā 1288 3, 3, 49 | śrayaty-ādibhyo ghañ pratayayo bhavati /~ajapor apavādaḥ /~ucchrāyaḥ /~ 1289 3, 3, 50 | ca vibhāṣā ghañ pratyayo bhavati /~ārāvaḥ, āravaḥ /~āplāvaḥ, 1290 3, 3, 51 | graheḥ dhātoḥ ghañ pratyayo bhavati vibhāṣā varṣapratibandhe ' 1291 3, 3, 52 | dhātoḥ vibhāṣā ghañ pratyayo bhavati, pratyayānta-vācyaś ced 1292 3, 3, 52 | vācyaś ced vaṇijāṃ sambandhī bhavati /~vaṇik-sambandhena ca tulāsūtraṃ 1293 3, 3, 53 | dhātoḥ vibhāṣā ghañ pratyayo bhavati, raśmiś cet pratyayāntena 1294 3, 3, 54 | dhātoḥ vibhāṣā ghañ pratyayo bhavati, pratyayāntena ced ācchādana- 1295 3, 3, 55 | dhātoḥ vibhāṣā ghañ pratyayo bhavati avajñāne gamyamāne /~avajñānam 1296 3, 3, 56 | kārake sañjñāyām ac pratyayo bhavati /~ghaño 'pavādaḥ /~cakāro 1297 3, 3, 57 | varṇāntebhyaḥ ca ap pratyayo bhavati /~ghaño 'pavādaḥ /~pitkaraṇaṃ 1298 3, 3, 58 | grahādibhyaḥ dhātubhyaḥ ap pratyayo bhavati /~ghaño 'pavādaḥ /~niścinoteḥ 1299 3, 3, 59 | upapade ader dhātoḥ ap prayayo bhavati /~praghasaḥ /~vighasaḥ /~ 1300 3, 3, 60 | adeḥ dhātoḥ ṇa-pratyayo bhavati, cakārād ap ca /~nyādaḥ, 1301 3, 3, 61 | anupasargayoḥ ap pratyayo bhavati /~ghaño 'pavādaḥ /~vyadhaḥ /~ 1302 3, 3, 62 | anupasargayor ap pratyayo bhavati /~svanaḥ, svānaḥ /~hasaḥ, 1303 3, 3, 63 | pi yamer ap pratyayo bhavati /~ghaño 'pavādaḥ /~saṃyamaḥ, 1304 3, 3, 64 | dhatubhyaḥ ap pratyayo bhavati /~ghaño 'pavādaḥ /~nigadaḥ, 1305 3, 3, 65 | ca vīṇāyāṃ ap pratyayo bhavati /~ghaño 'pavādaḥ /~sopasargārthaṃ 1306 3, 3, 66 | dhātor nityam ap pratyayo bhavati parimāṇe gamyamāne /~nitya- 1307 3, 3, 67 | anupasargāt ap pratyayo bhavati /~ghajo 'pavādaḥ /~vidyāmadaḥ /~ 1308 3, 3, 69 | dhātv-arthe ap pratyayo bhavati /~ghaño 'pavādaḥ /~aja gati- 1309 3, 3, 70 | viṣayaś ced dhātv-artho bhavati /~graher ap siddha eva, 1310 3, 3, 71 | prajane viṣaye ap pratyayo bhavati /~ghaño 'pavādaḥ /~prajanaṃ 1311 3, 3, 73 | samprasāraṇam ap pratyayaś ca bhavati yuddhe 'bhidheye /~āhūyante ' 1312 3, 3, 74 | nipātyate nipānaṃ ced abhidheyaṃ bhavati /~nipibanty asminn iti nipānam 1313 3, 3, 75 | samprasāraṇam ap pratyayaś ca bhavati bhāve abhidheye /~havaḥ /~ 1314 3, 3, 76 | anupasarge bhāve ap pratyayo bhavati, tatsaṃniyogena ca bhadhādeśaḥ, 1315 3, 3, 76 | ttisvareṇa apa udāttatvaṃ bhavati /~vadhaś corāṇām /~vadho 1316 3, 3, 76 | prāpnoti /~tena ghañ api bhavati /~ghāto vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1317 3, 3, 77 | abhidheyāyāṃ hanteḥ ap pratyayo bhavati, ghanaś cādeśaḥ /~abhraghanaḥ /~ 1318 3, 3, 78 | pūrvāt hanteḥ ap pratyayo bhavati, ghanādeśaś ca bhavati deśe ' 1319 3, 