Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhavateh 9 bhavater 9 bhavates 2 bhavati 5287 bhavatibhyam 1 bhavatih 1 bhavatiti 1 | Frequency [« »] ----- ----- 7260 iti 5287 bhavati 4293 ca 4013 ity 3996 3 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhavati |
Ps, chap., par.
2001 4, 2, 133| deśavācibhyaḥ aṇ pratyayo bhavati śaisikaḥ /~vuñāder apavādaḥ /~ 2002 4, 2, 134| kacchādibhyo vuñ pratyayo bhavati /~aṇo 'pavādaḥ /~kāchako 2003 4, 2, 135| sālva-śabdād vuñ pratyayo bhavati /~sālvako manusyaḥ /~salvakam 2004 4, 2, 136| sālva-śabdād buñ pratyayo bhavati śaisikaḥ /~kacchādyaṇo ' 2005 4, 2, 137| prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /~aṇo 'pavādaḥ /~ 2006 4, 2, 138| prātipadikebhyaḥ chaḥ pratyayo bhavati śaisikaḥ /~aṇāder apavādaḥ /~ 2007 4, 2, 138| caraṇe tu pratyayarthe aṇ bhavati, mādhyamāḥ iti /~tad etad 2008 4, 2, 139| prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /~aṇo 'pavādaḥ /~ 2009 4, 2, 141| prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /~kopadha-lakṣaṇasya 2010 4, 2, 142| prātipadikāc chaḥ pratyayo bhavati śaiṣikaḥ /~vāhīkagramādi- 2011 4, 2, 143| parvata-śabdāc chaḥ pratyayo bhavati śaiṣikaḥ /~aṇo 'pavadaḥ /~ 2012 4, 2, 144| parvataśabdāc chaḥ pratyayo bhavati vā amanuṣye vācye /~pūrveṇa 2013 4, 2, 145| vācibhyāṃ chaḥ pratyayo bhavati śaiṣikaḥ /~kr̥kaṇīyam /~ 2014 4, 3, 1 | yuṣmad-asmadoḥ khañ pratyayo bhavati śaiṣikaḥ /~cakārāc chaḥ 2015 4, 3, 1 | vaiṣamyād yathāsaṅkhyaṃ na bhavati /~tyadāditvād vr̥ddha-sañjñakayor 2016 4, 3, 2 | prati yathāsaṅkhaṃ kasmān na bhavati ? yogavibhāgaḥ kariṣyate, 2017 4, 3, 3 | yathāsaṅkhyaṃ pūrvavad eva na bhavati /~nanu ca na lumatā aṅgasya (* 2018 4, 3, 4 | ardha-śabdāt yat pratyayo bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~ 2019 4, 3, 5 | pūrvāc ca ardhāt yat pratyayo bhavati śaiṣikaḥ /~parārdhyam /~ 2020 4, 3, 5 | pūrva-grahaṇād yat pratyayo bhavati parārdhyam, avarārdhyam 2021 4, 3, 6 | prātipadikāt ṭhañ pratyayo bhavati, cakārād yat ca śaiṣikaḥ /~ 2022 4, 3, 8 | madhya-śabdān maḥ pratyayo bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~ 2023 4, 3, 9 | 4,3.9:~ a-kāraḥ pratyayo bhavati madhya-śabdāt sāmpratike 2024 4, 3, 10 | dvīpaḥ, tasmād yañ pratyayo bhavati śaiṣikaḥ /~kacchādipāṭhāt 2025 4, 3, 11 | prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~ 2026 4, 3, 12 | śarac-chabdāt ṭhañ pratyayo bhavati śrāddhe 'bhidheye śaiṣikaḥ /~ 2027 4, 3, 13 | chabdāṭ ṭhañ pratyayo vā bhavati śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~ 2028 4, 3, 14 | ca vibhāṣā ṭhañ pratyayo bhavati śaiṣikaḥ /~kālāṭ ṭhañ (* 2029 4, 3, 15 | hbavati, tasya ca tuḍ-āgamo bhavati /~tyap-pratyayo 'py ato 2030 4, 3, 16 | kāla-vr̥ttibhyo 'ṇ pratyayo bhavati śaiṣikaḥ /~ṭhaño 'pavādaḥ /~ 2031 4, 3, 17 | prāvr̥ṣ-śabdād eṇyaḥ pratyayo bhavati śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~ 2032 4, 3, 18 | varṣa-śabdāṭ ṭhak pratyayo bhavati śaiṣikaḥ r̥tvaṇo 'pavādaḥ /~ 2033 4, 3, 19 | chandasi viṣaye ṭhañ pratyayo bhavati śaiṣikaḥ /~ṭhako 'pavādaḥ /~ 2034 4, 3, 20 | chandasi viṣaye ṭhañ pratyayo bhavati śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~ 2035 4, 3, 21 | chandasi viṣaye ṭhaj pratyayo bhavati śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~ 2036 4, 3, 22 | hemanta-śabdād aṇ pratyayo bhavati, tatsaṃniyogena ca asya 2037 4, 3, 22 | bhāṣāyāṃ ca sarvatra+etad bhavati /~nanu ca chandasi iti na 2038 4, 3, 23 | tayoś ca adiṣṭayoḥ tuḍāgamo bhavati /~sāyantanam /~cirantanam /~ 2039 4, 3, 24 | prāpte vacanaṃ, pakṣe so 'pi bhavati /~pūrvāhṇetanam /~aparāhṇetanam /~ 2040 4, 3, 25 | arthe yathāvihitaṃ pratyayo bhavati /~srughne jātaḥ straughnaḥ /~ 2041 4, 3, 26 | etasminn arthe ṭhap pratyayo bhavati /~eṇyasya apavādaḥ /~pakāraḥ 2042 4, 3, 27 | etasminn arthe vuñ pratyayo bhavati r̥tvaṇaḥ apavādaḥ, samudāyena 2043 4, 3, 28 | śabdebhyaḥ vun pratyayo bhavati tatra jātaḥ (*4,3.25) ity 2044 4, 3, 29 | pathi-śabdād vun pratyayo bhavati, tatra jātaḥ ity etasmin 2045 4, 3, 29 | pathaḥ pantha ity ayam ādeśaḥ bhavati /~pathi jātaḥ panthakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2046 4, 3, 30 | amāvāsyā-śabdād vun pratyayo bhavati vā tatra jātaḥ ity etasmin 2047 4, 3, 30 | ekadeśavikr̥tasyānanyatvād amāvasyaśabdād api bhavati /~amāvasyakaḥ, āmāvasyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2048 4, 3, 31 | amāvāsyā-śabdāt akāraḥ pratyayo bhavati tatra jātaḥ (*4,3.25) ity 2049 4, 3, 32 | apakara-śabdāc ca kan pratyayo bhavati tatra jāta (*4,3.25) ity 2050 4, 3, 34 | nakṣatrebhyaḥ āgatasya jātārthe lug bhavati /~tasmin strīpratyayasya 2051 4, 3, 34 | taddhitaluki (*1,2.49) iti bhavati /~śraviṣṭhāsu jātaḥ śraviṣṭhaḥ /~ 2052 4, 3, 35 | jāta-arthe pratyayasya lug bhavati /~gosthāne jātaḥ gosthānaḥ /~ 2053 4, 3, 36 | arthe pratyayasya lug vā bhavati /~vatsaśālāyāṃ jātaḥ vatsaśālaḥ, 2054 4, 3, 37 | pratyayasya bahulaṃ lug bhavati /~rohiṇaḥ, rauhiṇaḥ /~mr̥gaśirāḥ, 2055 4, 3, 38 | artheṣu yathāvihitaṃ pratyayaḥ bhavati /~srudhne kr̥to vā labdho 2056 4, 3, 38 | yatra kr̥taṃ jātam api tatra bhavati, yac ca yatra krītaṃ labdham 2057 4, 3, 38 | krītaṃ labdham api tatra+eva bhavati kimarthaṃ bhedena+upādānaṃ 2058 4, 3, 38 | vastumātreṇa krītaṃ labdhaṃ bhavati, śabda-arthas tu