Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavateh 9
bhavater 9
bhavates 2
bhavati 5287
bhavatibhyam 1
bhavatih 1
bhavatiti 1
Frequency    [«  »]
-----
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
3996 3
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavati

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5287

     Ps, chap., par.
3001 5, 4, 145| vibhāṣā datr̥ ity ayam ādeśo bhavati samāsānto bahuvrīhau samāse /~ 3002 5, 4, 146| kakudaśabdāntasya bahuvrīher lopo bhavati samāsāntaḥ avasthāyāṃ gamyamānāyām /~ 3003 5, 4, 148| parasya kākudaśabdasya lopo bhavati bahuvrīhau samāse /~udgataṃ 3004 5, 4, 149| kākudaśabdasya vibhāṣā lopo bhavati bahuvrīhau samāse /~pūrṇaṃ 3005 5, 4, 151| uraḥprabhr̥tyantāt bahuvrīheḥ kappratyayo bhavati /~vyūḍham uraḥ asya vyūḍhoraskaḥ /~ 3006 5, 4, 151| 5,4.154) iti vikalpa eva bhavati iti /~dvipumān, dvipuṃskaḥ /~ 3007 5, 4, 152| bahuvrīheḥ kap pratyayo bhavati striyāṃ viṣaye /~bahavo 3008 5, 4, 152| śeṣadvibhāṣā (*5,4.154) ity etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3009 5, 4, 153| r̥kārāntāt ca kap pratyayo bhavati /~bahvyaḥ kumārya asmin 3010 5, 4, 154| tasmād vibhāṣā kap pratyayo bhavati /~bahvyaḥ khaṭvāḥ asmin 3011 5, 4, 155| bahuvrīhau samāse kap pratyayo na bhavati /~pūrveṇa prāptaḥ pratiṣidhyate /~ 3012 5, 4, 156| bahuvrīheḥ kap pratyayo na bhavati /~sarvā prāptiḥ pratiṣidhyate /~ 3013 5, 4, 156| pratiṣedhaḥ /~hrasvatvam api na bhavati, īyaso bahuvrīhau puṃvat 3014 5, 4, 157| bahuvrīheḥ kap pratyayo na bhavati /~vanditaḥ stutaḥ pūjitaḥ 3015 5, 4, 159| bahuvrīheḥ kap pratyayo na bhavati /~bahvyaḥ nāḍyaḥ asya bahunāḍiḥ 3016 6, 1, 1 | abhyantaraś ca samudāye 'vayavo bhavati iti sāckasya+eva dvirvacanaṃ 3017 6, 1, 1 | sāckasya+eva dvirvacanaṃ bhavati /~evaṃ ca pac ity atra yena+ 3018 6, 1, 2 | vidhīyamānaḥ śayitā ity atra na bhavati, na hi kāryiṇaḥ śīṅo guṇaṃ 3019 6, 1, 3 | yakāraparasya rephasya pratiṣedho na bhavati iti vaktavyam /~arāryate /~ 3020 6, 1, 4 | vayavaḥ so 'bhyāsasañjño bhavati /~papāca /~pipakṣati /~pāpacyate /~ 3021 6, 1, 7 | abhyāsasya dīrghaḥ sādhur bhavati /~tūtujānaḥ /~māmahānaḥ /~ 3022 6, 1, 7 | dr̥śyate, tato 'nyatra na bhavati /~tutoja śabalān harīn //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3023 6, 1, 8 | ūrṇoteḥ ijādeḥ iti ām na bhavati /~liṭi iti kim ? kartā /~ 3024 6, 1, 11 | vidhiṃ prati sthānivadbhāvo bhavati /~na ca asmin kāryāṇāṃ krameṇāniṣṭād 3025 6, 1, 11 | krameṇāniṣṭād acaḥ pūrvo 'bhyāso bhavati iti /~āṭiṭat iti dvirvacane ' 3026 6, 1, 11 | dvitīyasya+ekācaḥ dvirvacanaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3027 6, 1, 12 | bhavataḥ /~abhyāsasya āgāgamo bhavati /~āgāgamavidhānasāmarthyāc 3028 6, 1, 12 | āgāgamavidhānasāmarthyāc ca halādiśeṣo na bhavati /~halādiśeṣe hi sayāgamasya 3029 6, 1, 12 | manuṣyaḥ ity evam ādi siddhaṃ bhavati /~hanter ghatvaṃ ca /~hanter 3030 6, 1, 12 | hakārasya ca ghatvam, āk cāgamo bhavati /~parasya abhyāsāc ca (* 3031 6, 1, 12 | parato dve bhavato ṇiluk ca bhavati /~abhyāsasya ca ūgāgamo 3032 6, 1, 12 | abhyāsasya ca ūgāgamo dīrghaś ca bhavati /~pāṭūpaṭaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3033 6, 1, 13 | samāse ṣyaṅaḥ saṃprasāraṇaṃ bhavati /~yaṇaḥ sthāne ig bhavati 3034 6, 1, 13 | bhavati /~yaṇaḥ sthāne ig bhavati ity arthaḥ /~kārīṣagandhīputraḥ /~ 3035 6, 1, 13 | paramakārīṣagandhīpatiḥ ity api bhavati /~ [#598]~ upasarjane tu 3036 6, 1, 13 | upasarjane tu ṣyaṅi na bhavati /~atikrāntā kārīṣagandhyām 3037 6, 1, 13 | samprasāraṇaṃ, tadādau tadante ca na bhavati, kārīṣagandhyāputrakulam, 3038 6, 1, 14 | samāse ṣyaṅaḥ samprasāraṇam bhavati /~kārīṣagandhyā bandhuḥ 3039 6, 1, 14 | paramakārīṣagandhībandhuḥ ity atra bhavati /~atikārīṣagandhyābandhuḥ 3040 6, 1, 14 | atikārīṣagandhyābandhuḥ iti ca na bhavati, tathā kārīṣagandhyābandhudhanaḥ, 3041 6, 1, 14 | mātr̥kamātr̥ṣu /~ṣyaṅaḥ samprasāraṇaṃ bhavati vibhāṣayā bahuvrīhāv eva /~ 3042 6, 1, 15 | pratyaye parataḥ samprasāraṇam bhavati /~ [#600]~ vaci - uktaḥ /~ 3043 6, 1, 15 | vijñāyate /~tena+iha na bhavati, vācyate, vācikaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3044 6, 1, 16 | cakārāt kati ca saṃprasāraṇaṃ bhavati /~graha - gr̥hītaḥ /~gr̥hītavān /~ 3045 6, 1, 16 | añṇiti pratyaye samprasāraṇaṃ bhavati, udvicitā, udvicitum, udvicitavyam 3046 6, 1, 16 | siddhatvād jñalādir niṣṭhā na bhavati /~kutve tu kartavye tad 3047 6, 1, 17 | bhyāsasya samprasāraṇaṃ bhavati /~vaci - uvāca /~uvacitha /~ 3048 6, 1, 17 | 6,1.37) iti pratiṣedho bhavati ity asti viśeṣaḥ /~vavraśca /~ 3049 6, 1, 18 | caṅi parataḥ saṃprasāraṇam bhavati /~asūṣupat, asūṣupatām, 3050 6, 1, 19 | yaṅi parataḥ samprasāraṇaṃ bhavati /~soṣupyate /~sesimyate /~ 3051 6, 1, 20 | parataḥ saṃprasāraṇaṃ na bhavati /~vāvaśyate, vāvaśyete, 3052 6, 1, 21 | parataḥ ity ayam ādeśo bhavati /~cekīyate, cekīyete, cekīyante /~ 3053 6, 1, 22 | parataḥ sphī ity ayam ādeśo bhavati /~sphītaḥ /~sphītavān /~ 3054 6, 1, 23 | niṣṭhāyāṃ parataḥ samprasāraṇaṃ bhavati /~prastītaḥ /~prastītavān /~ 3055 6, 1, 23 | vihatam iti /~niṣṭhānatvaṃ na bhavati /~prastyo 'nyatarasyām (* 3056 6, 1, 23 | prapūrvasamudāyāvayavaḥ styāśabdo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3057 6, 1, 24 | niṣṭhāyāṃ parataḥ samprasāraṇaṃ bhavati /~śinaṃ ghr̥tam /~śīnā vasā /~ 3058 6, 1, 25 | niṣṭhāyāṃ parataḥ samprasaraṇaṃ bhavati /~pratiśīnaḥ /~pratiśīnavān /~ 3059 6, 1, 26 | niṣthāyāṃ vibhāṣā samprasāraṇam bhavati /~abhiśīnam abhiśyānam /~ 3060 6, 1, 26 | dravamūrtisparśavivakṣāyām api vikalpo bhavati /~abhiśīnaṃ ghr̥tam, abhiśyānaṃ 3061 6, 1, 26 | samudāyastadāśrayo viklapaḥ kasmān na bhavati ? tasmāt atra bhavitavyam 3062 6, 1, 27 | kṣīrahaviṣor nityaṃ śr̥bhāvo bhavati, anyatra na bhavati śrāṇā 3063 6, 1, 27 | śr̥bhāvo bhavati, anyatra na bhavati śrāṇā yavāgūḥ śrapitā yavāgūḥ 3064 6, 1, 28 | vibhāṣā ity ayam ādeśo bhavati /~pīnaṃ mukham /~pīnau bāhū /~ 3065 6, 1, 28 | tena anupasargasya nityaṃ bhavati, sopasargasya tu na+esva 3066 6, 1, 28 | sopasargasya tu na+esva bhavati /~āpyānaścandramāḥ /~āṅpūrvasyāndhūdhasoḥ 3067 6, 1, 29 | pyāyaḥ ity ayam ādeśo bhavati /~āpipye, āpipyāte, āpipyire /~ 3068 6, 1, 30 | dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /~śuśāva, śiśvāya /~śuśuvatuḥ, 3069 6, 1, 30 | prāptaṃ, tatra sarvatravikalpo bhavati ity eṣā ubhayatravibhāṣā /~ 3070 6, 1, 30 | ubhayatravibhāṣā /~yadā ca dhātor na bhavati tadā liṭy abhyāsasya+ubhayeṣām (* 3071 6, 1, 30 | 17) ity abhyāsasya api na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3072 6, 1, 31 | dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /~śuśāvayiṣati /~caṅi - 3073 6, 1, 31 | samprasāraṇāśrayaṃ ca balīyo bhavati iti vacanād antaraṅgam api 3074 6, 1, 32 | parato hvaḥ saṃprasāraṇaṃ bhavati /~juhāvayiṣati, juhāvayiṣtaḥ, 3075 6, 1, 32 | 3.37) iti prāgeva yuk na bhavati /~samprasāraṇam iti vartamāne 3076 6, 1, 33 | dvirvacanāt samprasāraṇaṃ bhavati /~juhāva /~juhūyate /~juhūṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3077 6, 1, 34 | dhātor bahulaṃ saṃprasāraṇaṃ bhavati /~indrāgnī huve /~devīṃ 3078 6, 1, 34 | samprasāraṇamuvaṅādeśaś ca /~na ca bhavati /~hvayāmi marutaḥ śivān /~ 3079 6, 1, 35 | bahulaṃ ity ayam ādeśo bhavati /~viyantā nyanyaṃ cikyurna 3080 6, 1, 35 | nicikyuranyam /~liṭi usi rūpam /~na bhavati /~agner jyotir nicāyyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3081 6, 1, 37 | pūrvasya yaṇaḥ samprasāraṇaṃ na bhavati /~vyadha - viddhaḥ /~vyaca - 3082 6, 1, 37 | svarṇadīrghatvam ekādeśo na sthānivad bhavati /~sati sthānivattve vyavadhānametāvadāśrayiṣyate /~ 3083 6, 1, 37 | parataḥ treḥ samprasāraṇam bhavati uttarapadād ilopaś ca chandasi 3084 6, 1, 37 | parato bahulaṃ samprasāraṇaṃ bhavati /~ā revānetu no viśaḥ /~ 3085 6, 1, 37 | revānetu no viśaḥ /~na ca bhavati /~rayimān puṣṭivardhanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3086 6, 1, 38 | yakārasya samprasāraṇaṃ na bhavati /~uvāya, ūyatuḥ, ūyuḥ /~ 3087 6, 1, 39 | kiti liṭi parato vakārādeśo bhavati anyatarasyām /~ūvatuḥ, ūvuḥ /~ 3088 6, 1, 40 | parataḥ samprasāraṇaṃ na bhavati /~vavau, vavatuḥ, vavuḥ /~ 3089 6, 1, 41 | parto veñaḥ samprasāraṇaṃ na bhavati /~pravāya /~upavāya /~pr̥thagyogakaraṇam 3090 6, 1, 42 | parataḥ samprasāraṇaṃ na bhavati /~prajyāya /~upajyāya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3091 6, 1, 43 | parataḥ samprasāraṇaṃ na bhavati /~pravyāya /~upavyāya /~ 3092 6, 1, 44 | vibhāṣā samprasāraṇaṃ na bhavati /~parivīya yūpam, parivyāya /~ 3093 6, 1, 45 | upadeśe tasya akārādeśo bhavati, śiti tu pratyaye na bhavati /~ 3094 6, 1, 45 | bhavati, śiti tu pratyaye na bhavati /~glai - glātā /~glātum /~ 3095 6, 1, 45 | pratiṣedhaḥ /~ śakārānto bhavati /~aśiti iti prasajyapratiṣedho ' 3096 6, 1, 45 | prāg eva pratyayotpatter bhavati iti, suglaḥ, sumlaḥ iti 3097 6, 1, 45 | 128) ity evam ādi siddham bhavati iti /~ākārādhikārastvayaṃ 3098 6, 1, 46 | liṭi parata ākārādeśo na bhavati /~saṃvivyāya /~savivyayitha /~ 3099 6, 1, 47 | ghañi parataḥ ākārādeśo bhavati /~visphāraḥ /~visphālaḥ /~ 3100 6, 1, 48 | sthāne ṇau parataḥ ākārādeśo bhavati /~krāpayati /~adhyāpayati /~ 3101 6, 1, 49 | sthāne ṇau parataḥ ākārādeśo bhavati /~annaṃ sādhayati /~grāmaṃ 3102 6, 1, 49 | upasaṃharan paralokaprayojano bhavati /~iha kasmān na bhavati, 3103 6, 1, 49 | bhavati /~iha kasmān na bhavati, annaṃ sādhayati brāhmanebhyo 3104 6, 1, 50 | nyasya sthāne ākārādeśo bhavati /~pramātā /~pramātavyam /~ 3105 6, 1, 50 | ivarṇāntalakṣaṇaḥ pratyayo na bhavati /~ākāralakṣaṇaś ca bhavati, 3106 6, 1, 50 | bhavati /~ākāralakṣaṇaś ca bhavati, upadāyo vartate /~īṣadupadānam 3107 6, 1, 51 | sthāne vibhāṣā ākārādeśo bhavati /~vilatā /~vilātum /~vilātavyam /~ 3108 6, 1, 51 | pralambhanaśālīnīkaranayoś ca ṇau nityamāttvaṃ bhavati, kastvāmullāpayate, śyeno 3109 6, 1, 52 | viṣaye vibhāṣā ākāraḥ ādeśo bhavati /~cittaṃ cikhāda /~cittaṃ 3110 6, 1, 53 | sthāne vibhāṣā ākāraḥ ādeśo bhavati /~apagāramapagāram /~apagoramapagoram /~ 3111 6, 1, 54 | sthāne vibhāṣa ākārādeśo bhavati /~cāpayati, cayayati /~sphārayati, 3112 6, 1, 55 | parataḥ vibhāṣā ākārādeśo bhavati /~purovāto gaḥ pravāpayati, 3113 6, 1, 56 | parataḥ vibhāṣā ākārādeśo bhavati /~muṇḍo bhāpayate, muṇḍo 3114 6, 1, 56 | 40) /~sa ca āttvapakṣe na bhavati /~libhiyoḥ īkārapraśleṣanirdeśād 3115 6, 1, 57 | ṇau parato nityamakārādeśo bhavati /~muṇḍo vismāpayate /~jaṭilo 3116 6, 1, 58 | pratyaye parataḥ am āgamo bhavati /~sraṣṭā /~sraṣṭum /~sraṣṭavyam /~ 3117 6, 1, 58 | sici vr̥ddhiḥ ami kr̥te bhavati, pūrvaṃ tu bādhyate /~jñali 3118 6, 1, 58 | tatprataye kāryavijñānād iha na bhavati, rajjusr̥ḍbhyām, devadr̥gbhyām 3119 6, 1, 59 | parato 'nyatarasyām amāgamo bhavati /~traptā, tarpitā, tarptā /~ 3120 6, 1, 61 | śiraḥśabdasya śīrṣannādeśo bhavati /~śirṣaṇyo hi mukhyo bhavati /~ 3121 6, 1, 61 | bhavati /~śirṣaṇyo hi mukhyo bhavati /~śīrṣaṇyaḥ svaraḥ /~śirasi 3122 6, 1, 62 | śirasaḥ śīrṣaśabdaḥ ādeśo bhavati /~hastiśirasaḥ apatyaṃ hāstiśīrṣiḥ /~ 3123 6, 1, 63 | ity atra api doṣannādeśo bhavati /~padādiṣu māṃspr̥tsnūnām 3124 6, 1, 64 | ṣakārasya sthāne sakārādeśo bhavati /~ṣaha - sahate /~ṣica - 3125 6, 1, 64 | iti ca abhyāsarūpaṃ dvidhā bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3126 6, 1, 65 | āder ṇakārasya nakāra ādeśo bhavati /~ṇīñ - nayati /~ṇama - 3127 6, 1, 66 | vakārayakārayoḥ vali parato lopo bhavati /~div - didivān, didivāṃsau, 3128 6, 1, 66 | ca (*6,4.19) iti ūṭḥ na bhavati /~bali iti kim ? ūyyate /~ 3129 6, 1, 66 | upadeśasāmarthyāt vali lopo na bhavati /~vr̥ścati /~vavr̥śca ity 3130 6, 1, 67 | gr̥hyante /~ver apr̥ktasya lopo bhavati /~brahmabhrūṇavr̥treṣu kvip (* 3131 6, 1, 69 | lupyate sa cet sambuddher bhavati /~eṅantāt - he agne /~he 3132 6, 1, 70 | bahulaṃ chandasi viṣaye lopo bhavati /~ kṣetrā /~ vanā /~ 3133 6, 1, 71 | hrasvāntasya dhātoḥ tugāgamo bhavati /~agnicit /~somasut /~prakr̥tya /~ 3134 6, 1, 71 | bahiraṅgasya asiddhatvāt tug na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3135 6, 1, 73 | viṣaye hrasvasya tugāgamo bhavati /~icchati /~yacchati /~hrasva 3136 6, 1, 73 | nāvayavāvayavaḥ samudāyāvayavo bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3137 6, 1, 74 | chakāre paratastugāgamo bhavati /~padāntād (*6,1.76) 3138 6, 1, 74 | vikalpe prāpte nityaṃ tugāgamo bhavati /~īṣadarthe - īṣacchāyā 3139 6, 1, 75 | tasya+eva dīrghasya tugāgamo bhavati /~hrīcchati /~mlecchati /~ 3140 6, 1, 76 | nityaṃ prāpto tugāgamo bhavati /~kuṭīcchāyā, kuṭīchāyā /~ 3141 6, 1, 76 | viśvajanādīnāṃ chadasi tugāgamo bhavati iti vaktavyam /~viśvajanacchatram, 3142 6, 1, 77 | aci parataḥ iko yaṇādeśo bhavati /~dadhyatra /~madhvatra /~ 3143 6, 1, 79 | yakārādau pratyaye parato bhavati /~bābhravyaḥ /~māṇḍavyaḥ /~ 3144 6, 1, 80 | pratyaye parato vāntādeśo bhavati /~lavyam /~pavyam /~avaśyalāvyam /~ 3145 6, 1, 80 | hi dhātoś ca adhātoś ca bhavati /~bābhravyaḥ /~avaśyalāvyam /~ 3146 6, 1, 83 | anyatra praveyam ity eva bhavati /~chandasi iti kim ? bheyam 3147 6, 1, 84 | dvayor api sthāne ekādeśo bhavati ity etad veditavyam /~vakṣyati 3148 6, 1, 84 | parasya sthāne eko guṇo bhavati /~khaṭvendraḥ mālendraḥ /~ 3149 6, 1, 85 | vidhīyate sa pūrvasya antavad bhavati, parasyādivad bhavati /~ 3150 6, 1, 85 | antavad bhavati, parasyādivad bhavati /~yathā tasyāntaḥ ādir 3151 6, 1, 85 | sa prātipadikasya antavad bhavati, yathā śakyate kartuṃ ṅyāp 3152 6, 1, 85 | subasupor ekādeśaḥ supaḥ ādivad bhavati, yathā śakyate vaktuṃ subantaṃ 3153 6, 1, 85 | bhisa ais (*7,1.9) iti na bhavati /~hvayateḥ juhāva iti samprasāraṇapūrvatvasya 3154 6, 1, 85 | ity atra vidhau ādivan na bhavati /~pūrvaparasamudāya ekādeśasya 3155 6, 1, 86 | kartavye ekadeśo 'siddho bhavati, siddhakāryaṃ na karoti 3156 6, 1, 86 | prāpnoti, tadasiddhatvān na bhavati /~ko 'sya, yo 'sya, ko ' 3157 6, 1, 86 | asiddhatvāt iṇaḥ iti ṣatvaṃ na bhavati /~tugvidhau - adhītya, preta 3158 6, 1, 86 | kr̥ti tuk (*6,1.71) iti tug bhavati /~samprasāranaṅīṭsu pratiṣedho 3159 6, 1, 87 | avarṇācoḥ sthāne eko guṇa ādeśo bhavati /~tavedam /~khaṭvendraḥ /~ 3160 6, 1, 88 | sthāne vr̥ddhir ekādeśo bhavati /~ādguṇasya apavādaḥ /~brahamaiḍakā /~ 3161 6, 1, 89 | sthāne vr̥ddhir ekādeśo bhavati /~upaiti /~upaiṣi /~upaimi /~ 3162 6, 1, 89 | ārabhyate sa tasya bādhako bhavati iti, purastād apavādā anantarān 3163 6, 1, 89 | badhante iti /~tena+iha na bhavati, upa ā itaḥ upetaḥ iti /~ 3164 6, 1, 90 | sthāne vr̥ddhir ekādeśo bhavati /~aikṣiṣṭa /~aikṣata /~aikṣiṣyata /~ 3165 6, 1, 91 | sthāne vr̥ddhir ekādeśo bhavati /~ādguṇāpavādaḥ /~upārcchati /~ 3166 6, 1, 92 | matena vr̥ddhir ekādeśo bhavati /~uparśabhīyati, upārṣabhīyati /~ 3167 6, 1, 93 | pūrvaparayoḥ ākāraḥ ādeśo bhavati /~gāṃ paśya /~gāḥ paśya /~ 3168 6, 1, 93 | acinavam, asunavam ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3169 6, 1, 94 | pūrvaparayoḥ pararūpam ekādeśo bhavati /~vr̥ddhir eci (*6,1.88) 3170 6, 1, 95 | sthāne pararūpam ekādeśo bhavati /~ om ity avocat, kom 3171 6, 1, 96 | ādguṇāpavādaḥ pararūpam ekādeśo bhavati /~bhindyā us bhindyuḥ /~ 3172 6, 1, 97 | sthane pararūpam ekādeśo bhavati /~pacanti /~yajanti /~akaḥ 3173 6, 1, 98 | sthāne pararūpam ekādeśo bhavati /~paṭat iti paṭiti /~ghaṭat 3174 6, 1, 99 | itau tasya pararūpaṃ na bhavati, tasya yo 'ntyastakārastasya 3175 6, 1, 99 | yo 'ntyastakārastasya bhavati /~paṭatpaṭaditi, paṭatpaṭeti 3176 6, 1, 100| nityaṃ pararūpam ekadeśo bhavati /~paṭapaṭā karoti /~damadamā 3177 6, 1, 101| pūrvaparayoḥ sthāne dīrgha ekādeśo bhavati /~daṇḍāgram /~dadhīndraḥ /~ 3178 6, 1, 101| savarṇe parabhūte tatra bhavati iti vaktavyam /~hotr̥ r̥kāraḥ 3179 6, 1, 101| lṭti savarṇe parato lr̥ bhavati iti vaktavyam /~hotr̥ lr̥kāraḥ 3180 6, 1, 102| pūrvasavarṇadīrghaḥ ekādeśo bhavati /~agnī /~vāyū /~vr̥kṣāḥ /~ 3181 6, 1, 103| sakārasya puṃsi nakārādeśo bhavati /~vr̥kṣān /~agnīn /~vāyūn /~ 3182 6, 1, 103| strīliṅgata, tena natvaṃ na bhavati, cañcāḥ paśya, vadhrikāḥ 3183 6, 1, 104| ici pūrvasavarṇadīrgho na bhavati /~vr̥kṣau /~plakṣau khaṭve /~ 3184 6, 1, 105| parataḥ pūrvasavarṇadīrghaḥ na bhavati /~kumāryau /~kumāryaḥ /~ 3185 6, 1, 106| pūrvasavarnadīrgho na bhavati /~mārutīścatasraḥ piṇḍīḥ /~ 3186 6, 1, 107| sthāne pūrvarupam ekādeśo bhavati /~vr̥kṣam /~plakṣam /~agnim /~ 3187 6, 1, 108| sthāne pūrvarūpam ekādeśo bhavati /~yaji - iṣṭam /~vapi - 3188 6, 1, 108| sannipatite pūrvatvaṃ na bhavati /~śakahvau /~śakahvartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3189 6, 1, 109| sthāne pūrvarūpam ekādśo bhavati /~agne 'tra /~vāyo 'tra /~ 3190 6, 1, 110| sthāne pūrvarūpam ekādeśo bhavati /~agner āgacchati /~vāyor 3191 6, 1, 111| pūrvaparayoḥ ukāra ekādeśo bhavati /~hotur āgacchati /~hotuḥ 3192 6, 1, 112| ṅasiṅasoḥ ata ukārādeśo bhavati /~sakhyurāgacchati /~sakhyuḥ 3193 6, 1, 112| vikr̥tanirdeśād eva iha na bhavati, atisakher āgacchati, senāpater 3194 6, 1, 113| plute parata ukārādeśo bhavati /~vr̥kṣo 'tra /~plakṣo ' 3195 6, 1, 113| 8,2.1) iti asiddhaṃ na bhavati /~ataḥ iti kim ? agnir atra /~ 3196 6, 1, 113| tasya api taparatvād atra na bhavati /~vr̥kṣa āśritaḥ /~alutāt 3197 6, 1, 114| ata uttarasya rorukārādeśo bhavati /~puruṣo yāti /~puruṣo hasati /~ 3198 6, 1, 115| tadarthād iha prathamāntaṃ bhavati /~prakr̥tiḥ iti svabhāvaḥ 3199 6, 1, 115| ati parataḥ eṅ prakr̥tyā bhavati /~svabhāvena avatiṣṭhate 3200 6, 1, 115| avatiṣṭhate kāraṇātmanā bhavati, na vikāram āpadyate /~tau 3201 6, 1, 116| antaḥpādam eṅ prakr̥tyā bhavati /~agniḥ prathamo vasubhirno 3202 6, 1, 117| yajuṣi viṣaye ati rakr̥tyā bhavati /~uro antarikṣam /~apare 3203 6, 1, 118| 6.107) iti hrasvatvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3204 6, 1, 119| yajusi viṣaye ati prakr̥tyā bhavati /~aindraḥ prāṇo aṅge aṅge 3205 6, 1, 120| yajusi viṣaye eṅ prakr̥tyā bhavati /~ayaṃ so agniḥ /~ayaṃ so 3206 6, 1, 121| yajuṣi viṣaye eṅ prakr̥tyā bhavati /~trī rudrebhyo avapathāḥ /~ 3207 6, 1, 122| parato goḥ eṅ prakr̥tyā bhavati vibhāṣā /~go 'gram, go agram /~ 3208 6, 1, 123| ācāryasya matena avaṅ ādeśo bhavati /~gavāgram, go 'gram /~gavājinam, 3209 6, 1, 123| bahuvrīhau prakr̥tisvaravidhāne bhavati /~gāvaḥ agram asya gavāgraḥ 3210 6, 1, 123| gavākṣaḥ ity atra nityam avaṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3211 6, 1, 124| parato gornityam avaṅ ādeśo bhavati /~gavendraḥ /~gavendrayajñasvaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3212 6, 1, 125| parigrahārtham /~tena+iha na bhavati, jānu u asya rujati jānvasya 3213 6, 1, 125| pratyanimittatvād atra prakr̥tibhāvo na bhavati /~nityagrahaṇam iha anuvartate /~ 3214 6, 1, 126| chandasi viṣaye 'nunāsikādeśo bhavati, sa ca prakr̥tyā bhavati /~ 3215 6, 1, 126| bhavati, sa ca prakr̥tyā bhavati /~abhra auṃ apaḥ /~gabhīra 3216 6, 1, 126| ity adhīyate /~tena+iha na bhavati, indro bāhubhyāmātarat /~ 3217 6, 1, 127| hrasvaś ca tasya ikaḥ sthāne bhavati /~dadhi atra, dadhyatra /~ 3218 6, 1, 128| hrasvaś ca tasyakaḥ sthāne bhavati /~khaṭva r̥śyaḥ /~māla r̥śyaḥ /~ 3219 6, 1, 129| parataḥ plutaḥ aplutavad bhavati /~plutakāryaṃ prakr̥tibhāvaṃ 3220 6, 1, 130| ācāryasya matena plutavad bhavati /~astu hītyabrūtām, astu 3221 6, 1, 131| divaḥ padasya ukārādeśo bhavati /~divi kāmo yasya dyukāmaḥ /~ 3222 6, 1, 131| niranubandhakagrahaṇād iha na bhavati, akṣadyūbhyām, akṣadyūbhiḥ 3223 6, 1, 132| viṣaye hali parato lopo bhavati /~eṣa dadāti /~sa dadāti /~ 3224 6, 1, 133| parataḥ bahulaṃ sorlopo bhavati /~uta sya vājī kṣipaṇiṃ 3225 6, 1, 133| pavata indra somaḥ /~na ca bhavati, yatra syo nipatet //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3226 6, 1, 134| etasya aci parataḥ sulopo bhavati, lope sati cet pādaḥ pūryate /~ 3227 6, 1, 134| icchanti, tena+idaṃ siddhaṃ bhavati /~saiṣa dāśarathī rāmaḥ 3228 6, 1, 136| abhyāsavyavāye api suṭ kāt pūrvaḥ bhavati /~saṃskarot /~samaskārṣīt /~ 3229 6, 1, 136| kriyate iti siddham iṣṭaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3230 6, 1, 137| karotau parataḥ suṭ kāt pūrvo bhavati /~saṃskartā /~saṃskartum /~ 3231 6, 1, 138| samparyupebhyaḥ kāt pūrvaḥ suḍāgamo bhavati /~tatra naḥ saṃskr̥tam /~ 3232 6, 1, 139| parataḥ upāt suṭ kāt pūrvaḥ bhavati /~pratiyatne tāvat - edho 3233 6, 1, 140| lavanaviṣaye sut kat pūrvaḥ bhavati /~upaskāraṃ madrakā lunanti /~ 3234 6, 1, 141| uttarasmin kiratau suṭ kāt pūrvaḥ bhavati hiṃsayāṃ viṣaye /~upaskīrṇaṃ 3235 6, 1, 142| tasmin visaye sut kāt pūrvaḥ bhavati /~apaskirate vr̥ṣabho hr̥ṣṭaḥ /~ 3236 6, 1, 143| suṭ nipātyate jātiś ced bhavati /~kustumbururnāmauṣadhijātiḥ 3237 6, 1, 145| asevitagrahaṇāt tatra api bhavati /~yāni hi mahāntyaraṇāni 3238 6, 1, 149| nipātyate rathāṅgaṃ ced bhavati /~apapūrvāt kirateḥ r̥dorap (* 3239 6, 1, 150| suṭ nipātyate śukuniś ced bhavati /~vikiraśabdābhidheyo 3240 6, 1, 150| vikiraśabdābhidheyo śakunir bhavati /~sarve śakunayo bhakṣyā 3241 6, 1, 151| uttarapade hrasvāt paraḥ suḍāgamo bhavati mantravisaye /~suścandraḥ 3242 6, 1, 151| uttarapadaṃ samāsa eva bhavati iti prasiddham, tata iha 3243 6, 1, 151| prasiddham, tata iha na bhavati, śukramasi, candramasi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3244 6, 1, 152| tena dhātvantaropasargān na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3245 6, 1, 154| pradarśanārtham anyatra api bhavati, maskaro daṇḍaḥ iti /~parivrājake 3246 6, 1, 156| suṭ nipātyate vrkṣaś ced bhavati /~kāraṃ karoti iti divāvibhāniśāprabhābhāskarānta 3247 6, 1, 157| dhātau praśabdāt paraḥ suṭ bhavati gavi kartari /~prastumpati 3248 6, 1, 157| suḍaskāro iti tat saṅgr̥hītaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3249 6, 1, 158| anudāttaṃ padam ekaṃ varjayitvā bhavati ity etad upasthitaṃ draṣṭavyam /~ 3250 6, 1, 158| 6,1.162) antaḥ udātto bhavati /~gopāyati /~dhūpāyati /~ 3251 6, 1, 158| varjayitvā pariśiṣṭam anudāttaṃ bhavati /~dhātusvaraṃ śnāśvaro bādhate /~ 3252 6, 1, 158| śiṣyate sa tasya bādhako bhavati /~tathā hi - gopāyati ity 3253 6, 1, 158| lunītaḥ iti tasa eva svaro bhavati /~vibhaktisvarānnañsvaro 3254 6, 1, 158| pratipadaṃ svaraḥpr̥thag bhavati /~parimāṇārthaṃ ca+idaṃ 3255 6, 1, 158| eva śiṣṭasya anudāttatvaṃ bhavati /~tathā ca kuvalyā vikāraḥ 3256 6, 1, 158| anudāttādilakṣaṇo 'ñ siddho bhavati /~tathā garbhiṇīśabdaś ca 3257 6, 1, 159| ca ghañantasyānta udātto bhavati /~karṣaḥ /~pākaḥ /~tyāgaḥ /~ 3258 6, 1, 159| karṣaḥ ity ādyudāttaḥ eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3259 6, 1, 160| evam ādīnām anta udātto bhavati /~uñchaḥ, mlecchaḥ, jañjaḥ, 3260 6, 1, 160| prayogaḥ anyatra hi yogaḥ eva bhavati /~garo dūṣye 'bantaḥ /~garaśabdo ' 3261 6, 1, 160| tatstho vartaniśabdo 'ntodātto bhavati, anyatra madhyodāttaḥ /~ 3262 6, 1, 161| tasya anudāttasyādirudātto bhavati /~kumāra ī kumārī /~kumāraśabdo ' 3263 6, 1, 162| eva /~dhātor anta udātto bhavati /~pacati /~paṭhati /~ūrṇoti /~ 3264 6, 1, 163| 1.163:~ cito 'nta udātto bhavati /~bhañja-bhāsa-mido ghurac (* 3265 6, 1, 164| taddhitasya anta udātto bhavati /~gotre kuñja-ādibhyaś cphañ (* 3266 6, 1, 165| taddhitasya kito 'nta udātto bhavati /~naḍādibhyaḥ phak (*4,1. 