Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavateh 9
bhavater 9
bhavates 2
bhavati 5287
bhavatibhyam 1
bhavatih 1
bhavatiti 1
Frequency    [«  »]
-----
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
3996 3
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavati

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5287

     Ps, chap., par.
2501 5, 1, 93 | eteṣv artheṣu ṭhañ pratyayo bhavati /~māsena parijayyaḥ, śakyate 2502 5, 1, 94 | ṣaṣṭhyarthe ṭhañ pratyayo bhavati, brahmacaryaṃ ced gamyate /~ 2503 5, 1, 94 | ṣaṣṭhyarthe ṭhañ pratyayo bhavati, yat tad asya iti nirdiṣṭaṃ 2504 5, 1, 94 | nirdiṣṭaṃ brahmacaryaṃ ced tad bhavati /~māso 'sya brahamacaryasay 2505 5, 1, 95 | etasminn arthe ṭhañ pratyayo bhavati /~agniṣṭomasya dakṣiṇā āgniṣṭomikī /~ 2506 5, 1, 96 | arthayor bhavavat pratyayo bhavati /~yathā - māse bhavaṃ māsikam /~ 2507 5, 1, 97 | kāryam ity etayor aṇ pratyayo bhavati /~vyuṣṭe dīyate kāryam 2508 5, 1, 99 | sampādinyabhidheye ṭhañ pratyayo bhavati /~guṇotkarṣaḥ sampattiḥ /~ 2509 5, 1, 100| tr̥tīyāsamarthābhyāṃ yat pratyayo bhavati sampādini ity etasmin viṣaye /~ 2510 5, 1, 101| asmin viṣaye ṭhañ pratyayo bhavati /~samarthaḥ, śakta prabhavati 2511 5, 1, 102| yoga-śabdāt yat pratyayo bhavati, cakārāt ṭhañ, tasmai prabhavati 2512 5, 1, 103| karman-śabdā ukañ pratyayo bhavati tasmai prabhavati ity etasminn 2513 5, 1, 103| dhanuḥ /~dhanuṣo 'nyatra na bhavati, anabhidhānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2514 5, 1, 104| ṣaṣṭhyarthe ṭhañ pratyayo bhavati, yat tatprathamāsamarthaṃ 2515 5, 1, 104| tatprathamāsamarthaṃ prāptaṃ ced tad bhavati /~samayaḥ prāpto 'sya sāmayikaṃ 2516 5, 1, 105| ṣaṣṭhyarthe aṇ pratyayo bhavati tad asya prāptam ity etasmin 2517 5, 1, 106| chandasi viṣaye ghas pratyayo bhavati tad asya prāptam ity asmin 2518 5, 1, 107| kāla-śabdāt yat pratyayo bhavati tad asya prāptam ity asmin 2519 5, 1, 108| ṣaṣṭhyarthe ṭhañ pratyayo bhavati /~prakr̥ṣṭo dīrghaḥ kālo ' 2520 5, 1, 109| ṣaṣthyarthe ṭhañ prayayo bhavati, yat tat prathamāsamarthaṃ 2521 5, 1, 109| prathamāsamarthaṃ prayojanaṃ ced tad bhavati /~indramahaḥ prayojanam 2522 5, 1, 110| ṣaḍhā-śabdābhyām aṇ pratyayo bhavati tad asya prayojanam ity 2523 5, 1, 111| prātipadikebhyaḥ chaḥ pratyayo bhavati tad asya prayojanam ity 2524 5, 1, 112| vidyamānapūrvapadāc chaḥ pratyayo bhavati tad asya prayojanam ity 2525 5, 1, 113| kāryāvadhāraṇa-arthaḥ, ṅīb eva bhavati na ñitsvaraḥ iti /~apare 2526 5, 1, 115| etasminn arthe vatiḥ pratyayo bhavati, yat tulyaṃ kriyā cet 2527 5, 1, 115| yat tulyaṃ kriyā cet bhavati /~brāhmaṇena tulyaṃ vartate 2528 5, 1, 116| iva-arthe vatiḥ pratyayo bhavati /~mathurāyām iva mathurāvat 2529 5, 1, 117| etasminn arthe vatiḥ pratyayo bhavati /~rājānam arhati rājavat 2530 5, 1, 118| vartamānāt svārthe vatiḥ pratyayo bhavati chandasi viṣaye /~yadudvato 2531 5, 1, 122| prātipadikebhyaḥ imanic pratyayo bhavati tasya bhāvaḥ ity etasminn 2532 5, 1, 123| ādibhyaś ca ṣyañ pratyayo bhavati, cakārāt imanic ca, tasya 2533 5, 1, 124| karmaṇyabhidheye ṣyañ pratyayo bhavati /~cakārād bhāve ca /~karma- 2534 5, 1, 125| bhāvakarmaṇoḥ yat pratyayo bhavati, na-śabdasya lopaś ca bhavati /~ 2535 5, 1, 125| bhavati, na-śabdasya lopaś ca bhavati /~stonasya bhāvaḥ karma 2536 5, 1, 125| yogavibhāgaṃ kurvanti /~stonāt ṣyañ bhavati /~staunyam /~tato yan nalopaś 2537 5, 1, 126| sakhiśabdāt yaḥ pratyayo bhavati bhāvakarmaṇor arthayoḥ /~ 2538 5, 1, 127| śabdābhyāṃ ḍhak prayayo bhavati bhāvakarmaṇor arthayoḥ /~ 2539 5, 1, 128| purohitādibhyaś ca yak pratyayo bhavati bhāvakarmaṇor arthayoḥ /~ 2540 5, 1, 129| udgātrādibhyaś ca pratyayo bhavati bhāvakramaṇor arthayoḥ /~ 2541 5, 1, 130| yuvādibhaś ca aṇ pratyayo bhavati bhāvakarmaṇor arthayoḥ /~ 2542 5, 1, 131| laghupūrvāt aṇ pratyayo bhavati bhāvakarmaṇoḥ /~laghupūrva- 2543 5, 1, 132| gurūpottamād vuñ pratyayo bhavati bhāvakarmaṇoḥ /~ramaṇīyasya 2544 5, 1, 133| ādibhyaś ca vuñ pratyayo bhavati bhāvakarmaṇoḥ /~gopālapaśupālānāṃ 2545 5, 1, 134| prātipadikāt vuñ pratyayo bhavati, pratyekaṃ bhāvakarmaṇor 2546 5, 1, 135| vācibhyaḥ chaḥ pratyayo bhavati bhāvakarmaṇoḥ /~acchāvākasya 2547 5, 1, 136| hotrāvācinaḥ tvaḥ pratyayo bhavati bhāvakarmaṇoḥ /~chasya apavādaḥ /~ 2548 5, 2, 1 | bhidheye khañ pratyayo bhavati, tac ced bhavanaṃ kṣetraṃ 2549 5, 2, 1 | tac ced bhavanaṃ kṣetraṃ bhavati /~bhavanam iti bhavanti 2550 5, 2, 1 | bhavanaṃ kṣetram ity atra na bhavati /~kṣetram iti kim ? mudgānāṃ 2551 5, 2, 2 | śabdābhyāṃ ḍhak pratyayo bhavati bhavane kṣetre abhidheye 2552 5, 2, 3 | yavādibhyaḥ śabdebhyo yat pratyayo bhavati bhavane kṣetre 'bhidheye /~ 2553 5, 2, 4 | etebhyaḥ vibhāṣā yat pratyayo bhavati bhavane kṣetre 'bhidheye /~ 2554 5, 2, 4 | prāpte vacanaṃ, pakṣe so 'pi bhavati /~umābhaṅgayor api dhānyatvam 2555 5, 2, 6 | etasminn arthe khaḥ pratyayo bhavati /~dr̥śyate 'smin iti darśanaḥ 2556 5, 2, 7 | asminn arthe khaḥ pratyayo bhavati /~sarvapathaṃ vyāpnoti sarvapathīno 2557 5, 2, 8 | etasminn arthe khaḥ pratyayo bhavati /~āprapadaṃ prāpnoti āprapadīnaḥ 2558 5, 2, 9 | eteṣv artheṣu khaḥ pratyayo bhavati /~anuḥ āyāme sādr̥śye /~ 2559 5, 2, 10 | asmin arthe khaḥ pratyayo bhavati /~parovara iti parasyotvaṃ 2560 5, 2, 11 | etasminn arthe khaḥ pratyayo bhavati /~gamiṣyati iti gāmī, bhaviṣyati 2561 5, 2, 15 | etasminn arthe khaḥ pratyayo bhavati /~anugu paryāptaṃ gacchati 2562 5, 2, 17 | asminn arthe chaḥ pratyayo bhavati /~cakārād yat-khau ca /~ 2563 5, 2, 18 | bhūtapūrvopādhikāt svārthe khañ pratyayo bhavati /~goṣṭho bhūtapūrvaḥ gauṣṭhīno 2564 5, 2, 19 | etasminn arthe khañ pratyayo bhavati /~ekāhena gamyate iti ekāhagamaḥ /~ 2565 5, 2, 21 | asminn arthe khañ pratyayo bhavati /~nānājātīyāḥ aniyatavr̥ttayaḥ 2566 5, 2, 22 | śabdena sāmānādhikaraṇyaṃ bhavati, yadā tu lakṣaṇayā vartate 2567 5, 2, 22 | puruṣeṇa sāmānādhikaraṇyaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2568 5, 2, 23 | tasya vikāre khañ pratyayo bhavati sañjñāyām /~hyogodohasya 2569 5, 2, 23 | ghr̥tasya sañjñā /~tena+iha na bhavati, hyogodohasya vikāra udaśvit //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2570 5, 2, 25 | mūle 'bhidheye tiḥ pratyayo bhavati /~mūla-grahaṇam anuvartate, 2571 5, 2, 29 | etebhyaḥ kaṭac pratyayo bhavati /~cakārād veśca /~saṅkaṭam /~ 2572 5, 2, 30 | śabdāt kuṭārac pratyayo bhavati /~cakārāt kaṭac /~avakuṭāram, 2573 5, 2, 34 | svārthe tyakan pratyayo bhavati /~sañjñādhikārāc ca niyataviṣayam 2574 5, 2, 34 | kātpūrvasya iti itvam atra na bhavati, sañjñādhikārād eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2575 5, 2, 35 | etasminn arthe aṭhac pratyayo bhavati /~ṅhaṭate iti ṅhaṭaḥ /~karmaṇi 2576 5, 2, 36 | ṣaṣṭhyarthe itac pratyayo bhavati /~sañjāta-grahaṇaṃ prakr̥ti- 2577 5, 2, 37 | prathamāsamarthaṃ pramāṇaṃ cet tad bhavati /~ūruḥ pramāṇam asya ūrudvayasam, 2578 5, 2, 37 | aviśeṣeṇa, prasthamātram ity api bhavati /~pramāṇe lo vaktavyaḥ /~ 2579 5, 2, 37 | utpannasya pratyayasya lug bhavati /~śamaḥ pramāṇamasya śamaḥ /~ 2580 5, 2, 38 | ṣaṣṭhyārthe aṇ pratyayo bhavati, cakārād dvayasajādayaḥ /~ 2581 5, 2, 39 | ṣaṣṭhyarthe vatup pratyayo bhavati /~yat parimāṇam asya yāvān /~ 2582 5, 2, 40 | vatupo vakārasya ghakārādeśo bhavati /~kiyān /~iyān /~etad eva 2583 5, 2, 40 | kimidambhyāṃ vatup-pratyayo bhavati iti /~atha yogavibhāgena 2584 5, 2, 41 | ṣaṣṭhyarthe ḍatiḥ pratyayo bhavati, cakārād vatup /~tasya ca 2585 5, 2, 41 | tasya ca vakārasya ghādeśo bhavati /~pr̥cchyamānatvāt paricchedopādhikāyāṃ 2586 5, 2, 42 | ṣaṣṭhyarthe tayap pratyayo bhavati /~avayavāvayavinaḥ sambandhinaḥ 2587 5, 2, 43 | dvitribhyāṃ parasya ayajādeśo bhavati /~dvau avayavau asya dvayam, 2588 5, 2, 44 | tayapo nityam ayajādeśo bhavati, sa codāttaḥ /~vacanasāmarthyādāder 2589 5, 2, 45 | prātipadikāt ḍaḥ pratyayo bhavati yat tatprathamāsamartham 2590 5, 2, 45 | tatprathamāsamartham adhikaṃ cet tad bhavati /~itikaraṇas tataś ced vivakṣā /~ 2591 5, 2, 45 | kārṣāpanaśatam iti /~iha tu na bhavati, ekādaśa māṣā adhikā asmin 2592 5, 2, 45 | śatasahasrayoś ca+iṣyate /~iha na bhavati, ekādaśādhikā asyāṃ triṃśati 2593 5, 2, 46 | viṃśateś ca ḍaḥ pratyayo bhavati tad asminn adhikam ity etasmin 2594 5, 2, 47 | ṣaṣṭhyarthe mayaṭ pratyayo bhavati yat tat prathamāsamarthaṃ 2595 5, 2, 47 | tena sāmānyādhikaraṇyaṃ bhavati dvimayamudaśvit iti /~guṇasya 2596 5, 2, 47 | vivakṣitaṃ, tena+iha na bhavati, dvau bhāgau yavānāṃ traya 2597 5, 2, 47 | pratyaya iṣyate /~iha na bhavati, eko bhāgo nimānamasya iti /~ 2598 5, 2, 47 | bahutvamatantraṃ, tena dviśabdād api bhavati /~guṇaśabdaḥ samānāvayvavacanaḥ /~ 2599 5, 2, 47 | samānāvayvavacanaḥ /~tena+iha na bhavati, dvau bhāgau yavānām adhyardha 2600 5, 2, 48 | asminn arthe ḍaṭ pratyayo bhavati /~pūryate 'nena iti pūraṇam /~ 2601 5, 2, 48 | sa pratyayārthaḥ /~iha na bhavati, pañcānāṃ muṣṭikānāṃ pūraṇo 2602 5, 2, 49 | asaṃkhyādeḥ parasya ḍaṭo maḍāgamo bhavati /~nāntāt iti pañcamī iṭa 2603 5, 2, 50 | chandasi viṣaye thaḍāgamo bhavati /~cakārāt pakṣe maḍapi bhavati /~ 2604 5, 2, 50 | bhavati /~cakārāt pakṣe maḍapi bhavati /~parṇamayāni pañcathāni 2605 5, 2, 51 | eṣāṃ ḍaṭi puratasthugāgamo bhavati /~katipayaśabdo na saṅkhyā /~ 2606 5, 2, 52 | ḍaṭi parataḥ tithugāgamo bhavati /~pūgasaṅghaśabdayor asaṅkhyātvādidam 2607 5, 2, 53 | ḍaṭi parataḥ ithugāgamo bhavati /~vatvantasya saṃkhyātvāt 2608 5, 2, 54 | dviśabdāt tīyaḥ pratyayo bhavati tasya pūraṇe ity asmin viṣaye /~ 2609 5, 2, 55 | triśabdāt tīyaḥ pratyayaḥ bhavati tasya pūraṇe ity etad viṣaye /~ 2610 5, 2, 55 | tatsaṃniyogena treḥ saṃprasāraṇaṃ ca bhavati /~trayāṇām pūraṇaḥ tr̥tīyaḥ /~ 2611 5, 2, 55 | saṃprasāraṇasya dīrghatvaṃ na bhavati /~aṇaḥ iti tatra anuvartate 2612 5, 2, 57 | ḍaṭo nityaṃ tamaḍāgamaḥ bhavati /~māsādayaḥ saṃkhyāśabdā 2613 5, 2, 58 | ḍaṭo nityaṃ tamaḍāgamaḥ bhavati /~viṃśatyādibhyaḥ iti vikalpena 2614 5, 2, 59 | matvarthe chaḥ pratyayo bhavati sūkte sāmani ca abhidheye /~ 2615 5, 2, 60 | matvarthe utpannasya chasya luk bhavati adhyāyānuvākayoḥ abhidheyayoḥ /~ 2616 5, 2, 61 | prātipadikebhyo ' pratyayo bhavati matvarthe adhyāyānuvākayor 2617 5, 2, 62 | prātipadikebhyaḥ vun pratyayo bhavati matvarthe 'dhyāyānuvākayoḥ /~ 2618 5, 2, 63 | asminn arthe vun pratyayo bhavati /~pathi kuśalaḥ pathakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2619 5, 2, 64 | etasminn arthe kan pratyayo bhavati /~ākarṣe kuśalaḥ ākarṣakaḥ /~ 2620 5, 2, 65 | asminn arthe kan pratyayo bhavati /~kāmaḥ icchā, abhilāṣaḥ /~ 2621 5, 2, 66 | etasminn arthe kan pratyayo bhavati /~prasitaḥ prasaktas tatparaḥ 2622 5, 2, 67 | etasminn arthe ṭhak pratyayo bhavati /~ādhyūne iti pratyayārthaviśeṣaṇam /~ 2623 5, 2, 68 | asminn arthe kan pratyayo bhavati /~sasyaśabdo 'yam guṇavāci /~ 2624 5, 2, 69 | etasminn arthe kan pratyayo