bhidyate 2059 4, 3, 39 | viṣaye yathā-vihitaṃ pratyayo bhavati /~prāya-śabdaḥ sākalyasya 2060 4, 3, 39 | srughne prāyeṇa bahulyena bhavati sraughanaḥ /~māthuraḥ /~ 2061 4, 3, 40 | etasmin viṣaye ṭhak pratyayo bhavati /~aṇo 'pavādaḥ /~aupajānukaḥ /~ 2062 4, 3, 41 | arthe yathāvihitaṃ pratyayo bhavati /~avaklr̥ptiḥ pramāṇānatirekaś 2063 4, 3, 42 | kośa-śabdāt ṭhañ pratyayo bhavati tatra sambhūte ity asmin 2064 4, 3, 42 | rūḍhir eṣā, tena krimau na bhavati, khaṅgakośāc ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2065 4, 3, 43 | artheṣu yathāvihitaṃ pratyayo bhavati /~hemante sādhuḥ haimantaḥ 2066 4, 3, 44 | rthe yathāvihitaṃ pratyayo bhavati /~hemante upyante haimantā 2067 4, 3, 45 | āśvayujī-śabdāt vuñ pratyayo bhavati upte 'rthe /~ṭhaño 'pavādaḥ /~ 2068 4, 3, 46 | anyatarasyāṃ vuñ pratyayo bhavati upte 'rthe /~r̥tvaṇo 'pavādaḥ /~ 2069 4, 3, 47 | arthe yathāvihitaṃ pratyayo bhavati, yad deyam r̥ṇaṃ cet tad 2070 4, 3, 47 | yad deyam r̥ṇaṃ cet tad bhavati /~māse deyam r̥ṇaṃ māsikam /~ 2071 4, 3, 48 | etasminn arthe vun pratyayo bhavati /~kalāpyādayaḥ śabdāḥ sāhacaryāt 2072 4, 3, 49 | śabdābhyāṃ vuñ pratyayo bhavati deyam r̥ṇam ity etasminnarthe /~ 2073 4, 3, 50 | śabdābhyāṃ ṭhañ pratyayo bhavati, cakārād vuñ ca deyam r̥ṇam 2074 4, 3, 51 | viṣaye yathāvihitaṃ pratyayo bhavati /~niśāyāṃ vyāharati mr̥gaḥ 2075 4, 3, 52 | arthe yathāvihitaṃ pratyayo bhavati yat prathamā-samarthaṃ soḍhaṃ 2076 4, 3, 52 | samarthaṃ soḍhaṃ cet tad bhavati /~soḍhaṃ jitamabhyas tam 2077 4, 3, 53 | arthe yathāvihitaṃ pratyayo bhavati /~sattā bhavatyartho gr̥hyate, 2078 4, 3, 54 | prātipadikebhyaḥ yat pratyayo bhavati tatra bhavaḥ ity etasmin 2079 4, 3, 55 | prātipadikād yat pratyayo bhavati tatra bhavaḥ ity etasmin 2080 4, 3, 56 | prātipadikebhyaḥ ḍhañ pratyayo bhavati tatra bhavaḥ ity etasmin 2081 4, 3, 57 | grīvā-śabdād aṇ pratyayo bhavati, cakārāḍ ḍhañ ca, tatra 2082 4, 3, 58 | gambhīra-śabdād ñyaḥ pratyayo bhavati tatra bhavaḥ ity etasmin 2083 4, 3, 59 | prātipadikāc ca ñyaḥ pratyayo bhavati tatra bhavaḥ ity etasmin 2084 4, 3, 59 | ca sarvasmādavyayībhāvād bhavati, kiṃ tarhi, parimukhādeḥ /~ 2085 4, 3, 59 | parimukhāder anyatra na bhavati, aupakūlam /~parimukha /~ 2086 4, 3, 60 | avyayībhāvāṭ ṭhañ pratyayo bhavati tatra bhavaḥ ity etasmin 2087 4, 3, 61 | evaṃ pūrvāt ṭhañ pratyayo bhavati tatra bhavaḥ ity etasmin 2088 4, 3, 62 | śabdāt ca chanḥ pratayo bhavati tatra bhavaḥ ity etasmin 2089 4, 3, 63 | prātipadikāc chaḥ pratyayo bhavati tatra bhavaḥ ity etasmin 2090 4, 3, 64 | prāpte vacanam /~pakṣe so 'pi bhavati /~vāsudevavargyaḥ, vāsudevavargīṇaḥ, 2091 4, 3, 65 | śabdābhyāṃ kan pratyayo bhavati tatra bhavaḥ ity etasmin 2092 4, 3, 66 | bhidheye yathāvihitaṃ pratyayo bhavati tatra bhave ca /~vākyārthasamīpe 2093 4, 3, 67 | bhavavyākhyānayoḥ ṭhañ pratyayo bhavati /~aṇo 'pavādaḥ /~ṣātvaṇatvikam /~ 2094 4, 3, 68 | bhavavyākhyānayor arthayoḥ ṭhañ pratyayo bhavati /~aṇo 'pavādaḥ /~kratubhyas 2095 4, 3, 69 | bhavavyākhyānayoḥ arthayoḥ ṭhañ pratayo bhavati aṇo 'pavādaḥ adhyāyeṣveva 2096 4, 3, 70 | arthayoḥ ṣṭhan pratyayo bhavati /~puroḍāśāḥ piṣṭapiṇḍāḥ, 2097 4, 3, 72 | bhavavyākhyānayor arthayoḥ ṭhak pratyayo bhavati /~aṇāder apavādaḥ /~dvyacas 2098 4, 3, 73 | bhavavyākhyānayor arthayoḥ aṇ pratyayo bhavati /~ṭhañāder apavādaḥ /~ārgayanaḥ /~ 2099 4, 3, 74 | arthe yathāvihitaṃ pratyayo bhavati /~srughnāt āgataḥ sraughanaḥ /~ 2100 4, 3, 75 | prātipadikebhyaḥ ṭhak pratyayo bhavati tata āgataḥ ity etasmin 2101 4, 3, 76 | prātipadikebhyaḥ aṇ pratyayo bhavati tataḥ āgataḥ ity etasmin 2102 4, 3, 77 | tadvācibhyaḥ śabdebhyo vuñ pratyayo bhavati tata āgataḥ ity etasmin 2103 4, 3, 78 | vācibhyaḥ ṭhañ pratyayo bhavati tata āgataḥ ity etasmin 2104 4, 3, 79 | pitr̥-śabdād yat pratyayo bhavati, ca-kārāṭ ṭhañ ca tat āgataḥ 2105 4, 3, 81 | anyatarasyāṃ rupyaḥ pratyayo bhavati tata āgataḥ ity etasmin 2106 4, 3, 82 | manuṣyebhyaḥ ca mayaṭ pratyayo bhavati tataḥ āgataḥ ity etasmin 2107 4, 3, 83 | viṣaye yathāvihitaṃ pratyayo bhavati /~prabhavati prakāśate, 2108 4, 3, 84 | vidūra-śabdāt ñyaḥ pratyayo bhavati tataḥ prabhavati ity etasmin 2109 4, 3, 85 | viṣaye yathāvihitaṃ pratyayo bhavati, yo 'sau gacchati panthāś 2110 4, 3, 85 | gacchati panthāś cet sa bhavati dūto vā /~srughnaṃ gacchati 2111 4, 3, 86 | arthe yathāvihitaṃ pratyayo bhavati yat abhiniṣkrāmati dvāraṃ 2112 4, 3, 86 | abhiniṣkrāmati dvāraṃ ced tad bhavati /~ābhimukhyena niṣkrāmati 2113 4, 3, 87 | arthe yathāvihitaṃ pratyayo bhavati yat tat kr̥taṃ granthaś 2114 4, 3, 87 | tat kr̥taṃ granthaś cet sa bhavati /~subhadrāmadhitya kr̥to 2115 4, 3, 87 | sumanottarā /~urvaśī /~na ca bhavati /~bhimarathī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2116 4, 3, 88 | samarthebhyaḥ chaḥ pratyayo bhavati adhikr̥tya kr̥te granthe /~ 2117 4, 3, 89 | arthe yathāvihitaṃ pratyayo bhavati, yat prathamā-samarthaṃ 2118 4, 3, 89 | samarthaṃ nivāsaḥ cet sa bhavati /~nivasanty asmin nivāso 2119 4, 3, 90 | arthe yathāvihitaṃ pratyayo bhavati, yat prathamā-samartham 2120 4, 3, 90 | samartham abhijanaś cet sa bhavati /~abhijanaḥ pūrvabāndhavaḥ /~ 2121 4, 3, 91 | ṣaṣṭhyarthe chanḥ pratyayo bhavati /~āyudhajīvibhyaḥ āyudhajīvyartham 2122 4, 3, 91 | āyudhajīvino 'bhidhātuṃ pratyayo bhavati ity arthaḥ /~hr̥dgolaḥ parvato ' 2123 4, 3, 92 | prātipadikebhyaḥ ñyaḥ pratyayo bhavati so 'sya abhijanaḥ ity etasmin 2124 4, 3, 95 | arthe yathāvihitaṃ pratyayo bhavati, yat prathamā-samarthaṃ 2125 4, 3, 95 | samarthaṃ bhaktiś ced tad bhavati /~bhajyate sevyate iti bhaktiḥ /~ 2126 4, 3, 96 | prātipadikāṭ ṭhak pratyayo bhavati so 'sya bhaktir ity etasmin 2127 4, 3, 97 | mahārāja-śabdāt ṭhaj pratyayo bhavati so 'sya bhaktiḥ ity etasmin 2128 4, 3, 98 | śabdābhyāṃ vun pratyayo bhavati so 'sya bhaktiḥ ity etasmin 2129 4, 3, 99 | prātipadikebhyaḥ bahulaṃ vuñ pratyayo bhavati so 'sya bhaktiḥ ity etasmin 2130 4, 3, 100| teṣāṃ janapadavat sarvaṃ bhavati, pratyayaḥ prakr̥tiś ca 2131 4, 3, 100| saty api śabdabhede 'tideśo bhavati /~vāṅgaḥ vāṅgau vā bhaktir 2132 4, 3, 101| arthe yathāvihitaṃ pratyayo bhavati /~prakarṣeṇa+uktam proktam 2133 4, 3, 102| śabdebhyaḥ chaṇ pratyayo bhavati tena proktam ity etasmin 2134 4, 3, 102| proktaḥ ślokaḥ ity atra na bhavati /~śaunakādibhyaś chandasi (* 2135 4, 3, 103| r̥ṣibhyāṃ ṇiniḥ pratyayo bhavati tena proktam ity etasmin 2136 4, 3, 104| śabdās tebhyo ṇiniḥ pratyayo bhavati tena proktam ity etasmin 2137 4, 3, 105| samarthāt prokte ṇiniḥ pratyayo bhavati yat proktaṃ purāṇa-proktāś 2138 4, 3, 105| tadviṣayatā kasmān na bhavati ? pratipadaṃ brāhmaṇesu 2139 4, 3, 105| anuvartayati, tena kalpeṣv api na bhavati /~purāṇa iti nipātanāt tuḍ 2140 4, 3, 105| tena purātanam ity api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2141 4, 3, 106| ādibhyaḥ ṇiniḥ pratyayo bhavati tena proktam ity etasmin 2142 4, 3, 107| parasyaprokta-pratyayasya lug bhavati /~kaṭha-śabdād vaiśampāyana- 2143 4, 3, 108| kalāpi-śabdād aṇ pratyayo bhavati tena proktam ity etasmin 2144 4, 3, 109| chaṅgalin-śabdāt ḍhinuk pratyayo bhavati tena proktam ity etasmin 2145 4, 3, 110| pārāśaryaśilālibhyāṃ ṇiniḥ pratyayo bhavati tena proktam ity etasmin 2146 4, 3, 111| śabdābhyām iniḥ pratyayo bhavati tena proktam ity etasmin 2147 4, 3, 112| arthe yathāvihitaṃ pratyayo bhavati /~ekadik tulyadik samānadik 2148 4, 3, 113| 113:~ tasiś ca pratyayo bhavati tena+ekadik ity etasmin 2149 4, 3, 114| uras-śabdāt yat pratyayo bhavati, cakārāt tasiś ca, tena 2150 4, 3, 115| viṣaye yathāvihitaṃ pratyayo bhavati /~vinā upadeśena jñātamaupajñātaṃ, 2151 4, 3, 116| arthe yathāvihitaṃ pratyayo bhavati, yat tatkr̥taṃ granthaś 2152 4, 3, 116| tatkr̥taṃ granthaś cet sa bhavati /~vararucinā kr̥tāḥ vārarucāḥ 2153 4, 3, 117| arthe yathāvihitaṃ pratyayo bhavati samudāyena cet sañjñā jñāyate /~ 2154 4, 3, 118| kulālādibhyaḥ vuñ pratyayo bhavati tena kr̥tam ity etasminn 2155 4, 3, 119| kṣudrādibhyaḥ añ pratyayo bhavati tena kr̥te ity etasmin viṣaye 2156 4, 3, 120| viṣaye yathāvihitaṃ pratyayo bhavati /~aṇādayaḥ pañca mahotsargāḥ /~ 2157 4, 3, 120| anantarādiṣv anabhidhānān na bhavati, devadattasya anantaram 2158 4, 3, 121| ratha-śabdāt yat pratyayo bhavati tasya+idam ity etasmn viṣaye /~ 2159 4, 3, 122| ratha-śabdāt añ pratyayo bhavati tasya+idam ity etasmin viṣaye /~ 2160 4, 3, 123| chabdābhyāṃ ca añ pratyayo bhavati tasya+idam ity etasmin viṣaye /~ 2161 4, 3, 124| śabdābhyāṃ ṭhak pratyayo bhavati tasya+idam ity asmin viṣaye /~ 2162 4, 3, 125| dvandva-sañjñākāt vun pratyayo bhavati tasya+idam ity etasmin viṣaye, 2163 4, 3, 126| prātipadikebhyo vuñ pratyayo bhavati tasya+idam ity etasmin viṣaye 2164 4, 3, 127| prātipadikād aṇ pratyayo bhavati tasya+idam ity etasmin viṣaye /~ 2165 4, 3, 127| vaiṣamyād yathāsaṅkhyaṃ na bhavati /~añanatāt baidaḥ saṅghaḥ /~ 2166 4, 3, 127| gavādistho 'pi gavādīnāṃ svaṃ na bhavati /~ṇitkaraṇaṃ ṅībarthaṃ puṃvadbhāva- 2167 4, 3, 128| viśeṣaneṣu vā aṇ-pratyayo bhavati tasya+idam ity etasmin viṣaye /~ 2168 4, 3, 129| śabdebhyo ñyaḥ pratyayo bhavati tasya+idam ity etasmin viṣaye /~ 2169 4, 3, 129| naṭaśabdādapi dharmāmnāyayoreva bhavati /~chandogānāṃ dharmo vā 2170 4, 3, 130| abhidheyeṣu vuñ pratyayo na bhavati /~gotra-grahaṇam iha anuvartate, 2171 4, 3, 131| daivatika-ādibhyaḥ chaḥ pratayo bhavati tasya+idam ity etasmin viṣaye /~ 2172 4, 3, 132| hāstipada-śabdābhyam aṇ pratyayo bhavati tasya+idam ity etasmin viṣaye /~ 2173 4, 3, 133| ātharvaṇika-śabdād aṇ pratyayo bhavati, tatsaṃnihogena ca ika-lopaḥ, 2174 4, 3, 134| viṣaye yathāvihitaṃ pratyayo bhavati /~prakr̥ter avasthāntaraṃ 2175 4, 3, 135| avayave yathāvihitaṃ pratyayo bhavati, cakārād vikāre ca /~tatra 2176 4, 3, 136| evam ādibhyo 'ṇ pratyayo bhavati vikāra-avayavayor arthayoḥ /~ 2177 4, 3, 137| prātipadikād aṇ pratyayo bhavati yathāyogaṃ vikāra-avayavayor 2178 4, 3, 138| jatu-śabdābhyām aṇ pratyayo bhavati vikare, tatsanniyogena tayoḥ 2179 4, 3, 138| tatsanniyogena tayoḥ ṣugāgamo bhavati /~oraño 'pavādaḥ /~trapuṇo 2180 4, 3, 139| prātipadikāt añ pratayo bhavati vikāra-avayavayor arthayoḥ /~ 2181 4, 3, 140| prātipadikāt añ pratyayo bhavati vikāra-avayavayor arthayoḥ /~ 2182 4, 3, 141| prātipadikebhyaḥ vā añ pratyayo bhavati vikāra-avayavayor arthayoḥ /~ 2183 4, 3, 142| śamī-śabdāṭ ṭlañ pratyayo bhavati vikārāvayavayor arthayoḥ /~ 2184 4, 3, 143| prakr̥timātrād vā mayaṭ pratyayo bhavati bhakṣyācchādanavarjitayoḥ 2185 4, 3, 144| viṣaye nityaṃ mayaṭ pratyayo bhavati /~vr̥ddhebhyas tāvat - āmramayam /~ 2186 4, 3, 145| bhidheye mayaṭ pratyayo bhavati /~gomayam /~purīṣe iti kim ? 