3, 78 | pratyayo bhavati, ghanādeśaś ca bhavati deśe 'bhidheye /~antarghanaḥ /~ 1320 3, 3, 80 | nipātyate 'tyādhānaṃ ced bhavati /~udghanaḥ /~yasmin kāṣṭhe 1321 3, 3, 81 | nipātyate, aṅgaṃ cet tad bhavati /~apaghanaḥ aṅgam /~avayavaḥ 1322 3, 3, 82 | karaṇe kārake ap pratyayo bhavati, ghanādeśaś ca /~ayo hanyate 1323 3, 3, 83 | kārake hanteḥ kaḥ pratyayo bhavati /~cakārāt ap ca, tatra ghanādeśaḥ /~ 1324 3, 3, 86 | hanteḥ dhātoḥ ap pratyayo bhavati, ṭi-lopaḥ ghatvaṃ ca nipātyate, 1325 3, 3, 87 | nimitaṃ ced abhidheyaṃ bhavati /~samantāt mitaṃ nimitam, 1326 3, 3, 88 | ḍvito dhātoḥ ktriḥ pratyayo bhavati /~trermam nityam (*4,4.20) 1327 3, 3, 89 | ṭvito dhātoḥ athuc pratyayo bhavati bhāvādau /~ṭuvepr̥ kampane - 1328 3, 3, 90 | ādibhyo dhātubhyo naṅ pratyayo bhavati /~ṅakāro guṇa-pratiṣedha- 1329 3, 3, 91 | svaper dhātoḥ nan pratyayo bhavati /~nakaraḥ svara-arthaḥ /~ 1330 3, 3, 92 | dhātubhyaḥ kiḥ pratyayo bhavati /~kitkaraṇam āto lopa-artham /~ 1331 3, 3, 93 | dhātubhyaḥ kiḥ pratyayo bhavati adhikaraṇe kārake /~jalaṃ 1332 3, 3, 94 | bhāvādau dhātoḥ ktin pratyayo bhavati /~ghañajapāmapavādaḥ /~kr̥tiḥ /~ 1333 3, 3, 94 | kāralvādibhyaḥ ktin niṣṭhāvad bhavati iti vaktavyam /~kīrṇiḥ /~ 1334 3, 3, 95 | strīliṅge bhāve ktin pratyayo bhavati /~aṅo 'pavādasya bādhakaḥ /~ 1335 3, 3, 95 | jñāpakāt nātyantāya bādhā bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1336 3, 3, 96 | dhātubhyaḥ ktin pratyayo bhavati udāttaḥ /~prakr̥ti-pratyayayoḥ 1337 3, 3, 98 | liṅge bhāve kyap pratyayo bhavati udāttaḥ /~ktino 'pavādaḥ /~ 1338 3, 3, 99 | dhātubhyaḥ striyāṃ kyap pratyayo bhavati udāttaḥ sañjñāyāṃ viṣaye /~ 1339 3, 3, 100| dhātoḥ striyāṃ śaḥ pratyayo bhavati /~cakārāt kyap ca /~yogavibhāgo ' 1340 3, 3, 102| stiryām akāraḥ pratyayo bhavati /~ktino 'pavādaḥ /~cikīrṣā /~ 1341 3, 3, 103| striyām akāraḥ pratyayo bhavati /~ktino 'pavādaḥ /~kuṇḍā /~ 1342 3, 3, 104| bhidādibhyaś ca striyām aṅ pratyayo bhavati /~gaṇapaṭhiteṣu bhidādiṣu 1343 3, 3, 105| prāpte striyām aṅ pratyayo bhavati /~cintā /~pūjā /~kathā /~ 1344 3, 3, 105| carcā /~cakārāt yuc api bhavati /~cintanā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1345 3, 3, 106| upapade striyam aṅ pratyayo bhavati /~ktino 'pavādaḥ /~pradā /~ 1346 3, 3, 107| ca striyām yuc pratyayo bhavati /~akārasya apavādaḥ /~kāraṇā /~ 1347 3, 3, 108| dhātoḥ ṇvul pratyayo bahulaṃ bhavati /~ktinnādīnām apavādaḥ /~ 1348 3, 3, 108| cet pratyayāntena sañjñā bhavati /~bahula-grahaṇaṃ vyabhicara- 1349 3, 3, 108| pravāhikā /~vicarcikā /~na ca bhavati /~śirortiḥ /~dhātvartha- 1350 3, 3, 109| viṣaye dhātoḥ ṇvul pratyayo bhavati /~uddālakapuṣpabhañjikā /~ 1351 3, 3, 110| gamyamāne dhatoḥ pratyayo bhavati, cakārāt ṇvul api /~vibhāṣa- 1352 3, 3, 110| pi yaḥ prāpnoti, so 'pi bhavati /~kāṃ tvaṃ kārimakārṣīḥ, 1353 3, 3, 111| artheṣu dhātoḥ ṇvuc pratyayo bhavati /~ktinnādīnām apavādaḥ /~ 1354 3, 3, 112| upapade dhātoḥ aniḥ pratyayo bhavati /~ktinnādīnām apavādaḥ /~ 1355 3, 3, 113| bhāve ca lyuṭ /~anyatra api bhavati /~apasecanam /~avasrāvaṇam /~ 1356 3, 3, 114| bhāve dhatoḥ ktaḥ pratyayo bhavati /~hasitam /~sahitam /~jalpitam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1357 3, 3, 115| bhāve dhātoḥ lyuṭ pratyayo bhavati /~hasanaṃ chātrasya /~śobhanam /~ 1358 3, 3, 116| liṅge bhāve lyuṭ pratyayo bhavati /~pūrveṇa+eva siddhe pratyaye 1359 3, 3, 117| kārake dhātoḥ lyuṭ pratyayo bhavati /~idhmapravraścanaḥ /~palāśaśātanaḥ /~ 1360 3, 3, 118| abhidheyayoḥ dhātoḥ ghaḥ pratyayo bhavati samudāyena cet sañjñā gamyate /~ 1361 3, 3, 119| 2,4.56) iti vībhāvo na bhavati /~etya tasminn āpaṇante 1362 3, 3, 120| sañjñāyām ghañ pratyayo bhavati /~ghasyāpavādaḥ /~ñakāro 1363 3, 3, 120| anuvr̥tteḥ asañjñāyām api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1364 3, 3, 121| adhikaraṇayoḥ ghañ pratyayo bhavati /~ghasya apavādaḥ /~lekhaḥ /~ 1365 3, 3, 123| viṣayaś ced dhātv-artho bhavati /~utpūrvād añcateḥ ghañ 1366 3, 3, 124| nipātyate jālaṃ cet tad bhavati /~āṅ-pūrvāt nayateḥ karane 1367 3, 3, 125| adhikaraṇayoḥ ghaḥ pratyayo bhavati /~cakārāt ghañ ca /~ākhanaḥ, 1368 3, 3, 126| artheṣu dhatoḥ khal pratyayo bhavati /~kr̥cchraṃ duḥkham, tad 1369 3, 3, 127| īṣadādiṣu ca khal pratyayo bhavati /~īṣadāḍhyambhavaṃ bhavatā /~ 1370 3, 3, 128| dhatubhyaḥ yuc pratyayo bhavati /~khalo 'pavādaḥ /~īṣatpānaḥ 1371 3, 3, 129| chandasi viṣaye yuc pratyayo bhavati /~khalo 'pavādaḥ /~sūpasadano ' 1372 3, 3, 131| kālāntaragatis tu vākyād bhavati, na ca vākyagamyaḥ kālaḥ 1373 3, 3, 133| gamyamānāyāṃ dhātoḥ lr̥ṭ pratyayo bhavati /~bhūtavac ca ity asya ayam 1374 3, 3, 134| upapade dhātor liṅ pratyayo bhavati bhūtavac ca ity asya ayam 1375 3, 3, 135| anadyatanavat pratyaya-vidhir na bhavati kriyāprabandhe sāmīpye ca 1376 3, 3, 136| nadyatanavat pratyaya-vidhir na bhavati /~yo 'yamadhvā gantavya 1377 3, 3, 137| nadyatanavat pratyayavidhirna bhavati, na ced aho-rātra-sambhandhī 1378 3, 3, 138| anadyatanavat pratyayavidhir na bhavati, na ced aho-rātra-sambandhī 1379 3, 3, 139| bhaviṣyati kāle lr̥ṅ pratyayo bhavati kriyātipattau satyām /~kutaścid 1380 3, 3, 140| atipattau satyāṃ lr̥ṅ pratyayo bhavati /~uta-apyoḥ samarthayor 1381 3, 3, 141| kriya-atipattau lr̥ṅ bhavati ity etad adhikr̥taṃ veditavyam /~ 1382 3, 3, 142| upapadayoḥ dhātoḥ laṭ pratyayo bhavati /~vartamane laṭ uktaḥ kāla- 1383 3, 3, 142| kriya-atipattau lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1384 3, 3, 143| gamyamānāyaṃ dhātoḥ liṅ pratyayo bhavati, cakārāl laṭ ca /~vibhāṣā- 1385 3, 3, 145| tena yathāsaṅkhyaṃ na bhavati /~anavaklr̥ptau tāvat - 1386 3, 3, 145| kriya-atipattau lr̥ṅ bhavati /~bhaviṣyati nityam /~na 1387 3, 3, 146| amarṣayoḥ dhātoḥ lr̥ṭ pratyayo bhavati /~liṅo 'pavādaḥ /~kiṃ - 1388 3, 3, 146| tatrabhavān vr̥ṣalaṃ yājayiṣyati /~bhavati nāma tatrabhavān vr̥ṣalaṃ 1389 3, 3, 146| iha na asti tena lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1390 3, 3, 147| gamyamānayoḥ dhātoḥ liṅ pratyayo bhavati /~lr̥ṭo 'pavādaḥ /~jātu 1391 3, 3, 148| gamyamānayoḥ dhātoḥ liṅ pratyayo bhavati /~lr̥ṭo 'pavādaḥ /~yoga- 1392 3, 3, 148| atipattau yathāyathaṃ lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1393 3, 3, 149| upapadayor dhatoḥ liṅ pratyayo bhavati garhāyāṃ gamyamānāyām /~ 1394 3, 3, 149| kriyātipattau yathāyathaṃ lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1395 3, 3, 150| gamyamāne dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~ 1396 3, 3, 150| atipattau yathāyathaṃ lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1397 3, 3, 151| gamyamāne dhātoḥ lr̥ṭ pratyayo bhavati, yadi-śabdaś cen na prayujyate /~ 1398 3, 3, 151| nimitābhāvāt iha lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1399 3, 3, 152| samarthayoḥ dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~ 1400 3, 3, 153| upapade dhātor liṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~ 1401 3, 3, 154| sambhāvanaṃ paryāptamavitathaṃ bhavati /~siddha-aprayoge ity alamo 1402 3, 3, 154| vartamānād dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~ 1403 3, 3, 154| bhaviṣyati ca nityaṃ lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1404 3, 3, 155| varjite dhātor vibhāṣā liṅ bhavati /~pūrveṇa nitya-prāptau 1405 3, 3, 156| vartamānād dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~ 1406 3, 3, 156| pratipatty-artham /~tena+iha na bhavati, hanti iti palāyate, varṣati 1407 3, 3, 156| dhāvati /~kriyātipattau lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1408 3, 3, 158| upapadeṣu dhātoḥ tumun pratyayo bhavati /~tumun prakr̥ty-apekṣam 1409 3, 3, 158| yajñadattaḥ /~iha kasmān na bhavati, icchan karoti ? anabhidhānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1410 3, 3, 159| upapadeṣu dhātoḥ liṅ pratyayo