bhavati /~aṃśaṃ hārī aṃśako dāyādaḥ /~ 2625 5, 2, 69 | ṣaṣṭhīpratiṣedhāt karmaṇi dvitīyā eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2626 5, 2, 70 | etasminn arthe kan pratyayo bhavati /~acirāpahr̥taḥ stokakālāpahr̥taḥ 2627 5, 2, 72 | kāriṇyabhidheye kan pratyayo bhavati /~kriyāviśeṣaṇād dvitīyāsamarthād 2628 5, 2, 75 | asminn arthe kan pratyayo bhavati /~anr̥jurupāyaḥ pārśvam, 2629 5, 2, 77 | grahaṇopādhikāt svārthe kan pratyayo bhavati /~pūraṇasya pratyayasya 2630 5, 2, 78 | ṣaṣṭhyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ 2631 5, 2, 78 | prathamāsamarthaṃ grāmaṇīś cet sa bhavati /~grāmaṇīḥ pradhānaḥ, mukhyaḥ 2632 5, 2, 79 | ṣaṣṭhyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ 2633 5, 2, 79 | prathamāsamarthaṃ bandhanaṃ ced tad bhavati, yat tad asya iti nirdeṣṭaṃ 2634 5, 2, 79 | nirdeṣṭaṃ karabhaś cet sa bhavati /~śr̥ṅkhalaṃ bandhanam asya 2635 5, 2, 79 | śr̥ṅkhalam asya asvatantrīkaraṇe bhavati sādhanam iti bandhanam ity 2636 5, 2, 80 | nipātyate, unmanāś ced sa bhavati /~udgataṃ mano yasya sa 2637 5, 2, 81 | roge 'bhidheye kan pratyayo bhavati /~kālo devas ādiḥ /~prayojanaṃ 2638 5, 2, 82 | saptamyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ 2639 5, 2, 82 | annaṃ cet prāyaviṣayaṃ tad bhavati /~prāyo bāhulyam /~sañjñāgrahaṇa 2640 5, 2, 83 | kulmāṣa-śabdāt pratyayo bhavati, tad asminn annaṃ prāye 2641 5, 2, 86 | asminn arthe iniḥ pratyayo bhavati /~pūrvaṃ gatam anena pītam 2642 5, 2, 87 | asminn arthe iniḥ pratyayo bhavati /~pūrvaṃ kr̥tam anena kr̥tapūrvī 2643 5, 2, 88 | asminn arthe iniḥ pratyayo bhavati /~iṣṭamanena iṣṭī yajñe /~ 2644 5, 2, 90 | nipātyate anveṣṭā cet sa bhavati /~padasya paścād anupadam /~ 2645 5, 2, 91 | vyayam /~tasmādiniḥ pratyayo bhavati draṣṭari vācye /~sañjñāgrahaṇam 2646 5, 2, 93 | etasminn arthe ghac-pratyayo bhavati /~indrasy liṅgam indriyam /~ 2647 5, 2, 94 | saptamyarthe matup pratyayo bhavati, yat tat prathamāsamartham 2648 5, 2, 94 | prathamāsamartham asti cet tad bhavati /~astyarthopādhikaṃ ced 2649 5, 2, 94 | astyarthopādhikaṃ ced tad bhavati ity arthaḥ /~itikaraṇas 2650 5, 2, 95 | prātipadikebhyaḥ matup pratyayo bhavati tad asya asty asmin ity 2651 5, 2, 98 | vatsāṃsaśabdābhyām lac pratyayo bhavati yathāsaṅkhyaṃ kāmavati balavati 2652 5, 2, 98 | sambhavati iti nityaṃ lajeva bhavati /~anyatra aṃsavatī gauḥ, 2653 5, 2, 99 | phenaśabdāt ilac pratyayo bhavati matvarthe /~cakārāt lac 2654 5, 2, 100| matup ca /~lomādibhyaḥ śo bhavati - lomaśaḥ, lomavān /~pāmādibhyo 2655 5, 2, 100| lomavān /~pāmādibhyo no bhavati - pāmanaḥ, pāmavān /~pichādibhaḥ 2656 5, 2, 100| pāmavān /~pichādibhaḥ ilac bhavati - picchilaḥ, picchavān /~ 2657 5, 2, 101| ity etebhyaḥ ṇaḥ pratyayo bhavati matubarthe /~matup sarvatra 2658 5, 2, 103| sahasrābhyām aṇ ca pratyayo bhavati /~tāpasaḥ /~sāhasraḥ /~yogavibhāga 2659 5, 2, 104| śarkarābhyām aṇ pratyayo bhavati matvarthe /~saikato ghaṭaḥ /~ 2660 5, 2, 106| unatopādhikād urac pratyayo bhavati mavarthe /~dantā unnatā 2661 5, 2, 107| ity etebhyo raḥ pratyayo bhavati matvarthe /~ūṣaraṃ kṣetram /~ 2662 5, 2, 107| sarvatrābhidheyaniyamaṃ karoti /~iha na bhavati, ūṣo 'smin ghaṭe vidyate, 2663 5, 2, 108| śabdābhyāṃ maḥ pratyayo bhavati matvarthe /~dyumaḥ /~drumaḥ /~ 2664 5, 2, 109| keśaśabdād vaḥ pratyayo bhavati matvarthe anyatarasyām /~ 2665 5, 2, 109| prapyete /~tataś cātūrūpyaṃ bhavati, keśavaḥ, keśī, keśikaḥ, 2666 5, 2, 110| ity etābhyāṃ vaḥ pratyayo bhavati sañjñāyāṃ viṣaye matvarthe /~ 2667 5, 2, 110| ajagavam dhanuḥ /~hrasvād api bhavati gāṇḍivaṃ dhanuḥ iti /~tatra 2668 5, 2, 112| prātipadikebhyaḥ valac pratyayo bhavati matvarthe /~rajasvalāstrī /~ 2669 5, 2, 112| sambadhyate /~tena+iha na bhavati, rajo 'smin grāme vidyate 2670 5, 2, 113| śabdābhyāṃ balac pratyayo bhavati matvarthe sañjñāyāṃ viṣaye /~ 2671 5, 2, 115| ity adhikārān matub api bhavati /~daṇḍavān /~chatravān /~ 2672 5, 2, 117| prātipadikebhya ilac pratyayo bhavati matvarthe /~cakārād iniṭhanau 2673 5, 2, 118| prātipadikān nityaṃ ṭhañ pratyayo bhavati matvarthe /~ekaśatam asya 2674 5, 2, 118| ekaviṃśatir asya asti iti na bhavati /~katham aikagavikaḥ ? samāsānte 2675 5, 2, 119| prātipadikāt ṭhañ pratyayo bhavati matvarthe tau cet śatasahasraśabdau 2676 5, 2, 119| asti iti anabhidhānān na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2677 5, 2, 120| rūpaśabdāt yap pratyayo bhavati matvarthe /~āhataṃ rūpamasya 2678 5, 2, 121| etebhyaś ca viniḥ pratyayo bhavati matvarthe /~matup sarvatra 2679 5, 2, 122| viṣaye bahulaṃ viniḥ pratyayo bhavati matvarthe /~agne tejasvin /~ 2680 5, 2, 122| matvarthe /~agne tejasvin /~na bhavati /~sūryo varcasvān /~chandasi 2681 5, 2, 123| ūrṇāśabdād yus pratyayo bhavati matyarthe /~sakāraḥ padasañjñārthaḥ /~ 2682 5, 2, 124| vācśabdāt gminiḥ pratyayo bhavati matvarthe /~vāgmī, vāgminau, 2683 5, 2, 125| bahu bhāṣate vāgmīty eva sa bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2684 5, 2, 127| prātipadikebhyo 'c pratyayo bhavati matvarthe /~arśāsi asya 2685 5, 2, 128| prāṇisthārthavācibhyaḥ iniḥ pratyayo bhavati matvarthe /~dvandvāt tāvat - 2686 5, 2, 128| anuvartate /~tena+iha ni bhavati, citralalāṭikāvatī /~siddhe 2687 5, 2, 129| atisāraśabdābhyāṃ iniḥ pratyayo bhavati, tatsaṃniyogena ca tayoḥ 2688 5, 2, 129| tatsaṃniyogena ca tayoḥ kugāgamo bhavati /~vātātisārayor upatāpatvāt 2689 5, 2, 129| ca ayam iṣyate /~iha na bhavati, vātavatī guhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2690 5, 2, 130| prātipadikāt iniḥ pratyayo bhavati matvarthe vayasi dyotye /~ 2691 5, 2, 130| niyamārthaṃ vacanam, inir eva bhavati, ṭhan na bhavati iti /~vayasi 2692 5, 2, 130| inir eva bhavati, ṭhan na bhavati iti /~vayasi iti kim ? pañcamavān 2693 5, 2, 134| varṇaśabdāt iniḥ pratyayo bhavati matvarthe samudāyena ced 2694 5, 2, 135| prātipadikebhya iniḥ pratyayo bhavati samudāyena ced deśo 'bhidhīyate /~ 2695 5, 2, 136| prātipadikebhyo matuppratyayo bhavati /~anyatarasyāṃ grahaṇena 2696 5, 2, 137| maśabdāntāc ca iniḥ pratyayo bhavati matvarthe, samudāyena cet 2697 5, 2, 139| ity etebhyo bhaḥ pratyayo bhavati matvarthe /~tundiḥ iti vr̥ddhā 2698 5, 2, 139| paṭhyate, tena balinaḥ ity api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2699 5, 2, 140| śubhaparyāyaḥ, tābhyāṃ yusa pratyayo bhavati matvarthe /~sakāraḥ padasañjñārthaḥ /~ 2700 5, 3, 1 | vibhaktyudāttatvaṃ siddhaṃ bhavati /~ataḥ paraṃ svārthikāḥ 2701 5, 3, 2 | saṅkhyāgrahaṇam /~iha na bhavati, bahoḥ sūpāt, bahau sūpe 2702 5, 3, 3 | idam ity ayam ādeśo bhavati prāg-diśīyeṣu pratyayeśu 2703 5, 3, 5 | parataḥ ity ayam ādeśo bhavati /~śakāraḥ sarvādeśārthaḥ /~ 2704 5, 3, 6 | sarvasya sa ity ayam ādeśo bhavati prāg-diśīye dakārādau pratyaye 2705 5, 3, 7 | kiṃsarvanāmabahubhyaḥ tasil pratyayo bhavati /~kutaḥ /~yataḥ /~tataḥ /~ 2706 5, 3, 8 | kiṃsarvanāmabahubhyaḥ parasya tasilādeśo bhavati /~kuta āgataḥ /~yataḥ /~ 2707 5, 3, 9 | etābhyāṃ tasil pratyayo bhavati /~sarvobhayārthe vartamānābhyāṃ 2708 5, 3, 10 | saptamyantebhyaḥ tral pratyayo bhavati /~kutra /~yatra /~tatra /~ 2709 5, 3, 11 | saptamyantād haḥpratyayo bhavati /~tralo 'pavādaḥ /~iha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2710 5, 3, 12 | saptamyantād at pratyayo bhavati /~tralo 'pavādaḥ /~kva bhokṣyase /~ 2711 5, 3, 13 | saptamyanatād haḥ pratyayo bhavati chandasi visaye /~yathāprāptaṃ 2712 5, 3, 14 | tato bhavataḥ /~tasmin bhavati, tatra bhavati, tato bhavati /~ 2713 5, 3, 14 | tasmin bhavati, tatra bhavati, tato bhavati /~evaṃ dīrghayuḥprabhr̥tiṣv 2714 5, 3, 14 | bhavati, tatra bhavati, tato bhavati /~evaṃ dīrghayuḥprabhr̥tiṣv 2715 5, 3, 15 | prātipadikebhyo pratyayo bhavati /~tralo 'pavādaḥ /~sarvasmin 2716 5, 3, 16 | vartamānāt rhil pratyayo bhavati /~hasya apavādaḥ /~lakāraḥ 2717 5, 3, 18 | vartamānād dānīṃ pratyayo bhavati /~asmin kāle idānīm //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2718 5, 3, 19 | kāle vartamānād pratyayo bhavati, cakārād dānīṃ ca /~tasmin 2719 5, 3, 23 | bahubhyaḥ svārthe thāl pratyayo bhavati /~tena prakāreṇa tathā /~ 2720 5, 3, 24 | prakāravacane thamuḥ pratyayo bhavati /~thālo 'pavādaḥ anena prakāreṇa 2721 5, 3, 25 | prakāravacane thamuḥ pratyayo bhavati /~kena prakāreṇa katham /~ 2722 5, 3, 26 | vartamānāt thā pratyayo bhavati, cakārāt prakāravacane chandasi 2723 5, 3, 27 | prathamāntebhyaḥ astātiḥ pratyayo bhavati svārthe /~yathāsaṅkhyam 2724 5, 3, 28 | svārthe 'tasuc pratyayo bhavati /~astāter apavadaḥ /~dakṣiṇā- 2725 5, 3, 29 | vibhāṣā atasuc pratyayo bhavati astāter arthe /~parato vasati /~ 2726 5, 3, 30 | uttarasya astātipratyayasya lug bhavati /~prācyāṃ diśi vasati /~ 2727 5, 3, 33 | astāterarthe /~cakārāt paścād api bhavati /~aparasya paścabhāvo 'kārākārau 2728 5, 3, 34 | śabdebhyaḥ ātiḥ pratyayo bhavati astāterarthe /~uttarasyāṃ 2729 5, 3, 35 | adūre ced avadhimānavadher bhavati /~vibhaktitraye prakr̥te ' 2730 5, 3, 35 | asipratayas tu pañcamyantād api bhavati /~kecid iha+uttarādigrahaṇaṃ 2731 5, 3, 36 | dakṣiṇa-śabdāt āc-pratyayo bhavati astāterarthe /~dakṣiṇā vasati /~ 2732 5, 3, 37 | dakṣiṇa-śabdād āhiḥ pratyayo bhavati astāterarthe, cakārād āc, 2733 5, 3, 37 | dūre ced avadhimānavadher bhavati /~dakṣiṇāhi vasati, dakṣiṇā 2734 5, 3, 38 | dūre ced avadhimānavadher bhavati /~uttarā vasati, uttarāhi 2735 5, 3, 39 | pūrvādharāvarāṇām asiḥ pratyayo bhavati astāterarthe /~tat saṃniogena 2736 5, 3, 40 | jñāpakam , astātir ebhyo bhavati, asi-pratyayena na ādhyate 2737 5, 3, 41 | vibhāṣā av ity ayam ādeśo bhavati /~avastād vasati /~avastād 2738 5, 3, 42 | vartamāṇebhyo dhā pratyayo bhavati svārthe /~vidhā prakāraḥ, 2739 5, 3, 43 | saṅkhyāyāḥ svārthe dhā pratyayo bhavati /~ekaṃ rāśiṃ pañcadhā kuru /~ 2740 5, 3, 45 | ca vihitasya dhamuñ-ādeśo bhavati anyatarasyām /~cakāro vikalpānukarṣaṇārthaḥ /~ 2741 5, 3, 47 | prātipadikāt svārthe pāśap pratyayo bhavati /~yāpyo vaiyākaraṇaḥ, kutsito 2742 5, 3, 47 | duḥśīlaḥ, tatra kasmān na bhavati ? yasya guṇasya sadbhāvād 2743 5, 3, 48 | vartamānāt svārthe an pratyayo bhavati /~svarārtham vacanam /~dvitīyo 2744 5, 3, 49 | vartamānebhyaḥ svārthe 'n pratyayo bhavati acchandasi viṣaye /~svarārtham 2745 5, 3, 50 | acchandasi viṣaye ñaḥ pratyayo bhavati /~cakārād an ca /~ṣaṣṭho 2746 5, 3, 51 | ṣaṣṭhako bhāgo mānaṃ cet tad bhavati /~aṣṭamo bhāgaḥ paśvaṅga 2747 5, 3, 51 | bhāgaḥ paśvaṅga cet tad bhavati /~kasya luk ? ñasya luk /~ 2748 5, 3, 52 | svārthe ākinic pratyayo bhavati /~cakārāt kan-lukau ca /~ 2749 5, 3, 52 | vidhānasāmarthyāt pakṣe bhavati /~ekākī, ekakaḥ, ekaḥ /~ 2750 5, 3, 53 | prātipadikāt svārthe caraṭ pratyayo bhavati /~āḍhyo bhūtapūrvaḥ āḍhyacaraḥ /~ 2751 5, 3, 54 | prātipadikāt rūpyaḥ pratyayo bhavati /~cakārāc caraṭ ca /~ṣaṣṭhyantāt 2752 5, 3, 55 | ca svārthikānāṃ dyotyaṃ bhavati /~sarva ime āḍhyāḥ, ayam 2753 5, 3, 56 | atiśāyane dyotye tamap pratyayo bhavati /~ṅy-āp-prātipadikāt (*4, 2754 5, 3, 57 | vibhajyaḥ /~nipātanād yat bhavati /~dvyarthe vibhajye ca+upapade 2755 5, 3, 60 | śabdasya śra ity ayam ādeśe bhavati ajādyoḥ pratyayayoḥ parataḥ /~ 2756 5, 3, 61 | śabdasya jya ity ayam ādeśo bhavati ajādyoḥ pratyayayoḥ parataḥ /~ 2757 5, 3, 62 | vacanasāmarthyāt pakṣe so 'pi bhavati /~varṣiṣṭhaḥ /~varṣīyān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2758 5, 3, 65 | 65:~ vino matupaś ca lug bhavati ajādyoḥ pratyayayoḥ parataḥ /~ 2759 5, 3, 66 | prātipadikāt svārthe rūpap pratyayo bhavati /~svārthikāś ca pratyayāḥ 2760 5, 3, 66 | prakr̥tyarthasya vaiśiṣṭye praśaṃsā bhavati /~vr̥ṣalarūpo 'yaṃ yaḥ palāṇḍunā 2761 5, 3, 66 | bhavataḥ /~napuṃsakaliṅgaṃ tu bhavati, lokāśrayatvālliṅgasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2762 5, 3, 68 | subantāt vibhaṣā bahuc pratyayo bhavati /~sa tu purastād eva bhavati, 2763 5, 3, 68 | bhavati /~sa tu purastād eva bhavati, na parataḥ /~citkaraṇam 2764 5, 3, 69 | svārthe jātīyar pratyayo bhavati /~prakāravati ca ayaṃ pratyayaḥ /~ 2765 5, 3, 69 | thāl punaḥ prakāramātra eva bhavati /~paṭuprakāraḥ paṭujātīyaḥ /~ 2766 5, 3, 71 | prāgivīyeṣv artheṣu akac pratyayo bhavati, sa ca prāk ṭeḥ, na parataḥ /~ 2767 5, 3, 71 | tatra abhidhānato vyavasthā bhavati /~kvacit prātipadikasya 2768 5, 3, 71 | prātipadikasya prāk ṭeḥ pratyayo bhavati, kvacit subantasya /~yuṣmakābhiḥ , 2769 5, 3, 71 | mittvād antyāt acaḥ paro bhavati /~tuṣṇīkām āste /~tūṣṇīkāṃ 2770 5, 3, 72 | akacsanniyogena dakārādeśo bhavati /~cakāraḥ sanniyogārthaḥ /~ 2771 5, 3, 73 | svārthe yathāvihitaṃ pratyayo bhavati /~svena rūpeṇa jñāte padārthe 2772 5, 3, 74 | svārthe yathāvihitaṃ pratyayo bhavati /~kutsito 'śvaḥ aśvakaḥ /~ 2773 5, 3, 75 | prātipaidkāt kan-pratyayo bhavati, kasya apavādaḥ, pratyayāntena 2774 5, 3, 76 | ca yathāvihitaṃ pratyayo bhavati /~putrakaḥ /~vatsakaḥ /~ 2775 5, 3, 77 | anukampāyuktād yathāvihitaṃ pratyayo bhavati /~hanta te dhānakāḥ /~hanta 2776 5, 3, 78 | manuṣyanāmadheyād ṭhac pratyayo bhavati, anukampāyāṃ gamyamānāyāṃ 2777 5, 3, 81 | anukampāyāṃ nītau ca kan-pratyayo bhavati /~vyāghrakaḥ /~siṃhakaḥ /~ 2778 5, 3, 81 | vāvacanānuvr̥tter yathādarśanam anyo 'pi bhavati /~vyāghrilaḥ /~siṃhilaḥ /~ 2779 5, 3, 82 | nukampāyāṃ kanpratyayo bhavati, tasya ca+uttarapadalopaḥ /~ 2780 5, 3, 83 | yac chabdarūpaṃ tasya lopo bhavati /~ūrdhva-grahaṇaṃ sarvalopārtham /~ 2781 5, 3, 84 | tr̥tīyād acaḥ ūrdhvasya lopo bhavati /~pūrvasya ayam apavādaḥ /~ 2782 5, 3, 85 | prātipadikāt yathāvihitaṃ patyayo bhavati /~alpaṃ tailam tailakam /~ 2783 5, 3, 86 | prātipadikāt yathāvihitaṃ pratyayo bhavati /~dīrghapratiyohī hrasvaḥ /~ 2784 5, 3, 87 | gamyamānāyāṃ kan-pratyayo bhavati /~pūrvasya ayam apavādaḥ /~ 2785 5, 3, 88 | hrasvārthe dyotye raḥ pratyayo bhavati /~kasya apavādaḥ /~hrasvā 2786 5, 3, 89 | hrasvatve dyotye dupacpratyayo bhavati /~kasya apavādaḥ /~hrasvā 2787 5, 3, 90 | hrasvasve dyotye ṣṭarac pratyayo bhavati /~kasya apavādaḥ /~ṣakāro 2788 5, 3, 91 | tanutve dyotye ṣṭarac-pratyayo bhavati /~yasya guṇasya hi bhāvād 2789 5, 3, 92 | nirdhāraṇe ḍataracpratyayo bhavati /~nirdhāryamāṇavācibhyaḥ 2790 5, 3, 93 | kimādibhyaḥ ḍatamac pratyayo bhavati /~katamo bhavatāṃ kaṭhaḥ /~ 2791 5, 3, 95 | pratipadikāt kanpratyayo bhavati /~vyākaraṇakena nāma tvaṃ 2792 5, 3, 95 | 74) ity anena kanpratyayo bhavati, devadattakaḥ, yajñadattakaḥ 2793 5, 3, 96 | vartate tasmāt kan pratyayo bhavati /~ivārthaḥ sādr̥śyaṃ, tasya 2794 5, 3, 97 | ivārthe gamyamāne kanpratyayo bhavati, samudāyena cet sañjñā gamyate /~ 2795 5, 3, 98 | kano manusye 'bhidheye lub bhavati /~cañceva manuṣyaḥ cañcā /~ 2796 5, 3, 99 | tasminn abhidheye kano lub bhavati /~vikrīyate yat tat paṇya /~ 2797 5, 3, 100| devapathādibhya uttarasya lub bhavati /~ādiśabdaḥ prakāre /~ākr̥tigaṇaś 2798 5, 3, 101| ivārthe dyotye ṭhañ pratyayo bhavati /~vastir iva vāsteyaḥ /~ 2799 5, 3, 102| śilāśabdād ivārthe ḍhaḥ pratyayo bhavati /~śileva śileyaṃ dadhi /~ 2800 5, 3, 102| śilāyāḥ ḍhañ pratyayo bhavati /~śaileyam /~tato dhaḥ /~ 2801 5, 3, 103| prātipadikebhyaḥ patpratyayo bhavati ivārthe śākheva śakhyaḥ /~ 2802 5, 3, 105| kuśāgraśabdād ivārthe chaḥ pratyayo bhavati /~kuśāgram iva sūkṣmatvāt 2803 5, 3, 106| ivārthe eva chanḥ pratyayo bhavati /~kālatālīyam /~ajākr̥pāṇīyam /~ 2804 5, 3, 107| prātipadikebhyaḥ ivārthe aṇ pratyayo bhavati /~śarkarā iva śārkaram /~ 2805 5, 3, 108| aṅgulyādibhyaḥ ivārthe ṭhak pratyayo bhavati /~aṅgulīva āṅgulikaḥ /~bhārujikaḥ /~ 2806 5, 3, 109| nyatarasyāṃ ṭhac pratyayo bhavati /~anyatarasyāṃgrahaṇena 2807 5, 3, 110| śabdābhyām ivārthe īkak pratyayo bhavati /~karkaḥ śuklo 'śvaḥ, tena 2808 5, 3, 111| etebhyaḥ ivārthe thālpratyayo bhavati chandasi viṣaye /~taṃ pratnathā 2809 5, 3, 112| agrāmaṇīpūrvāt svārthe ñyaḥ pratyayo bhavati /~lauhadhvajyaḥ, lauhadhvajyau, 2810 5, 3, 114| brāhmaṇarājanyavarjitāt svārthe ñyaṭ pratyayo bhavati /~brāhmaṇe tadviśeṣagrahaṇam /~ 2811 5, 3, 115| svārthe ṭeṇyaṇ pratyayo bhavati /~ṭakāro ṅībartho, ṇakāro 2812 5, 3, 116| āyudhajīvisaṅghavācibhyaḥ svārthe chaḥ pratyayo bhavati /~yeṣām āyudhajīvināṃ saṅghānāṃ 2813 5, 3, 118| prātipadikebhyaḥ svārthe yañ pratyayo bhavati /~abhijito 'patyam ity aṇ, 2814 5, 3, 118| ābhijitaḥsthālīpākaḥ ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2815 