2187 4, 3, 146| śabdān nityaṃ mayaṭ pratyayo bhavati tasya vikāraḥ ity etasmin 2188 4, 3, 147| piṣṭa-śabdāt kan pratyayo bhavati vikāre sañjñāyāṃ viṣaye /~ 2189 4, 3, 148| vrīhi-śabdān mayaṭ pratyayo bhavati puroḍaśe vikāre /~bilvādyaṇo ' 2190 4, 3, 149| asañjñāviṣaye mayaṭ pratyayo bhavati vikārāvayavayor arthayoḥ /~ 2191 4, 3, 150| chandasi viṣaye mayaṭ pratyayo bhavati vikārāvayavayor arthayoḥ /~ 2192 4, 3, 150| juhūrbhavati /~darbhamayaṃ vāso bhavati /~śaramayaṃ bahirbhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2193 4, 3, 151| śabdābhyāṃ ca mayaṭ pratyayao na bhavati /~dvyacaś chandasi (*4,3. 2194 4, 3, 151| vārdhrī bālapragrathitā bhavati /~bailvo brahmavarcasakāmena 2195 4, 3, 152| prātipadikebhyaḥ aṇ pratyayo bhavati vikārāvayavayor arthayoḥ /~ 2196 4, 3, 153| prātipadikebhyaḥ aṇ pratyayo bhavati parimāṇe vikāre /~mayaḍādīnam 2197 4, 3, 154| rajatadibhyaś ca añ pratyayo bhavati vikārāvayavayor arthayoḥ /~ 2198 4, 3, 155| prātipadikāt añ pratyayo bhavati vikāravayavayoḥ eva /~mayaṭo ' 2199 4, 3, 158| śadac ca vā vuñ pratyayo bhavati vikārāvayavayor arthayoḥ /~ 2200 4, 3, 159| eṇī-śabdād ḍhañ pratyayo bhavati vikārāvayavayor arthayoḥ /~ 2201 4, 3, 159| māṃsam /~puṃsastu añ eva bhavati /~eṇasya māṃsam aiṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2202 4, 3, 160| śabdābhyāṃ yat pratyayo bhavati vikārāvayavayor arthayoḥ /~ 2203 4, 3, 161| dru-śabdād yat pratyayo bhavati vikārāvayavayor arthayoḥ /~ 2204 4, 3, 162| vikāra-viśeṣe vayaḥ pratyayo bhavati /~yato 'pavādaḥ /~druvayam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2205 4, 3, 163| tadviṣaye vivakṣite lug bhavati /~āmalakyāḥ phalam āmalakam /~ 2206 4, 3, 163| vr̥kṣāsya phalam avayavo bhavati vikāraś ca, pallavitasya+ 2207 4, 3, 164| vikārāvayavatvena vivakṣite aṇ pratyayo bhavati /~año 'pavādaḥ /~vidhāna- 2208 4, 3, 164| sāmarthyāt tasya na lug bhavati /~plākṣam /~naiyagrodham /~ 2209 4, 3, 165| bhidheye vā aṇ pratyayo bhavati /~año 'pavādaḥ /~atra aṇo 2210 4, 3, 165| vidhāna - samārthyāl lug na bhavati, añas tu bhavaty eva /~jāmbavāni 2211 4, 3, 166| bhidheye pratyayasya vā lup bhavati /~yuktavadbhāve viśeṣaḥ /~ 2212 4, 3, 166| aṃśumatī /~br̥hatī /~na ca bhavati /~pāṭalāni puṣpāṇi /~śālvāni 2213 4, 3, 166| bahulavacanāt kvacid anyad api bhavati, kadambaṃ puṣpam, aśokam, 2214 4, 3, 167| śabdebhyaḥ phale pratyayasya lub bhavati /~luki prāpte lupo vidhāne 2215 4, 3, 167| vacanaṃ tv abhidheyavad eva bhavati /~harītakyāḥ phalāni harītakyaḥ /~ 2216 4, 3, 168| kaṃsīya-paraśavyayoḥ lug bhavati /~ [#436]~ kaṃsīyasya vikāraḥ 2217 4, 3, 168| dhātupratyayasya na lug bhavati /~paraśavya-śabdād anudātta- 2218 4, 4, 2 | eteṣv artheṣu ṭhak pratyayo bhavati /~akṣair dīvyati ākṣikaḥ /~ 2219 4, 4, 2 | devadattena jitam iti pratyayo na bhavati, anabhidhānāt /~aṅgulyā 2220 4, 4, 3 | etasminn arthe ṭhak pratyayo bhavati /~sata utkarṣādhānaṃ saṃskāraḥ /~ 2221 4, 4, 6 | gopuccha-śabdāṭ ṭhañ pratyayo bhavati tarati ity etasminn arthe /~ 2222 4, 4, 8 | etasminn arthe ṭhak patyayo bhavati /~caratir bhakṣaṇe gatau 2223 4, 4, 9 | ākarṣa-śabdād ṣthal pratyayo bhavati carati ity etasminn arthe /~ 2224 4, 4, 10 | ādibhyaḥ ṣṭhan pratyayo bhavati carati ity etasminn arthe /~ 2225 4, 4, 11 | śvagaṇa-śabdāt ṭhañ pratyayo bhavati, cakārāt ṣṭhan, carati ity 2226 4, 4, 11 | thatri dvarādikāryaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2227 4, 4, 12 | etasminn arthe ṭhak pratyayo bhavati /~vetanena jīvati vaitanikaḥ 2228 4, 4, 13 | tr̥tīyāsamarthābhyāṃ ṭhan pratyayo bhavati jīvati ity etasmin viṣaye /~ 2229 4, 4, 14 | āyudha-śabdāt cha pratyayo bhavati, cakārāṭ ṭhaṃś ca, jīvati 2230 4, 4, 15 | etasminn arthe ṭhak pratyayo bhavati /~haratir deśāntaraprāpaṇe 2231 4, 4, 16 | tiyetasminnarthe ṣṭhan pratyayo bhavati /~bhastrayā harati bhastrikaḥ /~ 2232 4, 4, 17 | tr̥tīyāsamarthābhyāṃ vibhāṣā ṣṭhan pratyayo bhavati /~tena mukte prakr̥taḥ ṭhag 2233 4, 4, 17 | tena mukte prakr̥taḥ ṭhag bhavati /~vivadhena harati vivadhikaḥ /~ 2234 4, 4, 19 | etasminn arthe ṭhak pratyayo bhavati /~akṣadyūtena nirvr̥ttam 2235 4, 4, 20 | tryantān nityaṃ map pratyayo bhavati tena virvr̥tte ity etasminn 2236 4, 4, 20 | nityaṃ map-pratyayāntam eva bhavati, viṣayāntare na prayoktavyam 2237 4, 4, 22 | etasminn arthe ṭhak pratyayo bhavati /~saṃsr̥ṣṭam ekībhūtam abhinnam 2238 4, 4, 23 | cūrṇa-śabdād iniḥ pratyayo bhavati saṃsr̥ṣte /~ṭhako 'pavādaḥ /~ 2239 4, 4, 24 | ṭhako lavaṇa-śabdāl luk bhavati /~lavaṇaḥ sūpaḥ /~lavaṇaṃ 2240 4, 4, 25 | mudga-śabdād aṇ pratyayo bhavati saṃsr̥ṣṭe ity etasmin viṣaye /~ 2241 4, 4, 26 | etasminn arthe ṭhak pratyayo bhavati /~dadhnā upasiktaṃ dādhikam /~ 2242 4, 4, 27 | ity arthe ṭhak pratyayo bhavati /~ojasā vartate aujasikaḥ 2243 4, 4, 28 | etasminn arthe ṭhak pratyayo bhavati /~nanu ca vr̥tir akarmakaḥ, 2244 4, 4, 28 | kriyāviśṣaṇam akarmakāṇām api karma bhavati /~pratīpaṃ vartate prātīpikaḥ /~ 2245 4, 4, 29 | easminn arthe ṭhak pratyayo bhavati /~parimukhaṃ vartate pārimukhikaḥ /~ 2246 4, 4, 30 | etasminn arthe ṭhak pratyayo bhavati, yat tad dvitīyāsamarthaṃ 2247 4, 4, 30 | dvitīyāsamarthaṃ garhyaṃ cet tad bhavati /~dviguṇārtha dviguṇaṃ, 2248 4, 4, 32 | etasminn arthe ṭhak pratyayo bhavati /~badarāṇi ucchati bādarikaḥ /~ 2249 4, 4, 33 | etasminn arthe ṭhak pratyayo bhavati /~samājaṃ rakṣati sāmājikaḥ /~ 2250 4, 4, 34 | etasminn arthe ṭhak pratyayo bhavati /~śabdaṃ karoti śābdiko 2251 4, 4, 35 | etasminn arthe ṭhak pratyayo bhavati /~svarūpasya paryāyāṇāṃ 2252 4, 4, 36 | etasminn arthe ṭhak pratyayo bhavati /~paripanthaṃ tiṣṭhati pāripanthikaścauraḥ /~ 2253 4, 4, 37 | etasminnarthe ṭhak pratyayo bhavati /~daṇḍamāthaṃ dhāvati dāṇḍamāthikaḥ /~ 2254 4, 4, 38 | etasminn arthe ṭhañ pratyayo bhavati, cakārāṭ ṭhak ca /~svare 2255 4, 4, 39 | etasminn arthe ṭhak pratyayo bhavati /~pūrvapadaṃ gr̥hṇāti paurvapadikaḥ /~ 2256 4, 4, 40 | etasminn arthe ṭhak pratyayo bhavati /~pratikaṇṭhaṃ gr̥hṇāti 2257 4, 4, 41 | etasminn arthe ṭhak pratyayo bhavati /~caratirāsebāyāṃ nānuṣṭhānamātre /~ 2258 4, 4, 42 | asminn arthe ṭhan pratyayo bhavati, cakārāṭ ṭhak ca /~pratipatham 2259 4, 4, 43 | etasminn arthe ṭhak pratyayo bhavati /~samavāyaḥ samūhaḥ ucyate, 2260 4, 4, 43 | samavaiti āgatya tadekadeśī bhavati ity arthaḥ /~samavāyān samavaiti 2261 4, 4, 44 | pariṣadaḥ ṇyaḥ pratyayo bhavati samavāyān samavaiti ity 2262 4, 4, 45 | śabdād vā ṇyaḥ pratyayo bhavati samavāyān samavaiti ity 2263 4, 4, 45 | pavādaḥ /~pakṣe so 'pi bhavati /~senāṃ samavaiti sainyaḥ, 2264 4, 4, 46 | etasminn arthe ṭhak pratyayo bhavati sañjñāyāṃ viṣaye /~sañjñā- 2265 4, 4, 47 | etasminn arthe ṭhak pratyayo bhavati /~dharmyaṃ nyāyyam /~ācārayuktam 2266 4, 4, 48 | evam ādibhyaḥ aṇ pratyayo bhavati tasya dharmyam ity etasmin 2267 4, 4, 49 | prātipadikāt añ pratyayo bhavati tasya dharmyam ity etasmin 2268 4, 4, 50 | etasminn arthe ṭhak pratyayo bhavati /~avakrīṇite 'nena iti avakrayaḥ 2269 4, 4, 50 | dharmatikrameṇa apy avakrayo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2270 4, 4, 51 | ṣaṣṭhyarthe ṭhak pratyayo bhavati yattatprathamāsamarthaṃ 2271 4, 4, 51 | yattatprathamāsamarthaṃ paṇyaṃ cet tad bhavati /~apūpāḥ paṇyam asya āpūpikaḥ /~ 2272 4, 4, 52 | lavaṇa-śabdāṭ ṭhañ pratyayo bhavati tad asya paṇyam ity etasmin 2273 4, 4, 54 | anyatarasyāṃ ṣṭhan pratyayo bhavati tad asya paṇyam ity etasmin 2274 4, 4, 54 | pavādaḥ /~pakṣe so 'pi bhavati /~śalālu-śabdo gandhaviśeṣa- 2275 4, 4, 55 | ṣaṣṭhyarthe ṭhak pratyayo bhavati yattat prathamāsamarthaṃ 2276 4, 4, 55 | prathamāsamarthaṃ śilpaṃ cet tad bhavati /~śilpaṃ kauśalam /~mr̥daṅgavādanaṃ 2277 4, 4, 56 | anyatarasyām aṇ pratyayo bhavati tad asya śilpam ity etasmin 2278 4, 4, 56 | etasmin viṣaye /~pakṣe so 'pi bhavati /~maḍḍukavādanaṃ śilpamastha 2279 4, 4, 57 | ṣaṣṭhyarthe ṭhak pratyayo bhavati, yattat prathamāsamarthaṃ 2280 4, 4, 57 | prathamāsamarthaṃ praharaṇaṃ cet tad bhavati /~asiḥ praharaṇam asya āsikaḥ /~ 2281 4, 4, 58 | paraśvadha-śabdāt ṭhañ pratyayo bhavati, cakārāt ṭhak /~svare viśeṣaḥ /~ 2282 4, 4, 59 | śabdābhyām īkak pratyayo bhavati tad asya praharaṇam ity 2283 4, 4, 60 | ṣaṣṭhyarthe ṭhak pratyayo bhavati yat tat prathamāsamarthaṃ 2284 4, 4, 60 | prathamāsamarthaṃ matiś cet tad bhavati /~asti matiḥ asya āstikaḥ /~ 2285 4, 4, 61 | ṣaṣṭyarthe ṭhak pratyayo bhavati yattat prathamāsamarthaṃ 2286 4, 4, 61 | prathamāsamarthaṃ śīlaṃ ced tad bhavati /~śīlaṃ svabhāvaḥ /~apūpabhakṣaṇaṃ 2287 4, 4, 62 | prātipadikebhyo ṇaḥ pratyayo bhavati tad asya śīlam ity etasmin 2288 4, 4, 63 | ṣaṣṭhyarthe ṭhak pratyayo bhavati, yat tatprathamāsmarthaṃ 2289 4, 4, 63 | vr̥ttam adhyayanaviṣayaṃ bhavati /~ekamanyadadhyayane karma 2290 4, 4, 64 | prātipadikāt ṭhac pratyayo bhavati tad asya karmādhyayane vr̥ttam 2291 4, 4, 65 | ṣaṣṭhyarthe ṭhak pratyayo bhavati yat tatprathamāsamarthaṃ 2292 4, 4, 65 | tatprathamāsamarthaṃ hitaṃ cet tad bhavati, tac ca bhakṣāḥ /~nanu ca 2293 4, 4, 66 | caturthyartha ṭhak pratyayo bhavati yat tat prathamāsamarthaṃ 2294 4, 4, 67 | śabdābhyāṃ ṭiṭhan pratyayo bhavati tad asmai dīyate niyuktam 2295 4, 4, 68 | bhakta-śabdād aṇ pratyayo bhavati anyatrasyām tad asami dīyate 2296 4, 4, 68 | pavādaḥ /~pakṣe so 'pi bhavati /~bhaktam asmai dīyate niyuktam 2297 4, 4, 69 | etasminn arthe ṭhak pratyayo bhavati /~niyuktaḥ ādhikr̥to vyāpāritaḥ 2298 4, 4, 70 | prātipadikāt ṭhan pratyayo bhavati tatra niyuktaḥ ity etasmin 2299 4, 4, 71 | adhyāyinyabhidheye ṭhak pratyayo bhavati /~adhyayanasya yau deśakālau 2300 4, 4, 72 | śabdābhyāṃ ca ṭhak pratyayo bhavati vyavaharati ity etasmnn 2301 4, 4, 73 | etasminn arthe ṭhak pratyayo bhavati /~yasya śāstrato nikaṭavāsas 2302 4, 4, 74 | etasminn arthe ṣṭhal pratyayo bhavati /~lakāraḥ svarārthaḥ /~ṣakāro 2303 4, 4, 76 | etasminn arthe yat pratyayo bhavati /~rathaṃ vahati rathyaḥ /~ 2304 4, 4, 76 | upasaṅkhyānāt paramarathyaḥ ity api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2305 4, 4, 78 | etasminn arthe khaḥ pratyayo bhavati /~sarvadhurāṃ vahati sarvadhurīṇaḥ /~ 2306 4, 4, 79 | etasminn arthe khaḥ pratyayo bhavati, tasya ca lug bhavati /~ 2307 4, 4, 79 | pratyayo bhavati, tasya ca lug bhavati /~vacanasamārthyāt pakṣe 2308 4, 4, 80 | etasminn arthe aṇ pratyayo bhavati /~śakaṭam vahati śākaṭo 2309 4, 4, 81 | etasminn arthe ṭhak pratyayo bhavati /~halaṃ vahati hālikaḥ /~ 2310 4, 4, 82 | etasminn arthe yat pratyayo bhavati, samudāyena cet sañjñāgamyate /~ 2311 4, 4, 83 | etasminn arthe yat pratyayo bhavati, na ced dhanuṣkaraṇaṃ bhavati /~ 2312 4, 4, 83 | bhavati, na