bhavati /~bhuñjīya iti icchati /~ 1411 3, 3, 159| icchati /~kriyātipattau lr̥ṅ bhavati /~yogavibhāga uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1412 3, 3, 160| kāle vibhāṣā liṅ pratyayo bhavati /~laṭi prāpte vacanam /~ 1413 3, 3, 161| artheṣu dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~ 1414 3, 3, 161| kartrādiṣu liṅ pratyayo bhavati /~vidhau tāvat - kaṭam kuryāt /~ 1415 3, 3, 161| vyākaranam adhīyīya /~prārthane - bhavati me prārthanā vyākaranam 1416 3, 3, 162| JKv_3,3.162:~ loṭ pratyayo bhavati dhātoḥ vidhyādiṣu artheṣu /~ 1417 3, 3, 162| vyākranam adhyayai /~prārthane - bhavati me prārthanā vyākaraṇam 1418 3, 3, 163| vāsarūpa-vidhir nāvaṣyaṃ bhavati iti /~vidhipraiṣayoḥ ko 1419 3, 3, 164| vartamānād dhātoḥ liṅ pratyayo bhavati, cakārād yathā prāptaṃ ca /~ 1420 3, 3, 165| vartamānād dhātoḥ loṭ pratyayo bhavati /~liṅ-kr̥tyānām apavādaḥ /~ 1421 3, 3, 166| gamyamāne dhātoḥ loṭ pratyayo bhavati /~liṅo 'pavādaḥ /~aṅga sma 1422 3, 3, 167| upapadesu dhātoḥ tumun pratyayo bhavati /~kālo bhoktum /~velā bhoktum /~ 1423 3, 3, 167| bhoktum /~iha kasmān na bhavati, kālaḥ pacati bhūtāni iti ? 1424 3, 3, 167| abhisambadhyate /~iha kasmān na bhavati,~ [#290]~ kālo bhojanasya ? 1425 3, 3, 167| bhojanasya ? vāsarūpena lyuḍ api bhavati /~uktam idam, stry-adhikārāt 1426 3, 3, 168| kālādiṣu dhātoḥ liṅ pratyayo bhavati /~tumuno 'pavādaḥ /~kālo 1427 3, 3, 170| vācye dhātoḥ ṇiniḥ pratyayo bhavati /~avaśyaṃkārī /~mayūravyaṃsakāditvāt 1428 3, 3, 172| dhātv-arthe liṅ pratyayo bhavati, cakārāt kr̥tyāś ca /~bhavatā 1429 3, 3, 175| upapade dhātoḥ luṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~ 1430 3, 3, 176| upapade dhātoḥ laṅ pratyayo bhavati, cakārāl lug ca /~ sma 1431 3, 4, 1 | abhisambadhyamānaḥ sādhur bhavati / viśeṣaṇaṃ guṇatvād viśeṣyakālam 1432 3, 4, 1 | anurudhyate, tena viparyayo na bhavati / pratyayādhikāre punaḥ 1433 3, 4, 1 | sambandhādtīte bhaviṣyati ca sādhur bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1434 3, 4, 2 | kriyāvacanād dhātoḥ loṭ pratyayo bhavati sarveṣu kāleṣu /~sarvalakārāṇām 1435 3, 4, 2 | kriyā-samabhihāre loḍ bhavati, tato loṭo hisvau /~loṭ 1436 3, 4, 2 | avatiṣṭhate, tiṅtvaṃ ca dvayor api bhavati /~lunīhi lunīhi ity eva 1437 3, 4, 3 | anyatarasyāṃ loṭ pratyayo bhavati, tasya loṭo hi-svau ādeśau 1438 3, 4, 4 | vidhāne yathāvidhy-anuprayogo bhavati /~yasmād dhātoḥ loḍ vihitaḥ 1439 3, 4, 7 | nyatarasyāṃ leṭ pratyayo bhavati /~joṣiṣat tāriṣat /~mandiṣat /~ 1440 3, 4, 8 | chandasi viṣaye leṭ pratyayo bhavati /~upasaṃvāde - aham eva 1441 3, 4, 16 | tumarthe tosun pratyayo bhavati /~āsaṃsthātorvedyāṃ śerate /~ 1442 3, 4, 17 | tum-arthe kasun pratyayo bhavati /~purā krūrasya visr̥po 1443 3, 4, 18 | upapadayoḥ dhātoḥ ktvā pratyayo bhavati prācām ācāryāṇāṃ matena /~ 1444 3, 4, 19 | ācāryāṇāṃ matena ktvā pratyayo bhavati /~apamitya yācate /~apamitya 1445 3, 4, 19 | grahaṇāt tu yathāprāptam api bhavati /~yācitvā 'pamayate /~gr̥tvā+ 1446 3, 4, 19 | iti daipo 'pi pratiṣedho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1447 3, 4, 20 | parasya dhātoḥ ktvā pratyayo bhavati /~pareṇa tāvat - aprāpya 1448 3, 4, 21 | vartamānād dhātoḥ ktvā pratyayo bhavati /~śaktiśaktimatoḥ bhedasya 1449 3, 4, 22 | vartamānād dhātoḥ ṇamul pratyayo bhavati, cakārāt ktva ca /~dvirvacana- 1450 3, 4, 25 | kr̥jo dhātoḥ khamuñ pratyayo bhavati ākrośe gamyamāne /~coraṃkāram 1451 3, 4, 26 | upapadeṣu kr̥ño ṇamul pratyayo bhavati /~svāduṅkāraṃ bhuṅkte /~ 1452 3, 4, 26 | bhuṅkte /~vāsarūpeṇa ktvā api bhavati, svāduṃ kr̥tvā bhuṅkte /~ 1453 3, 4, 26 | kartari kasmāt tr̥tīyā na bhavati ? bhujipratyayena abhihitaḥ 1454 3, 4, 27 | upapadesu kr̥ño ṇamul pratyayo bhavati, siddhāprayogaścet karoter 1455 3, 4, 27 | siddhāprayogaścet karoter bhavati /~kathaṃ punar asau siddhāprayogaḥ ? 1456 3, 4, 28 | upapadayoḥ kr̥ño ṇamul pratyayo bhavati asūyāprativacane gamyamāne /~ 1457 3, 4, 29 | dr̥śividoḥ dhātvoḥ ṇamul pratyayo bhavati /~kanyādarśaṃ varyati /~ 1458 3, 4, 30 | jīvateś ca ṇamul pratyayo bhavati /~yāvadvedaṃ bhuṅkte /~yāvallabhate 1459 3, 4, 31 | pūryateḥ ṇamul pratyayo bhavati /~carmapūraṃ str̥ṇāti /~ 1460 3, 4, 32 | pūrayateḥ dhātoḥ ṇamul pratyay bhavati, ūlopaś ca asya pūrayter 1461 3, 4, 32 | asya pūrayter anyatarasyāṃ bhavati, samudāyena ced varṣasya 1462 3, 4, 33 | upapadeṣu ṇamul pratyayo bhavati, varṣapramāṇe gamyamāne /~ 1463 3, 4, 34 | kaṣeḥ dhātoḥ ṇamul pratyayo bhavati /~nimūlakāṣaṃ kaṣati /~samūlakāṣaṃ 1464 3, 4, 35 | piṣer dhātoḥ ṇamul pratyayo bhavati /~śuṣkapeṣaṃ pinaṣṭi /~śuṣkaṃ 1465 3, 4, 36 | dhātubhyo ṇamul pratyayo bhavati /~samūlaghātaṃ hanti /~samūlaṃ 1466 3, 4, 37 | hanter dhātoḥ ṇamul pratyayo bhavati /~pāṇighātaṃ vediṃ hanti /~ 1467 3, 4, 38 | piṣer dhātoḥ ṇamul pratyayo bhavati /~udapeṣaṃ pinaṣṭi /~tailapeṣaṃ 1468 3, 4, 39 | gr̥hṇāteś ca ṇamul pratyayo bhavati /~hastena vartayati, hastavartaṃ 1469 3, 4, 40 | puṣer dhātoḥ ṇamul pratyayo bhavati /~ātmīyajñātidhana-vacanaḥ 1470 3, 4, 41 | badhnāteḥ dhātoḥ ṇamul pratyayo bhavati /~cakrabandhaṃ badhnāti /~ 1471 3, 4, 42 | badhnāteḥ dhātoḥ ṇamul pratyayo bhavati /~krauñcabandhaṃ badhnāti /~ 1472 3, 4, 43 | vahoḥ dhātvoḥ ṇamul pratyayo bhavati /~jīvanāśaṃ naśyati /~jīvo 1473 3, 4, 44 | śuṣiṣuroḥ dhātvoḥ ṇamul pratyayo bhavati /~ūrdhvaśoṣaṃ śuṣyati /~ 1474 3, 4, 45 | kartari, dhātoḥ ṇamul pratyayo bhavati /~ghr̥tanidhāyaṃ nihitaḥ /~ 1475 3, 4, 46 | eteṣu yathāvidhy-anuprayogo bhavati /~yasmād dhātoḥ ṇamul pratyayo 1476 3, 4, 46 | yasmād dhātoḥ ṇamul pratyayo bhavati sa eva anuprayoktavyaḥ /~ 1477 3, 4, 47 | tr̥tīyānte upapade ṇamul pratyayo bhavati /~mūlakopadaṃśaṃ bhuṅkte, 1478 3, 4, 47 | vāsarūpa-vidhinā ktvāpi bhavati /~mūlakenopadaśya bhuṅkte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1479 3, 4, 48 | tr̥tīyānte upapade ṇamul pratyayo bhavati /~daṇḍopaghātaṃ gāḥ kālayati, 1480 3, 4, 49 | upapade, ṇamula pratyayo bhavati /~pārśvopapīḍaṃ śete, pārśvayor 1481 3, 4, 50 | upapadayoḥ dhātoḥ ṇamul pratyayo bhavati /~keśagrāhaṃ yudhyante, 1482 3, 4, 51 | upapadayoḥ dhātor ṇamul pratyayo bhavati /~dvyaṅgulotkarṣaṃ khaṇḍikāṃ 1483 3, 4, 52 | upapade dhātoḥ ṇamul pratyayo bhavati /~śayyotthāyaṃ dhāvati, 1484 3, 4, 53 | gamyamānāyāṃ dhātoḥ ṇamul pratyayo bhavati /~yaṣṭigrāhaṃ yudhyante, 1485 3, 4, 54 | upapade dhātoḥ ṇamul pratyayo bhavati /~akṣinikāṇaṃ jalpati /~ 1486 3, 4, 55 | upapade dhātoḥ ṇamul pratyayo bhavati /~parikleśaḥ sarvato vibādhanam, 1487 3, 4, 56 | dhātubhyo ṇamul pratyayo bhavati, vyāpyamāne āsevyamāne ca 1488 3, 4, 56 | 1.4) iti dvirvacanaṃ na bhavati /~asamāsapakṣe tu vyāpyamānatāyāṃ 1489 3, 4, 57 | upapadeṣu ṇamul pratyayo bhavati /~dvyahātyāsaṃ gāḥ pāyayati, 1490 3, 4, 58 | ca dhātoḥ ṇamul pratyayo bhavati /~deśam ācaṣte /~nāmagrāham 1491 3, 4, 59 | prakaraṇe vāsarūpeṇa ktvā bhavati ity uktam ? samāsa-arthaṃ 1492 3, 4, 65 | dhātumātrāt tumun pratyayo bhavati /~atriyārthopapadārtho ' 1493 3, 4, 65 | khalv api - asti bhoktum /~bhavati bhoktum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1494 3, 4, 66 | upapadeṣu dhātostumun pratyao bhavati /~paryāpto bhoktum /~alaṃ 1495 3, 4, 71 | yaḥ kto vihitaḥ sa kartari bhavati /~cakārād yathāprāptaṃ bhāvakarmaṇoḥ /~ 1496 3, 4, 72 | ca yaḥ ktaḥ, sa kartari bhavati /~cakārād yathāprāptaṃ ca 1497 3, 4, 76 | kto vihitaḥ so 'dhikaraṇe bhavati /~cakārād yathāprāptaṃ ca /~ 1498 3, 4, 77 | lakāramātrasya grahaṇam kasmān na bhavati, lunāti, cūḍālaḥ iti ? dhātv- 1499 3, 4, 79 | ātmanepadāni teṣām ṭeḥ ekāra-ādeśo bhavati /~tathā ca+eva+udāhr̥tam /~ 1500 3, 4, 79 | udāhr̥tam /~iha kasmān na bhavati pacamānaḥ, yajamānaḥ ? prakr̥tais


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5287

IntraText® (V89) Copyright 1996-2007 EuloTech SRL