5, 4, 1 | vīpsāyāṃ dyotyāyāṃ vun pratyayo bhavati /~tatsanniyogena cāntasya 2816 5, 4, 1 | tatsanniyogena cāntasya lopo bhavati /~yasya+iti lopena+eva siddhe 2817 5, 4, 2 | prātipadikasya saṅkhyādeḥ vunpratyayo bhavati, antalopaś ca /~avīpsārtho ' 2818 5, 4, 3 | prakāravacane dyotye kanpratyayo bhavati /~jātīyaraḥ apavādaḥ /~prakāro 2819 5, 4, 4 | gamyamānāyāṃ ktāntāt kanpratyayo bhavati /~bhinnakaḥ /~channakaḥ /~ 2820 5, 4, 5 | upapade ktāntāt kanpratyayo na bhavati /~sāmikr̥tam /~sāmibhuktam /~ 2821 5, 4, 5 | vihitaḥ ? etad eva jñāpakaṃ bhavati svārthe kan iti /~tatra 2822 5, 4, 5 | hi sūtram abhinnatarakaṃ bhavati, etair hi bahutarakaṃ vyāpyate 2823 5, 4, 5 | ity evam ādi, tadupapannaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2824 5, 4, 6 | vartamānāt svārthe kan pratyayo bhavati /~br̥hatikā /~ācchādane 2825 5, 4, 7 | ca svārthe khaḥ pratyayo bhavati /~avidyamānāni ṣaḍkṣīṇi 2826 5, 4, 8 | svārthe vibhāṣā khaḥ pratyayo bhavati /~prāk prācīnam /~arvāk, 2827 5, 4, 9 | vartamānāt svārthe chaḥ pratyayo bhavati /~badhyate 'smiñ jātiḥ iti 2828 5, 4, 10 | prātipadikāt vibhāṣā chaḥ pratyayo bhavati sasthānena cet sthānāntamarthavad 2829 5, 4, 10 | sasthānena cet sthānāntamarthavad bhavati /~sasthānaḥ iti tulya ucyate, 2830 5, 4, 11 | adravyaprakarṣe āmupratyayo bhavati /~yady api dravyasya svataḥ 2831 5, 4, 12 | adravyaprakarṣe amu pratyayo bhavati chandasi viṣaye /~cakārād 2832 5, 4, 13 | anugādinśabdāt svārthe ṭhak pratyayo bhavati /~ānugādikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2833 5, 4, 14 | tadantāt svārthe pratyayo bhavati striyāṃ viṣaye /~vyāvakrośī /~ 2834 5, 4, 14 | devatā ity evam ādi upapannaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2835 5, 4, 15 | tadantāt svārthe aṇ pratyayo bhavati /~sāṃrāviṇaṃ vartate /~sāṃkūṭinam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2836 5, 4, 16 | visārinśabdāt svārthe aṇ pratyayo bhavati matsye 'bhidheye /~vaisāriṇo 2837 5, 4, 17 | svārthe kr̥tvasuc pratyayo bhavati /~paunaḥpunyam abhyāvr̥ttiḥ /~ 2838 5, 4, 17 | gaṇanagrahaṇāt tu sarvatra siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2839 5, 4, 18 | vartamānebhyaḥ suc pratyayo bhavati /~kr̥tvasuco 'pavādaḥ /~ 2840 5, 4, 19 | ekaśabdasya sakr̥t ity ayam ādeśo bhavati suc ca pratyayaḥ kriyāgaṇena /~ 2841 5, 4, 19 | ekaḥ pākaḥ ity atra na bhavati, anabhidhānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2842 5, 4, 20 | vartamānāt vibhāṣā dhā pratyayo bhavati /~kr̥tvasuco 'pavādaḥ /~ 2843 5, 4, 20 | pavādaḥ /~pakṣe so 'pi bhavati /~aviprakr̥ṣṭagrahaṇaṃ kriyābhyāvr̥ttiviśeṣaṇam /~ 2844 5, 4, 21 | vartamānāt svārthe mayaṭ pratyayo bhavati /~ṭakāro ṅībarthaḥ /~annaṃ 2845 5, 4, 21 | bhidheye mayaṭ pratyayo bhavati /~annaṃ prakr̥tam asmin 2846 5, 4, 23 | anantādibhyaḥ svārthe ñyaḥ pratyayo bhavati /~ananta eva ānantyam /~ 2847 5, 4, 24 | caturthīsamarthāt tādarthe yatpratyayo bhavati /~tadartha eva tādarthyam /~ 2848 5, 4, 25 | tādarthye abhidheye yatpratyayo bhavati /~pādarthamudakaṃ pādyam /~ 2849 5, 4, 25 | yathādarśanam anyatra api pratyayo bhavati /~eṣa vai chandasyaḥ prajāpatiḥ /~ 2850 5, 4, 25 | chandasi svārthe yatpratyayo bhavati /~agnirīśe vasavyasya /~ 2851 5, 4, 25 | vartamānāt praśabdān napratyayo bhavati /~cakārān naptanapkhāśca /~ 2852 5, 4, 25 | upasaṃkhyānāni, tena yathāprāptam api bhavati, āgnīghrā śālā, sādhāraṇā 2853 5, 4, 26 | abhidheye ñyaḥ pratyayo bhavati /~atithaye idam ātitham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2854 5, 4, 27 | devaśabdāt svārthe talpratyayo bhavati /~deva eva devatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2855 5, 4, 28 | aviśabdāt svārthe kaḥ pratyayo bhavati /~avir eva avikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2856 5, 4, 29 | ādibhyaḥ svārthe kanpratyayo bhavati /~yāva eva yāvakaḥ /~māṇikaḥ /~ 2857 5, 4, 30 | vartamānāt svārthe kanpratyayo bhavati /~lohito maṇiḥ lohitakaḥ /~ 2858 5, 4, 31 | lohitaśabdāt svārthe kanpratyayo bhavati /~lohitakaḥ kopena /~lohitakaḥ 2859 5, 4, 32 | lohitaśabdaḥ, tasmāt kanpratyayo bhavati /~lohitakaḥ kambalaḥ /~lohitakaḥ 2860 5, 4, 33 | vartamānāt rakte ca kanpratyayo bhavati /~kālakaṃ mukhaṃ vailakṣyeṇa /~ 2861 5, 4, 34 | ādibhyaḥ svārthe ṭhak pratyayo bhavati /~vinaya eva vainayikaḥ /~ 2862 5, 4, 35 | vācśabdāt svārthe ṭhakpratyayo bhavati /~pūrvamnyena+uktārthatvāt 2863 5, 4, 36 | karmaśabdāt svārthe aṇ pratyayo bhavati /~karma eva kārmaṇam /~vācikaṃ 2864 5, 4, 37 | vartamānāt svārthe 'ṇpratyayo bhavati /~auṣadhaṃ pibati /~auṣadhaṃ 2865 5, 4, 38 | prātipadikebhyaḥ svārthe aṇpratyayo bhavati /~prajña eva prājñaḥ /~prājñī 2866 5, 4, 39 | mr̥cchabdāt svārthe tikanpratyayo bhavati /~vikalpaḥ srvatrānuvartate /~ 2867 5, 4, 42 | kārakābhidhāyinaḥ śabdāt śaspratyayo bhavati anyatarasyām /~viśeṣānabhidhānāc 2868 5, 4, 42 | arthagrahaṇāt paryāyebhyo 'pi bhavati /~bhūriśo dadāti /~stokaśo 2869 5, 4, 43 | vīpsāyāṃ dyotyāyāṃ śaspratyayo bhavati anyatarasyām /~dvau dvau 2870 5, 4, 44 | tadantāt tasiḥ pratyayo bhavati /~pradyumno vāsudevataḥ 2871 5, 4, 44 | vāgrahaṇānuvr̥tter vikalpena bhavati /~vāsudevād arjunād ity 2872 5, 4, 44 | vāsudevād arjunād ity api bhavati /~tasiprakaraṇa ādyādibhya 2873 5, 4, 45 | pañcamyāḥ tasiḥ pratyayo bhavati, tac ced apādānaṃ hīyaruhoḥ 2874 5, 4, 45 | apādānaṃ hīyaruhoḥ sambandhi na bhavati /~grāmataḥ āgacchati, grāmāt /~ 2875 5, 4, 46 | tadantād tasiḥ pratyayo bhavati, cet kartari na bhavati /~ 2876 5, 4, 46 | bhavati, cet kartari na bhavati /~vr̥ttena atigr̥hyate vr̥ttato ' 2877 5, 4, 47 | tadantād tasiḥ pratyayo bhavati /~vr̥ttena hīyate vr̥ttato 2878 5, 4, 48 | ṣaṣṭhyantād tasiḥ pratyayo bhavati /~devā arjunato 'bhavan /~ 2879 5, 4, 49 | tadantād tasiḥ pratyayo bhavati apanayane gamyamāne /~apanayanaṃ 2880 5, 4, 50 | dhātubhir yoge cviḥ pratyayo bhavati /~aśuklaḥ śuklaḥ sampadyate, 2881 5, 4, 51 | aruḥprabhrtīnām antasya lopo bhavati cviś ca pratyayaḥ /~atra 2882 5, 4, 52 | viṣaye vibhāṣa sātiḥ prayayo bhavati kārtsnye gamyamāne /~yadi 2883 5, 4, 53 | cviviṣaye sātiḥ pratyayo bhavati sampadā yoge, cakārāt kr̥bhvastibhiś 2884 5, 4, 53 | kr̥bhvastibhir eva yoge bhavati, na sampadā /~agnisātsampadyate, 2885 5, 4, 53 | dravyasya vikārarūpāpattau bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2886 5, 4, 54 | bhidheye sātiḥ pratyayo bhavati kr̥bhvastibhiḥ sampadā ca 2887 5, 4, 55 | tadadhīne deye trā pratyayo bhavati, cakārāt sātiś ca kr̥bhvastibhiḥ 2888 5, 4, 55 | brāhmaṇatrā karoti /~brāhmaṇatrā bhavati /~brāhmaṇatrā syāt /~brāhmaṇatrā 2889 5, 4, 55 | deye iti kim ? rājasād bhavati rāṣṭram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2890 5, 4, 56 | dvitīyāsaptamyantebhyaḥ trā pratyayo bhavati bahulam /~kr̥bhvastibhiḥ 2891 5, 4, 56 | bahulavacanād anyatra api bhavati, bahutrā jīvato manaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2892 5, 4, 57 | anitiparāḍ ḍāc pratyayo bhavati /~ [#572]~ kr̥bhvastiyoge 2893 5, 4, 57 | 8,2.6) iti svarito na bhavati /~kecid dvyajavarārdhyād 2894 5, 4, 58 | kr̥ṣāvabhidheyāyāṃ ḍāc pratyayo bhavati kr̥ño yoge, na anyatra /~ 2895 5, 4, 59 | kr̥ṣāvabhidheyāyāṃ ḍāc pratyayo bhavati kr̥ño yoge /~dviguṇaṃ vilekhanaṃ 2896 5, 4, 60 | gamyamānāyāṃ ḍāc pratyayo bhavati kr̥ño yoge /~samayākaroti /~ 2897 5, 4, 61 | ativyathane ḍāc pratyayo bhavati kr̥ño yoge sati /~ativyathanam 2898 5, 4, 62 | kr̥ño yoge ḍāc pratyayo bhavati /~niṣkoṣaṇam antaravayavānāṃ 2899 5, 4, 63 | kr̥ño yoge ḍāc pratyayo bhavati /~ānulomyam anukūlatā, ārādhyacittānuvarttanam /~ 2900 5, 4, 64 | prātilomye gamyamāne ḍāc pratyayo bhavati kr̥ño yoge /~prātikūlyaṃ 2901 5, 4, 66 | satyaśabdāt aśapathe ḍāc pratyayo bhavati kr̥ño yoge /~satyaśabdo ' 2902 5, 4, 67 | parivāpaṇe ḍāc pratyayo bhavati kr̥ño yoge /~parivāpaṇaṃ 2903 5, 4, 68 | avyayībhāvāt ity eṣa vidhir bhavati, anaś ca (*5,4.108) iti 2904 5, 4, 68 | dvigoḥ (*4,1.21) iti ṅīp bhavati /~kaṭakavalayinī /~śaṅkhanūpuriṇī /~ 2905 5, 4, 68 | dvandvopatāpagarhyāt iti inir bhavati /~vidhuraḥ /~pradhuraḥ /~ 2906 5, 4, 68 | tulyārtha ity eṣa svaro bhavati /~uccair dhuraḥ /~nīcair 2907 5, 4, 68 | pūrvapadam (*6,2.1) ity etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2908 5, 4, 69 | bhavanti tadā samāsānto na bhavati /~surājā /~atirājā /~sugauḥ /~ 2909 5, 4, 69 | evam ādau pratiṣedho na bhavati /~susakthaḥ /~atisakthaḥ /~ 2910 5, 4, 70 | tataḥ parasya samāsānto na bhavati /~kiṃrājā yo na rakṣati /~ 2911 5, 4, 71 | tatpuruṣāt samāsānto na bhavati /~arājā asakhā /~agauḥ /~ 2912 5, 4, 72 | tatpuruṣāt samāsānto vibhāṣā na bhavati /~purveṇa nityaḥ pratisedhaḥ 2913 5, 4, 73 | gaṇa-antāt ḍac pratyayo bhavati /~saṅkhyayāvyayāsanna iti 2914 5, 4, 74 | samāsānām akāraḥ pratyayo bhavati samāsānto 'kṣe na /~sāmarthyād 2915 5, 4, 74 | viśeṣaṇam, r̥gādīnāṃ na bhavati /~akṣesambandhinī dhūḥ 2916 5, 4, 74 | akṣesambandhinī dhūḥ tadantasya na bhavati /~anr̥caḥ /~bahvr̥caḥ /~ 2917 5, 4, 74 | bahvr̥kkaṃ sūktam ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2918 5, 4, 75 | lomāntāt ca samāsād ac pratyayo bhavati /~pratisāmam /~anusāmam /~ 2919 5, 4, 76 | kṣiśabdaḥ tadantāt ac pratyayo bhavati /~labaṇākṣaṃ /~puṣkarākṣam /~ 2920 5, 4, 77 | pumāṃś ca strīpuṃsau /~iha na bhavati, striyāḥ pumān iti /~dhenuś 2921 5, 4, 77 | sarajasamabhyavaharati /~bahuvrīhau na bhavati, saha rajasā sarajaḥ paṅkajam 2922 5, 4, 77 | niḥśreyaskaḥ puruṣaḥ ity atra na bhavati /~tataḥ ṣaṣṭhīsamāsaḥ - 2923 5, 4, 77 | puruṣāyuṣam /~dvandve na bhavati, puruṣaśca āyuśca puruṣāyuṣī /~ 2924 5, 4, 77 | dvyāyuṣam /~tryāyuṣam /~iha na bhavati, dvyor āyuḥ dvyāyuḥ tryāyuḥ 2925 5, 4, 77 | yajuś ca r̥gyajuṣam /~iha na bhavati, r̥gyajurasya unmugdhasya 2926 5, 4, 77 | vr̥ddhokṣaḥ /~bahuvrīhau na bhavati, jātokṣā brāhmaṇaḥ /~mahokṣā, 2927 5, 4, 78 | tadantāt samāsād ac pratyayo bhavati /~brahmavarcasam /~hastivarcasam /~ 2928 5, 4, 79 | tadantāt samāsāt ac pratyayo bhavati /~avatamasam /~santamasam /~ 2929 5, 4, 80 | tadantāt samāsāt ac pratyayo bhavati /~śvovasīyasam /~śvaḥśreyasam /~ 2930 5, 4, 81 | tadantāt samāsād ac pratyayaḥ bhavati /~anurahasam /~avarahasam /~ 2931 5, 4, 82 | tadantāt samāsāt ac pratyayo bhavati, sa ced urasśabdaḥ saptamīstho 2932 5, 4, 82 | ced urasśabdaḥ saptamīstho bhavati /~saptamyarthe vartate ity 2933 5, 4, 84 | iti vediś ced abhidheyā bhavati /~acpratyayaḥ, ṭilopaḥ, 2934 5, 4, 85 | tadantāt samāsāt ac pratyayo bhavati /~pragato 'dhvānaṃ prādhvor 2935 5, 4, 86 | avyayādeś ca ac pratyayo bhavati /~dve aṅgulī pramānam asya 2936 5, 4, 87 | tatpuruṣasya ac pratyayo bhavati, cakārāt saṅkhyādeḥ avyayādeś 2937 5, 4, 88 | etasya ahnaḥ ity ayam ādeśo bhavati etebhya uttarasya /~saṅkhyāvyayādayaḥprakrāntāḥ 2938 5, 4, 89 | ahaḥśabdasya ahnādeśo na bhavati /~pūrveṇa prāptaḥ pratiṣidyate /~ 2939 5, 4, 90 | ahnaḥ ity ayam ādeśo na bhavati /~uttamaśabdo 'nyavacanaḥ 2940 5, 4, 90 | saṅkhyātaśabdād api parasya na bhavati, saṅkhyātāhaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2941 5, 4, 91 | prātipadikāt ṭac pratyayo bhavati /~mahārājaḥ /~madrarājaḥ /~ 2942 5, 4, 91 | brāhmaṇasakhaḥ /~iha kasmān na bhavati, madrāṇām rājñī madrarājñī ? 2943 5, 4, 92 | tatpuruṣāt ṭac pratyayo bhavati, sa cet tapuruṣas taddhita- 2944 5, 4, 92 | tapuruṣas taddhita-lug-viṣayo na bhavati /~paramagavaḥ /~uttamagavaḥ /~ 2945 5, 4, 93 | tatpuruṣāṭ ṭac pratyayo bhavati, sa ced urasśabdaḥ agrākhyāyāṃ 2946 5, 4, 93 | ced urasśabdaḥ agrākhyāyāṃ bhavati /~agra pradhānam ucyate /~ 2947 5, 4, 94 | tatpurusāt ṭac pratyayo bhavati jātau sañjñāyān ca viṣaye /~ 2948 5, 4, 95 | tatpuruṣāt ṭac pratyayo bhavati /~grāmasya takṣa grāmatakṣaḥ /~ 2949 5, 4, 96 | tatpuruṣāt ṭac pratyayo bhavati /~atikrāntaḥ śvānam atiśvo 2950 5, 4, 97 | tatpuruṣāt ṭac pratyayo bhavati /~ākarṣaḥ śveva ākarṣaśvaḥ /~ 2951 5, 4, 98 | tatpuruṣāṭ ṭac pratyayo bhavati samāsāntaḥ /~uttarasaktham /~ 2952 5, 4, 99 | nauśabdāntāt dvigoḥ ṭac pratyayo bhavati samāsāntaḥ /~dve nāvau samāhr̥te 2953 5, 4, 100| tatpuruṣāṭ ṭac pratyayo bhavati /~ardhaṃ nāvaḥ ardhanāvam /~ 2954 5, 4, 100| samāsaḥ /~paravalliṅgaṃ na bhavati, lokāśrayatvāt liṅgasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2955 5, 4, 101| tatpuruṣāṭ ṭac pratyayo bhavati prācām ācāryāṇāṃ matena /~ 2956 5, 4, 102| tatpuruṣāt ṭac pratyayo bhavati /~dvāvañjalī samāhr̥tau 2957 5, 4, 103| tatpuruṣāt ṭac pratyayo bhavati chandasi viṣaye /~hasticarme 2958 5, 4, 104| tatpuruṣāṭ ṭac pratyayo bhavati samāsena ced brahmaṇo jānapadatvam 2959 5, 4, 106| hakārāntāt ca ṭac pratyayo bhavati, sa ced dvandvaḥ samāhāre 2960 5, 4, 107| prātipadikebhyaḥ ṭac pratyayo bhavati avyayībhāve /~śaradaḥ samīpam 2961 5, 4, 108| avyayībhāvāt ṭac pratyayo bhavati samāsāntaḥ /~uparājam /~ 2962 5, 4, 109| anyatarasyāṃ ṭac pratyayo bhavati samāsāntaḥ /~pūrveṇa nitye 2963 5, 4, 110| anyatarasyāṃ ṭac pratyayo bhavati /~nadyāḥ samīpam upanadam, 2964 5, 4, 111| anyatarasyām ṭac pratyayo bhavati /~upasamimidham, upasamit /~ 2965 5, 4, 112| avyayībhāvāṭ ṭac pratyayo bhavati senakasya ācāryasya matena /~ 2966 5, 4, 113| bahuvrīheḥ ṣac pratyayo bhavati samāsāntaḥ /~ayam artho ' 2967 5, 4, 113| sarvatra+udāttaḥ siddho bhavati /~bahuvrīhigrahaṇam ā pādaparisamāpter 2968 5, 4, 114| bahuvrīheḥ ṣac pratyayo bhavati samāsāntaḥ dāruṇi samāsārthe /~ 2969 5, 4, 115| tadantād bahuvrīheḥ ṣapratyayaḥ bhavati samāsāntaḥ /~dvimūrdhaḥ /~ 2970 5, 4, 116| ca bhuvrīheḥ ap pratyayo bhavati samāsāntaḥ /~kalyāṇī pañcamī 2971 5, 4, 116| pradhānapūraṇy eva gr̥hyate /~iha na bhavati, kalyāṇī pañcamī asmin pakṣe 2972 5, 4, 117| tadantād bahuvrīheḥ ap pratyayo bhavati /~antargatāni lomāni asya 2973 5, 4, 118| nāsikāntāt bahuvrīheḥ ac pratyayo bhavati, nāsikāśabdaś ca na samādeśam 2974 5, 4, 118| sthūlaśabdāt parā nāsikā bhavati iti /~sañjñāyām iti samudāyopādhiḥ /~ 2975 5, 4, 119| tadantāt bahuvrīheḥ ac pratyayo bhavati, nāsikāśabdaś ca na samāpadyate /~ 2976 5, 4, 121| anyatarasyām ac pratyayo bhavati samāsāntaḥ /~avidyamānā 2977 5, 4, 122| bahuvrīheḥ nityam asic pratyayo bhavati samāsāntaḥ /~avidyamānā 2978 5, 4, 122| nityagrahaṇād anyatra api bhavati iti sūcyate /~śrotriyasya+ 2979 5, 4, 124| bahuvrīheḥ anic pratyayo bhavati samāsantaḥ /~kalyāṇo dharmo ' 2980 5, 4, 127| bahuvrīhiḥ tasmād ic pratyayo bhavati /~tatra tena+idam iti sarūpe (* 2981 5, 4, 128| dvidaṇḍyādyartham ic pratyayo bhavati tathā bhavati yathā dvidaṇḍyādayaḥ 2982 5, 4, 128| ic pratyayo bhavati tathā bhavati yathā dvidaṇḍyādayaḥ siddyanti 2983 5, 4, 128| dvimusali praharati /~iha na bhavati, dvidaṇḍā śālā iti /~bahuvrīhyadhikāre ' 2984 5, 4, 129| uttarasya jānuśabdasya jñurādeśo bhavati samāsānto bahuvrīhau /~prakr̥ṣṭe 2985 5, 4, 130| vibhāṣā jñuḥ ity ayam ādeśo bhavati /~ūrdhve jānunī asya ūrdhvajānuḥ, 2986 5, 4, 131| ūdhasśabdāntasya bahuvrīheḥ anaṅ ādeśo bhavati samāsāntaḥ /~kuṇḍam iva 2987 5, 4, 132| dhanuḥśabdāntasya bahuvrīheḥ anaṅādeśo bhavati samāsāntaḥ /~śārṅgaṃ dhanurasya 2988 5, 4, 133| dhanuḥśabdāntād bahuvrīher anḍādeśo bhavati sañjñāyāṃ viṣaye /~pūrveṇa 2989 5, 4, 134| jāyāśabdāntasya bahuvrīher niṅādeśaḥ bhavati /~yuvatiḥ jāyā yasya yuvajāniḥ /~ 2990 5, 4, 135| gandhaśabdasya ikārādeśo bhavati samāsānto bahuvrīhau samāse /~ 2991 5, 4, 136| yogandhaśabdaḥ tasya ikārādeśo bhavati samāsānto bahuvrīhau samāse /~ 2992 5, 4, 137| gandhaśabdaḥ tasya ikārādeśo bhavati samāsānto bahuvrīhau samāse /~ 2993 5, 4, 138| parasya pādaśabdasya lopo bhavati samāsānto bahuvrīhau samāse /~ 2994 5, 4, 139| sūtram jñeyam /~pādasya lopo bhavati kumbhapadyādiviṣaye yathā 2995 5, 4, 139| 4,1.8) iti vikaopo na bhavati /~ [#590]~ kumbhapadī /~ 2996 5, 4, 140| bahuvrīheḥ pādaśabdāntasya lopo bhavati samāsāntaḥ /~dvau pādau 2997 5, 4, 141| tasya datr̥ ity ayam ādeśo bhavati samāsāntaḥ vayasi gamyamāne /~ 2998 5, 4, 142| dantaśadasya datr̥ ity ayam ādeśo bhavati samāsāntaḥ bahuvrīhau samāse /~ 2999 5, 4, 143| dantaśabdasya datr̥ ity ayam ādeśo bhavati /~ayodatī /~phāladatī /~ 3000 5, 4, 144| dantaśabdasya datr̥ ity ayam ādeśo bhavati vibhāṣā samāsānto bahuvrīhau /~


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5287

IntraText® (V89) Copyright 1996-2007 EuloTech SRL