ced dhanuṣkaraṇaṃ bhavati /~pādau vidhyanti padyāḥ 2313 4, 4, 83 | anabhidhānāc ca pratyayo na bhavati, na hi dhanuṣā padya iti 2314 4, 4, 83 | sambhāvyate iti /~tena iha na bhavati, cauraṃ vidhyati, śatruṃ 2315 4, 4, 84 | etasminn arthe yat pratyayo bhavati /~dhanyaḥ /~gaṇyaḥ /~labdhā 2316 4, 4, 85 | etasmin arthe ṇaḥ pratyayo bhavati /~annaṃ labdhā ānnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2317 4, 4, 86 | etasminn arthe yat pratyayo bhavati /~vaśaṃ gataḥ vaśyaḥ /~kāmaprāpto 2318 4, 4, 87 | saptamyarthe yat pratyayo bhavati /~padaṃ dr̥śyam asmin padyaḥ 2319 4, 4, 88 | ṣaṣṭhyarthe yat pratyayo bhavati /~mūlam eṣām āvarhi mūlyā 2320 4, 4, 89 | yasyāḥ prasiddhiḥ /~dhenusyāṃ bhavati dadāami //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2321 4, 4, 90 | etasminn arthe ñyaḥ pratyayo bhavati /~gr̥hapatinā saṃyuktaḥ 2322 4, 4, 91 | yathāsaṅkhyaṃ yat pratyayo bhavati /~pratyayārthadvāreṇa tr̥tīyā 2323 4, 4, 91 | tena vayasā tulye śatrau na bhavati /~dharmeṇa prāpyaṃ dharmyam /~ 2324 4, 4, 92 | napetaḥ ity arthe yat pratyayo bhavati /~dharmāt anapetaṃ dharmyam /~ 2325 4, 4, 93 | etasminn arthe yat pratyayo bhavati /~nirmitaḥ utpāditaḥ /~chandasā 2326 4, 4, 94 | etasminn arthe 'ṇ pratyayo bhavati, cakārāt yat ca /~urasā 2327 4, 4, 95 | etasminn arthe yat pratyayo bhavati /~hr̥dayasya priyaḥ hr̥dyaḥ 2328 4, 4, 95 | abhidheyaniyamaḥ /~iha na bhavati, hr̥dayasya priyaḥ putraḥ 2329 4, 4, 96 | r̥ṣāvabhidheye yat pratyayo bhavati /~r̥ṣir vedo gr̥hyate /~ 2330 4, 4, 97 | yathāsaṅkhyaṃ yat pratyayo bhavati /~pratyayārthasāmarthyāl 2331 4, 4, 98 | etasminn arthe yat pratyayo bhavati /~sāmasu sādhuḥ sāmanyaḥ /~ 2332 4, 4, 99 | śabdebhyaḥ khañ pratyayo bhavati tatra sādhuḥ ity etasminn 2333 4, 4, 100| bhakta-śabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ ity etasmin 2334 4, 4, 101| pariṣac-chabdād ṇyaḥ pratyayo bhavati tatra sādhuḥ ity etasmin 2335 4, 4, 101| yogavibhāgaḥ kriyate /~pariṣadaḥ ṇo bhavati, pariṣadi sādhuḥ pāriṣadaḥ /~ 2336 4, 4, 102| śabdebhyaḥ ṭhak pratyayo bhavati tatra sādhuḥ ity etasmin 2337 4, 4, 103| śabdebhyaḥ ṭhañ pratyayo bhavati tatra sādhuḥ ity etasmin 2338 4, 4, 104| śabdebhyaḥ ḍhañ pratyayo bhavati tatra sādhuḥ ity etasmin 2339 4, 4, 105| sabhā-śabdād yaḥ pratyayo bhavati tatra sādhuḥ ity etasmin 2340 4, 4, 106| sabhā-śabdāḍ ḍhaḥ pratyayo bhavati tatra sādhuḥ ity etasmin 2341 4, 4, 107| etasminn arthe yat pratyayo bhavati /~samānatīrthe vāsī iti 2342 4, 4, 108| etasminn arthe yat pratyayo bhavati, okāraś ca+udāttaḥ /~śayitaḥ 2343 4, 4, 109| etsminn arthe yaḥ pratyayo bhavati /~vibhāṣodare (*6,3.88) /~ 2344 4, 4, 110| chandasi viṣaye yat pratyayo bhavati /~aṇādīnāṃ ghādīnāṃ cāpavādaḥ /~ 2345 4, 4, 111| śabdāc ca ḍyaṇ pratyayo bhavati tatra bhavaḥ ity etasminn 2346 4, 4, 112| dhimavaccha-śabdāc ca aṇ pratyayo bhavati tatra bhavaḥ ity etasmin 2347 4, 4, 113| pavādaḥ /~pakṣe so 'pi bhavati /~srotasi bhavaḥ srotyaḥ /~ 2348 4, 4, 114| sanuta-śabdebhyo yan pratyayo bhavati tatra bhavaḥ ity etasmin 2349 4, 4, 115| tugra-śabdād ghan pratyayo bhavati tatra bhavaḥ ity etasmin 2350 4, 4, 116| agra-śabdāt yat pratyayo bhavati tatra bhavaḥ ity etasmin 2351 4, 4, 118| śabdāc ca ghaḥ pratyayo bhavati tatra bhavaḥ ity etasminn 2352 4, 4, 119| etasmin arthe yat pratyayo bhavati /~barhiṣyeṣu nidhisu priyeṣu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2353 4, 4, 120| ca abhidheye yat pratyayo bhavati /~bhāgaḥ aṃśaḥ /~karma kriyā /~ 2354 4, 4, 121| etasminn arthe yat pratyayo bhavati /~hanyate 'nyā iti hananī /~ 2355 4, 4, 122| praśasye vācye yat pratyayo bhavati /~praśaṃsanaṃ praśasyam, 2356 4, 4, 122| praśasyam, bhāve kyap pratyayo bhavati /~yadvo revatī revatyam /~ 2357 4, 4, 123| etasminn arthe yat pratyayo bhavati /~aṇo 'pavādaḥ /~asuryaṃ 2358 4, 4, 124| māyāyāṃ svaviśeṣe aṇ pratyayo bhavati /~pūrvasya yato 'pavādaḥ /~ 2359 4, 4, 125| ṣaṣṭhyarthe yat pratyayo bhavati, yat prathamāsamartham upadhāno 2360 4, 4, 125| upadhāno mantraś cet sa bhavati, yat tad āsām iti nirdiṣṭam 2361 4, 4, 126| aśvimacchabdād aṇ pratyayo bhavati /~pūrvasya yato 'pavādaḥ /~ 2362 4, 4, 127| abhidheyāsu mūrdhno matup pratyayo bhavati /~pūrvasya yato 'pavādaḥ /~ 2363 4, 4, 127| vidyate sa vayasvān api bhavati mūrdhanvān api, yathā mūrdhā 2364 4, 4, 128| chandasi viṣaye yat pratyayo bhavati māsatanvoḥ pratyayārtha- 2365 4, 4, 128| saptamyarthe ca yatpratyayo bhavati /~matvarthīyānām apavādaḥ /~ 2366 4, 4, 129| śabdān matvarthe ñaḥ pratyayo bhavati, cakārād yat ca /~uapsaṅkhyānāl 2367 4, 4, 131| prātipadikāt matvarthe yal pratyayo bhavati /~lakāraḥ svarārthaḥ veśobhago 2368 4, 4, 132| matvarthe khaḥ pratyayo bhavati /~yogavibhāgo yathāsaṅkhyanirāsārthaḥ 2369 4, 4, 134| etasminn arthe yat pratyayo bhavati /~yasya+idam apyaṃ haviḥ /~ 2370 4, 4, 135| etasminn arthe ghaḥ pratyayo bhavati /~sammitaḥ tulyaḥ, sadr̥śaḥ /~ 2371 4, 4, 136| sahasra-śabdāt ghaḥ pratyayo bhavati /~sahasram asya vidyate 2372 4, 4, 137| etasminn arthe yaḥ pratyayo bhavati /~somam arhanti somyā brāhmaṇāḥ /~ 2373 4, 4, 138| mayaḍarthe yaḥ pratyayo bhavati /~āgatavikārāvayavaprakr̥tā 2374 4, 4, 139| śabdān mayaḍarthe yatpratyayo bhavati /~madhavyān stokān /~madhumayān 2375 4, 4, 140| samūhe vācye yat pratyayo bhavati, cakārānmayaḍarthe ca /~ 2376 4, 4, 141| nakṣatra-śabdād ghaḥ pratyayo bhavati svārthe /~samūhe iti na 2377 4, 4, 142| śabdābhyāṃ tātil pratyayo bhavati chandasi viṣaye svārthikaḥ /~ 2378 4, 4, 143| etasminn arthe tātil pratyayo bhavati /~śivaṃ karoti iti śivatātiḥ /~ 2379 4, 4, 144| śivādibhyaḥ tātil pratyayo bhavati /~śivasya bhāvaḥ śivatātiḥ /~ 2380 5, 1, 2 | ādibhyaś ca yat pratyayo bhavati prāk-krītiyeṣv artheṣu /~ 2381 5, 1, 2 | sanniyukto nabhabhāvo 'tra na bhavati /~go /~havis /~varhiṣ /~ 2382 5, 1, 3 | prākkrītīyeṣv artheṣu yat pratyayo bhavati sañjñāyāṃ viṣaye /~chasya 2383 5, 1, 4 | artheṣu vibhāṣā yat pratyayo bhavati /~āmikṣyaṃ dadhi, āmikṣīyaṃ 2384 5, 1, 4 | gavādiṣu paṭhān nityam eva bhavati /~apūpādibhyaḥ - apūpyam, 2385 5, 1, 5 | arthe yathāvihitaṃ pratyayo bhavati /~vatsebhyo hito godhuk 2386 5, 1, 6 | prātipadikāt yat pratyayo bhavati tasmai hitam ity etasmin 2387 5, 1, 7 | khala-ādibhyo yat pratyayo bhavati tasmai hitam ity etasmin 2388 5, 1, 7 | brāhmaṇebhyo hitam iti vākyam eva bhavati /~cha-pratyayo 'pi na bhavati, 2389 5, 1, 7 | bhavati /~cha-pratyayo 'pi na bhavati, anabhidhānāt /~cakāro ' 2390 5, 1, 8 | etābhyāṃ thyan pratyayo bhavati tasmai hitam ity etasmin 2391 5, 1, 9 | prātipadikāt khaḥ pratyayo bhavati tasmai hitam ity etasmin 2392 5, 1, 9 | samāsād bahuvrīheś ca cha eva bhavati /~viśvajanāya hitam viśvajanīyam /~ 2393 5, 1, 9 | bahuvrīhes tu cha eva bhavati /~mahājanīyam /~bhogottarapadāt 2394 5, 1, 9 | kevalebhyo mātrādibhyaḥ cha eva bhavati /~mātrīyam /~pitiriyam /~ 2395 5, 1, 9 | kevalābhyāṃ vākyam eva bhavati, rājñe hitam, ācāryāya hitam 2396 5, 1, 11 | śabdābhyāṃ khañ pratyayo bhavati tasmai hitam ity etasmin 2397 5, 1, 12 | abhidheyāyāṃ yathāvihitaṃ pratyayo bhavati /~tadartham iti pratyayārtha- 2398 5, 1, 12 | na+upādānakāraṇam eva /~bhavati ca kūpa udakasya prakr̥tiḥ, 2399 5, 1, 12 | kośī /~asirayaso vikr̥tir bhavati, na tu kośī tasya prakr̥tir 2400 5, 1, 12 | tu kośī tasya prakr̥tir bhavati /~dvayor api prakr̥ti-vikr̥tyor 2401 5, 1, 13 | śabdebhyaḥ ḍhañ pratyayo bhavati tadarthaṃ vikr̥teḥ prakr̥tau (* 2402 5, 1, 14 | api etābhyāṃ ñyaḥ pratyayo bhavati tadarthaṃ vikr̥ṭeḥ prakr̥tau (* 2403 5, 1, 15 | prātipadikāt añ pratyayo bhavati tadarthaṃ vikr̥teḥ prakr̥tau (* 2404 5, 1, 16 | ca yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ 2405 5, 1, 16 | prathamāsamarthaṃ syāc cet tad bhavati /~iti-karaṇaḥ tataś ced 2406 5, 1, 16 | iti /~atha+iha kasmān na bhavati, prāsādo devadattasya syāt 2407 5, 1, 17 | parikhāś-abdāt ḍhañ pratyayo bhavati tad asya tad asmin syāt (* 2408 5, 1, 20 | śabdebhyo 'samāse ṭhak pratyayo bhavati ārhīyeṣv artheṣu /~ṭhaño ' 2409 5, 1, 20 | uttamanaiṣkikam /~ṭhaj eva bhavati, arimāṇāntasya ity uttarapadavr̥ddhiḥ /~ 2410 5, 1, 20 | rājadantyam ity evamādi sidhdaṃ bhavati /~ita uttaraṃ ca saṅkhyāpūrvapadānāṃ 2411 5, 1, 20 | anyatrasyām (*5,1.26) iti añ na bhavati /~sāmānyavihitaṣ ṭhañ eva 2412 5, 1, 20 | sāmānyavihitaṣ ṭhañ eva bhavati /~dviśaurpikam /~ṭhaño dviguṃ 2413 5, 1, 21 | na bhidyate /~iha tu na bhavati, śatena krītaṃ śatyaṃ śāṭakaśatam, 2414 5, 1, 22 | antāyāś ca kan pratyayo bhavati ārhīyeṣu artheṣu /~ṭhaño ' 2415 5, 1, 22 | grahaṇāḍ ḍateḥ paryudāso na bhavati, katikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2416 5, 1, 23 | parasya ano vā iḍ-āgamo bhavati ārhīyeṣv artheṣu /~tāvatikaḥ, 2417 5, 1, 24 | triṃśadbhyāṃ ḍvun pratyayo bhavati asañjñāyāṃ viṣaye ārhīyeṣv 2418 5, 1, 24 | triṃśadbhyāṃ kan pratyayo bhavati, tato ḍvun asañjñāyāṃ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2419 5, 1, 25 | kaṃsāṭ ṭiṭhan pratyayo bhavati ārhīyeṣv artheṣu /~ṭhaño ' 2420 5, 1, 26 | anyatarasyām añ pratyayo bhavati ārhīyeṣv artheṣu /~ṭhaño ' 2421 5, 1, 26 | pavādaḥ /~pakṣe so 'pi bhavati /~śūrpeṇa krītam śaurpam, 2422 5, 1, 27 | śatamānādibhyaḥ śabdebhyaḥ aṇ pratyayo bhavati ārhīyeṣv artheṣu /~ṭhak- 2423 5, 1, 28 | ca parasya ārhīyasya lug bhavati asañjñāyāṃ iti kim ? pāñcalohitikam /~ 2424 5, 1, 28 | kvacid asya saṅkhyākāryaṃ na bhavati, saṅkhyāyāḥ kriyā-abhyāvr̥ttigaṇane 2425 5, 1, 29 | pratyayasya vibhāṣā lug bhavati /~pūrveṇa luki nitya prāpte 2426 5, 1, 30 | pratyayasya vibhāṣā lug bhavati /~dviniṣkam, dvinaiṣkikam /~ 2427 5, 1, 31 | pratyayasya vibhāṣā lug bhavati /~dvibistam, dvibaistikam /~ 2428 5, 1, 32 | ārhīyeṣv artheṣu khaḥ pratyayo bhavati /~adhyardhaviṃśaikīnam /~ 2429 5, 1, 32 | vidhānasāmarthyāt asya luk na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2430 5, 1, 33 | ārhīyeṣv artheṣu īkan pratyayo bhavati /~adhyardhakhārīkam /~dvikhārīkam /~ 2431 5, 1, 34 | ārhīyeṣv artheṣu yat pratyayo bhavati /~avyardhapaṇyam /~dvipaṇyam /~ 2432 5, 1, 34 | tripādyam /~padbhāvo na bhavati pad yaty-atadarthe (*6,3. 2433 5, 1, 35 | artheṣu vā yat pratyayo bhavati /~ṭhaño 'pavādaḥ /~pakṣe 2434 5, 1, 35 | pavādaḥ /~pakṣe so 'pi bhavati, tasya ca luk /~adhyardhaśāṇyam, 2435 5, 1, 36 | ārhīyeṣv artheṣu aṇ pratyayo bhavati, cakārād yac ca vā /~tena 2436 5, 1, 36 | paryudāsādivr̥ddhir eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2437 5, 1, 37 | arthe yathāvihitaṃ pratyayo bhavati /~saptatyā krītam sāptatikam /~ 2438 5, 1, 37 | anyatrān abhidhānān na bhavati, devadattena krītam, pāṇinā 2439 5, 1, 37 | bahuvacana-antāt pratayayo na bhavati, prasthābhyāṃ krītam, prasthaiḥ 2440 5, 1, 37 | bahuvacana-antād api pratyayo bhavati /~dvābhyāṃ krītam dvikam /~ 2441 5, 1, 38 | arthe yathāvihitaṃ pratyayo bhavati, yat tan nimittaṃ saṃyogaś 2442 5, 1, 38 | nimittaṃ saṃyogaś cet sa bhavati utpāto vā saṃyogaḥ sambandhaḥ 2443 5, 1, 39 | aśvādivivarjitāt yat pratyayo bhavati tasya nimittaṃ saṃyoga-utpātau (* 2444 5, 1, 40 | putra-śabdāc chaḥ pratyayo bhavati, cakārād yat ca tasya nimittaṃ 2445 5, 1, 44 | etasmin viṣaye ṭhañ pratyayo bhavati /~loke viditaḥ laukikaḥ /~ 2446 5, 1, 45 | arthe yathāvihitaṃ pratyayo bhavati /~upyate 'smin vāpaḥ kṣetram 2447 5, 1, 46 | pātra-śabdāt ṣṭhan pratyayo bhavati tasya vāpaḥ (*5,1.45) ity 2448 5, 1, 47 | saptamyarthe yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ 2449 5, 1, 48 | śabdāc ca ṭhan pratyayo bhavati tad asmin vr̥ddhy-āya. lābhaśulka- 2450 5, 1, 49 | bhāga-śadād yat pratyayo bhavati, cakārāt ṭhan ca, tad asmin 2451 5, 1, 50 | artheṣu yathāvihitaṃ pratyayo bhavati /~prakr̥ti-viśeṣaṇaṃ bhārād 2452 5, 1, 52 | artheṣu yathāvihitaṃ pratyayo bhavati /~tatra adheyasya pramāṇānatirekaḥ 2453 5, 1, 53 | saṃbhavādiṣv artheṣu khaḥ bhavati /~ṭhaño 'pavādaḥ /~pakṣe 2454 5, 1, 53 | pavādaḥ /~pakṣe so 'pi bhavati /~āḍhakaṃ saṃbhavati avaharati 2455 5, 1, 54 | saṃbhavatyādiṣv artheṣu ṣṭhan pratyayo bhavati, cakārāt khaḥ, anyatarasyām /~ 2456 5, 1, 54 | vidhānasāmarthyād eva anayor luk na bhavati /~ṭhañas tu pakṣe 'nujñātasya 2457 5, 1, 55 | ṭhañaḥ pakṣe śravaṇaṃ bhavati /~tena cātūrūpyaṃ saṃpadyate /~ 2458 5, 1, 55 | uttarapada-vr̥ddhir api na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2459 5, 1, 56 | ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati yat prathamāsamartham aṃśavasnabhr̥tayaś 2460 5, 1, 56 | aṃśavasnabhr̥tayaś cet tā bhavati /~aṃśo bhāgaḥ /~vasnaṃ mūlyam /~ 2461 5, 1, 57 | ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati yat prathamāsamarthaṃ parimāṇaṃ 2462 5, 1, 57 | prathamāsamarthaṃ parimāṇaṃ cet tad bhavati /~prasthaḥ parimāṇam asya 2463 5, 1, 57 | adhyardha-pūrvadvigor luk na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2464 5, 1, 58 | ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati /~sañjñā-saṅgha-sūtra-adhyayaneṣu 2465 5, 1, 58 | adhyāyasamūhaḥ sūtrasaṅgha eva bhavati ? na+etad asti /~prāṇisamūhe 2466 5, 1, 60 | vāvacanāt pakṣe so 'pi bhavati /~pañca parimāṇasya pañcad 2467 5, 1, 61 | chandasi viṣaye 'ñ pratyayo bhavati varge 'bhidheye /~sapta 2468 5, 1, 62 | sañjñāyāṃ viṣaye ḍaṇ pratyayo bhavati tad asya parimāṇam ity etasmin 2469 5, 1, 62 | tena mantrabhāṣayor api bhavati /~triṃśad-adhyāyāḥ parimāṇam 2470 5, 1, 63 | arthe yathāvihitaṃ pratyayo bhavati /~śvetacchatram arhati śvaitachatrikaḥ /~ 2471 5, 1, 64 | arthe yathāvihitaṃ pratyayo bhavati /~chedaṃ nityam arhati chaidikaḥ /~ 2472 5, 1, 65 | asminn arthe yat pratyayo bhavati /~cakārād yathāvihitaṃ ca /~ 2473 5, 1, 66 | asminn arthe yat pratyayo bhavati /~ṭhako 'pavādaḥ /~daṇḍam 2474 5, 1, 67 | asminn arthe yat pratyayo bhavati /~ṭhañādīnām apavādaḥ /~ 2475 5, 1, 68 | pātra-śabdād ghan pratyayo bhavati cakārād yat ca, tad arhati 2476 5, 1, 69 | śabdābhyāṃ chaḥ pratyayo bhavati, cakārād yat ca, tad arhati 2477 5, 1, 71 | paraṃ prāgvatīyaḥ ṭhañ eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2478 5, 1, 72 | asminn arthe ṭhañ pratyayo bhavati /~pārāyaṇaṃ vartayati adhīte 2479 5, 1, 73 | etasminn arthe ṭhañ pratyayo bhavati /~saṃśayam āpannaḥ prāptaḥ 2480 5, 1, 74 | asminn arthe ṭhañ pratyayo bhavati /~yojanaṃ gacchati yaujanikaḥ /~ 2481 5, 1, 75 | asminn arthe ṣkan pratyayo bhavati /~nakāraḥ svarārthaḥ /~ṣakāro 2482 5, 1, 76 | pathaḥ pantha ity ayam ādeśo bhavati ṇaś ca pratyayo nityaṃ gacchati 2483 5, 1, 77 | etasmin viṣaye ṭhañ pratyayo bhavati /~cakāraḥ pratyayārthasam 2484 5, 1, 79 | asminn arthe ṭhañ pratyayo bhavati /~ahnā virvr̥ttam āhnikam /~ 2485 5, 1, 80 | arthe yathāvihitaṃ pratyayo bhavati /~adhīṣṭaḥ satkr̥tya vyāpāditaḥ /~ 2486 5, 1, 82 | māsāntād dvigor yap pratyayo bhavati vayasy abhidheye /~dvaumāsau 2487 5, 1, 83 | abhidheye ṇyat pratyayo bhavati, yap ca /~autsargikaṣṭhañapīṣyate, 2488 5, 1, 83 | nuvartiṣyate /~tena trair̥ūpyaṃ bhavati /~ṣāṇmāsayḥ, ṣaṇmāsyaḥ, 2489 5, 1, 84 | abhidheye ṭhaṇ pratyayo bhavati /~cakāreṇa anantarasya ṇyataḥ 2490 5, 1, 85 | adhīṣṭādiṣu artheṣu khaḥ pratyayo bhavati /~ṭhaño 'pavādaḥ samāmadhīṣṭo 2491 5, 1, 86 | pañcasu vā khaḥ pratyayo bhavati /~pūrveṇa nityaḥprāpto vikalpyate /~ 2492 5, 1, 86 | khena mukte pakṣe ṭhañ api bhavati /~dvisaminaḥ, dvaisamikaḥ /~ 2493 5, 1, 87 | artheṣu vā khaḥ pratyayo bhavati /~khena mukte pakṣe ṭhañ 2494 5, 1, 87 | khena mukte pakṣe ṭhañ api bhavati /~dvirātrīṇaḥ, dvairātrikaḥ /~ 2495 5, 1, 88 | artheṣu vā khaḥ pratyayo bhavati /~pakṣe ṭhañ /~tayoś ca 2496 5, 1, 88 | pakṣe ṭhañ /~tayoś ca vā lug bhavati /~evaṃ trīṇi rūpāṇi bhavanti /~ 2497 5, 1, 89 | utpannasya pratyayasya nityaṃ lug bhavati /~pūrveṇa vikalpe prāpte 2498 5, 1, 90 | mudgādiṣv atiprasaṅgo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2499 5, 1, 91 | chandasi viṣaye chanḥ pratyayo bhavati /~ṭhaño 'pavādaḥ /~idvatsarīyaḥ /~ 2500 5, 1, 92 | nirvr̥ttādiṣv arthesu khaḥ pratyayo bhavati, cakārāc chaś ca /~saṃvatsarīṇāḥ,