3267 6, 1, 166| uttarasya jaso 'nta udātto bhavati /~tisrastiṣṭhanti /~udātta- 3268 6, 1, 167| śasi parato 'nta udātto bhavati /~caturaḥ paśya /~catasrādeśe 3269 6, 1, 167| sthānivattvād ayaṃ svaro na bhavati catasraḥ paśya iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3270 6, 1, 168| tr̥tīyādir vibhaktir udāttā bhavati /~vācā /~vāgbhyām /~vāgbhiḥ /~ 3271 6, 1, 168| saptamībahuvacanasya grahaṇād iha na bhavati tvayā, tvayi iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3272 6, 1, 169| vibhaktir anyatarasyām udāttā bhavati /~paramavāca, paramavācā /~ 3273 6, 1, 169| yadā vibhaktir udāttā na bhavati, tadā samāsāntodāttatvam 3274 6, 1, 169| uttarapadānta-udāttatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3275 6, 1, 170| asarvanāmasthānavibhaktir udāttā bhavati chandasi viṣaye /~indro 3276 6, 1, 171| sarvanāmasthānavibhaktir udāttā bhavati /~ūṭḥ - praṣṭauhaḥ /~praṣṭhauhā /~ 3277 6, 1, 171| ity adhikārād anvādeśe na bhavati, atho ābhyāṃ nipuṇamadhītam 3278 6, 1, 171| asanprabhr̥tibhyo vibhaktir anudāttaiva bhavati /~grīvāyāṃ baddho api kakṣa 3279 6, 1, 172| asarvanāmasthānavibhaktir udāttā bhavati /~aṣṭābhiḥ /~aṣṭābhyaḥ /~ 3280 6, 1, 173| asarvanāmasthānam udāttā bhavati /~tudatī /~nudatī /~lunatī /~ 3281 6, 1, 173| iti śatrantam antodāttaṃ bhavati /~nadyajādī iti kim ? tudadbhyām /~ 3282 6, 1, 174| asarvanāmavidbhaktir udāttā bhavati /~kartrī /~hartrī /~pralavitrī /~ 3283 6, 1, 175| tr̥tīyādir vibhaktir na+udāttā bhavati /~brahmabandhvā /~brahmabandhve /~ 3284 6, 1, 176| nuṭaś ca paro matub udātto bhavati /~agnimāt /~vāyumān /~kartr̥mān /~ 3285 6, 1, 176| tasmān matub anudātta eva bhavati /~atra ca svaravidhau vyañjanam 3286 6, 1, 176| tena marutvān ity atra na bhavati /~[#642]~ reśabdāc ca matupa 3287 6, 1, 176| vaktavyaḥ /~trivatīryājyānuvākyā bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3288 6, 1, 177| anyatarasyāṃ nām udātto bhavati /~agnīnām, agnīnām /~vāyūnām 3289 6, 1, 178| chandasi viṣaye nāmudātto bhavati bahulam /~devasenānāmabhibhañjatīnām /~ 3290 6, 1, 178| bahvīnāṃ pitā /~na ca bhavati, nadīnāṃ pāre /~jayanatīnāṃ 3291 6, 1, 179| halādir vibhaktir udāttā bhavati /~ṣaṅbhiḥ /~ṣaṅhyaḥ /~pañcānām /~ 3292 6, 1, 180| tadante pade upottamaṃ udāttaṃ bhavati /~triprabhr̥tīnām antyam 3293 6, 1, 181| tadante pade upottamam udāttaṃ bhavati vibhāṣā bhaṣāyāṃ viṣaye /~ 3294 6, 1, 182| etebhyo yad uktaṃ tan na bhavati /~gavā, gave, gobhyām iti /~ 3295 6, 1, 183| jhalādir vibhaktiḥ na+udāttā bhavati /~dyubhyām /~dyubhiḥ /~sāv 3296 6, 1, 184| vibhaktiḥ anyatarasyāṃ na+udāttā bhavati /~nr̥bhyām /~nr̥bhiḥ /~nr̥bhyaḥ /~ 3297 6, 1, 185| JKv_6,1.185:~ tit svaritaṃ bhavati /~sannantād yat - cikīrṣyam /~ 3298 6, 1, 186| lasārvadhātukam anudāttaṃ ca bhavati hnuṅ iṅ ity etābhyāṃ paraṃ 3299 6, 1, 187| anyatarasyām ādir udātto bhavati /~ hi kārṣṭām, hi kārṣṭām /~ 3300 6, 1, 187| eva ādyudāttābhāvapakṣe bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3301 6, 1, 188| nyatarasyām ādir udātto bhavati /~svapanti, svapanti /~śvasanti, 3302 6, 1, 188| ajādāvayaṃ vidhir iṣyate /~iha na bhavati, svapāni, hinasāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3303 6, 1, 189| lasārvadhātuke parataḥ ādir udātto bhavati /~dadati /~dadatu /~adhati /~ 3304 6, 1, 190| bhyastānām ādir udātto bhavati /~anajādyartha ārambhaḥ /~ 3305 6, 1, 191| sarvaśabdasya supi parataḥ ādyudātto bhavati /~sarvaḥ, sarvau, sarve /~ 3306 6, 1, 191| sarvakaḥ /~citsvareṇa antodātto bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3307 6, 1, 192| pratyayāt pūrvam udāttaṃ bhavati /~vibheti /~jihreti /~vibharti /~ 3308 6, 1, 193| pratyayāt pūrvam udāttaṃ bhavati /~cikīrṣakaḥ /~jihīrṣakaḥ /~ 3309 6, 1, 194| nyatarasyām ādir udātto bhavati /~lolūyaṃ lolūyam, lolūyaṃ 3310 6, 1, 195| anyatarasyām ādir udātto bhavati /~lūyate kedāraḥ svayam 3311 6, 1, 195| yadā ādyudāttatvaṃ na bhavati tadā lasarvadhātukanighāte 3312 6, 1, 195| lasarvadhātukanighāte kr̥te yaka eva svaro bhavati /~janādīnām upadeśe evātvaṃ 3313 6, 1, 196| seṭi thali iṭ udātto bhavati anto ādir anyatarasyām /~ 3314 6, 1, 196| pratyayāt pūrvam udāttaṃ bhavati /~tena+ete catvāraḥ svarā 3315 6, 1, 196| udāttam ity ayam eva svaro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3316 6, 1, 197| niti ca nityam ādir udātto bhavati /~gargādibhyo yañ - gārgyaḥ /~ 3317 6, 1, 197| atra yañi kani ca lupte na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3318 6, 1, 198| āmantritasya ādir udātto bhavati /~devadatta, devadattau, 3319 6, 1, 199| sarvanāmasthāne parataḥ ādir udātto bhavati /~panthāḥ, panthānau, panthānaḥ /~ 3320 6, 1, 199| udāttanivr̥ttisvareṇa antodātto bhavati /~pratyayalakṣaṇam atra 3321 6, 1, 201| nivāse 'bhidheye ādyudātto bhavati /~kṣiyanti nivasanti asmin 3322 6, 1, 202| jayaśabdaḥ karaṇavācī ādyudātto bhavati /~jayanti tena iti jayaḥ /~ 3323 6, 1, 203| evam ādīnām ādir udātto bhavati /~vr̥ṣaḥ /~janaḥ /~jvaraḥ /~ 3324 6, 1, 204| upamānaśabdaḥ sañjñāyām ādyudāto bhavati /~cañcā /~vadhrikā /~kharakuṭī /~ 3325 6, 1, 204| svaravidhau pratyayalakṣaṇaṃ na bhavati iti /~tathā ca pūrvatra+ 3326 6, 1, 205| sañjñāyāṃ viṣaye ādyudāttaṃ bhavati sa ced ādirākāro na bhavati /~ 3327 6, 1, 205| bhavati sa ced ādirākāro na bhavati /~dattaḥ /~guptaḥ /~buddhaḥ /~ 3328 6, 1, 207| āśitaśabdaḥ kartr̥vāci ādyudātto bhavati /~āśito devadattaḥ /~aśerayamāṅpūrvād 3329 6, 1, 208| riktaśabde vibhāṣa ādir udātto bhavati /~riktaḥ, riktaḥ /~sañjñāyām, 3330 6, 1, 211| ṅasi parataḥ ādiḥ udātto bhavati /~tava svam /~mama svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3331 6, 1, 212| yuṣmadasmadoḥ ādir udātto bhavati /~tubhyam /~mahyam /~pr̥thagyogakaraṇaṃ 3332 6, 1, 213| pratyayāntasya dvyaca ādir udātto bhavati na cen nauśabdāt paro bhavati /~ 3333 6, 1, 213| bhavati na cen nauśabdāt paro bhavati /~aco yat (*3,1.97) - ca+ 3334 6, 1, 214| ṇyat tadantasya ādir udātto bhavati /~īḍyam /~vandyam /~vāryam /~ 3335 6, 1, 215| etayoḥ vibhāṣā ādir udātto bhavati /~veṇuḥ, veṇuḥ /~indhānaḥ, 3336 6, 1, 215| ity upamānaṃ yadā sañjñā bhavati, tadā sañjñāyām upamānam (* 3337 6, 1, 216| eteṣāṃ vibhāṣā ādir udātto bhavati /~tyāgaḥ tayāgaḥ /~rāgaḥ, 3338 6, 1, 216| 159) ity udāttatvam eva bhavati /~kuhaḥ, kuhaḥ /~śvaṭhaḥ, 3339 6, 1, 217| ridantasya upottamam udāttaṃ bhavati /~triprabhr̥tīnām antyam 3340 6, 1, 218| nyatarasyām upottamam udāttaṃ bhavati /~ hi cīkaratām, hi 3341 6, 1, 218| pakṣe dhātvakāra udātto bhavati /~upottamagrahaṇād dvyaco 3342 6, 1, 218| upottamagrahaṇād dvyaco na bhavati, hi dadhat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3343 6, 1, 219| matoḥ pūrvaḥ ākāra udātto bhavati tac cen matvantaṃ strīliṅge 3344 6, 1, 219| matvantaṃ strīliṅge sañjñā bhavati /~udumbarāvatī /~puṣkarāvatī /~ 3345 6, 1, 220| avatīśabdāntasya sañjñāyām anta udātto bhavati /~ajiravatī /~khadiravatī /~ 3346 6, 1, 221| īvatīśabdāntasya anta udāto bhavati striyāṃ sañjñāyāṃ viṣaye /~ 3347 6, 1, 222| parataḥ pūrvasya anta udātto bhavati /~dadhīcā /~dadhīce /~madhūcaḥ 3348 6, 1, 222| pratyayasvara eva atra bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3349 6, 1, 223| 223:~ samāsasyanta udātto bhavati /~ [#650]~ rājapuruṣaḥ /~ 3350 6, 1, 223| halanteṣv apy antodāttatvaṃ bhavati /~nānāpadasvarasya apavādaḥ //~ 3351 6, 2, 1 | yaḥ svaraḥ sa prakr̥tyā bhavati, svabhāvena avatiṣṭhate, 3352 6, 2, 1 | asti iti samāsāntodāttatvaṃ bhavati /~samābhyāgaḥ iti samaśabdo 3353 6, 2, 2 | pūrvapadaṃ tat prakr̥tisvaraṃ bhavati /~tulyārtha - tulyārtha - 3354 6, 2, 3 | tatpuruṣe samase prakr̥tisvaram bhavati /~kr̥ṣṇasāraṅgaḥ /~lohitasāraṅgaḥ /~ 3355 6, 2, 4 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~śambagādhamudakam /~aritragādhamudakam /~ 3356 6, 2, 5 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~vidyādāyādaḥ /~dhanadāyādaḥ /~ 3357 6, 2, 5 | atra samāsāntodātatvam eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3358 6, 2, 6 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~gamanaciram /~gamanakr̥cchram /~ 3359 6, 2, 7 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~mūtrapadena prasthitaḥ /~ 3360 6, 2, 8 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~kuṭyeva nivātam kuṭīnivātam /~ 3361 6, 2, 9 | pūrvapadam prakr̥tisvaraṃ bhavati /~rajjuśāradamudakam /~dr̥ṣatśāradāḥ 3362 6, 2, 10 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~prācyādhvaryuḥ /~kaṭhādvaryuḥ /~ 3363 6, 2, 11 | pūrvapadam prakr̥tisvaraṃ bhavati /~pitr̥sadr̥śaḥ /~mātr̥sadr̥śaḥ /~ 3364 6, 2, 12 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~prācyasaptaśamaḥ /~gāndhārisaptaśamaḥ /~ 3365 6, 2, 13 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~madravāṇijaḥ /~kāśmīravāṇijaḥ /~ 3366 6, 2, 13 | kardamādīnāṃ ca iti pakṣe ādyudātto bhavati, dvitīyo /~paṇye - govāṇijaḥ /~ 3367 6, 2, 14 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~bhikṣāmātraṃ na dadāti 3368 6, 2, 15 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~gamanasukham /~vacanasukham /~ 3369 6, 2, 16 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~brāhmaṇasukhaṃ pāyasam /~ 3370 6, 2, 17 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~gosvāmī /~aśvasvāmī /~ 3371 6, 2, 18 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~gr̥hapatiḥ /~senāpatiḥ /~ 3372 6, 2, 20 | pūrvapadaṃ prakr̥tisvaram bhavati /~bhuvanapatiḥ, bhuvanapatiḥ /~ 3373 6, 2, 21 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~astitvādhyavasāyaḥ sambhāvanam /~ 3374 6, 2, 22 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~āḍhyo bhūtapūrvaḥ āḍhyapūrvaḥ /~ 3375 6, 2, 22 | tathā hi sati udāharaṇam eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3376 6, 2, 23 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~madrasavidham /~gāndhārisavidham /~ 3377 6, 2, 25 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~gamanaśreṣṭham /~gamanaśreyaḥ /~ 3378 6, 2, 26 | karmadhāraye samāse prakr̥tisvaram bhavati /~kumāraśramaṇā /~kumārakulaṭā /~ 3379 6, 2, 27 | karmadhāraye kumārasya ādir udātto bhavati /~kumārapratyenāḥ /~uadāttaḥ 3380 6, 2, 28 | anyatarasyām ādir udātto bhavati /~kumāracātakāḥ, kumāracātakāḥ, 3381 6, 2, 28 | atra yadā ādyudāttatvaṃ na bhavati tadā kumāraś ca (*6,2.26) 3382 6, 2, 28 | teṣāṃ samāsāntodāttatvam eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3383 6, 2, 29 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~iganta - pañcāratniḥ /~ 3384 6, 2, 30 | nyatarasyāṃ prakr̥tisvaraṃ bhavati /~pūrveṇa nityaṃ prāpte 3385 6, 2, 30 | nudāttasya (*8,2.4) ity eṣa svaro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3386 6, 2, 31 | anyatarasyāṃ prakr̥tisvaram bhavati /~pañcadiṣṭiḥ, pañcadiṣṭiḥ /~ 3387 6, 2, 32 | uttarapadeṣu rakr̥tisvaraṃ bhavati cet saptamī kālān na 3388 6, 2, 32 | cet saptamī kālān na bhavati /~sāṃkaśyasiddhaḥ, sāṃkāśyasiddhaḥ /~ 3389 6, 2, 33 | samāse (*6,2.178) ity etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3390 6, 2, 34 | pūrvapadaṃ prakr̥tisvaram bhavati /~śvāphalkacaitrakāḥ /~caitrakarodhakāḥ /~ 3391 6, 2, 35 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ekādaśa /~dvādaśa /~trayodaśa, 3392 6, 2, 36 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~āpiśalapāṇinīyāḥ /~pāṇinīyarauḍhīyāḥ /~ 3393 6, 2, 36 | ubhayathāpyācaryopasarjanaścāntevāsī bhavati /~ācāryopasarjanagrahaṇaṃ 3394 6, 2, 37 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~prakr̥tisvarapūrvapadāḥ 3395 6, 2, 37 | pailaśyāparṇeyau ity atra api bhavati /~kapiśyāparṇeyāḥ /~kapirantodāttaḥ, 3396 6, 2, 37 | śaitikākṣapañcāleyau ity atra api bhavati /~kaṭukavārcaleyāḥ /~kaṭukasya 3397 6, 2, 38 | uttarapadeṣu prakr̥tisvaraṃ bhavati /~mahavrīhiḥ /~mahāparāhṇaḥ /~ 3398 6, 2, 38 | ṣaṣṭhīsamāso 'ntodātta eva bhavati, mahato vrīhiḥ mahadvrīhiḥ 3399 6, 2, 39 | uttarapade prakr̥tisvaraṃ bhavati /~kṣullakavaiśvadevam /~ 3400 6, 2, 40 | uttarapadayoḥ prakr̥tisvaraṃ bhavati /~uṣṭrasādi /~uṣṭravāmi /~ 3401 6, 2, 41 | uttarapadeṣu prakr̥tisvaraṃ bhavati /~goḥ sādaḥ gosādaḥ /~gāṃ 3402 6, 2, 42 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~kurūṇāṃ gārhapataṃ kurugārhapatam /~ 3403 6, 2, 43 | tadvācinyuttarapade prakr̥tisvaraṃ bhavati /~tat iti caturthyantasya 3404 6, 2, 44 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~mātre idaṃ mātrartham /~ 3405 6, 2, 44 | prakr̥tivikr̥tyoḥ samāse bhavati /~aśvaghāsaḥ, śvaśrūsuram 3406 6, 2, 44 | atra saty api tādarthye na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3407 6, 2, 45 | caturthyantaṃ prakr̥tisvaraṃ bhavati /~gohitam /~aśvahitam /~ 3408 6, 2, 46 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~śreṇikr̥tāḥ /~ūkakr̥tāḥ /~ 3409 6, 2, 47 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~kaṣṭaśritaḥ /~triśakalapatitaḥ /~ 3410 6, 2, 48 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ahihataḥ, ahihataḥ /~vajrahataḥ /~ 3411 6, 2, 49 | pūrvapadaṃ prakr̥tisvaraṃ bhavati /~prakr̥taḥ /~prahr̥taḥ /~ 3412 6, 2, 49 | vyavahitasya gater ayaṃ svaro na bhavati /~anantare punar iṣyate /~ 3413 6, 2, 49 | śiṣṭatvāt thāthādisvara eva bhavati dūrādāgataḥ iti /~anantaragrahaṇasāmarthyād 3414 6, 2, 50 | anantaraḥ prakr̥tisvaro bhavati /~prakartā /~prakartum /~ 3415 6, 2, 51 | tavaipratyayasya anta udātto bhavati gatiś ca anantaraḥ prakr̥tisvaraḥ 3416 6, 2, 51 | iti etad ubhayaṃ yugapad bhavati /~anvetavai /~paristaritavai /~ 3417 6, 2, 52 | aniganto gatiḥ prakr̥tisvaro bhavati añcatau vapratyaye parataḥ /~ 3418 6, 2, 52 | kr̥duttarapadaprakr̥tisvara iha bhavati /~vapratyaye iti kim ? udañcanaḥ /~ 3419 6, 2, 52 | vapratyayaḥ ity eva svaro bhavati vapratiṣedhena /~parācaḥ /~ 3420 6, 2, 54 | anyatarasyāṃ prakrtisvaraṃ bhavati /~īṣatkaḍāraḥ, īṣatkaḍāraḥ /~ 3421 6, 2, 54 | evam ādau kr̥tsvara eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3422 6, 2, 55 | nyatarasyāṃ prakrtisvaraṃ bhavati /~dvisuvarṇadhanam, dvisuvarṇadhanam /~ 3423 6, 2, 55 | api paratvād vikalpa eva bhavati /~dvisuvarnadhanaḥ, dvisuvarṇadhanaḥ /~ 3424 6, 2, 56 | anyatarasyāṃ prakrtisvaraṃ bhavati /~aciropasampattiḥ aciropaśleṣaḥ, 3425 6, 2, 57 | nyatarasyāṃ prakr̥tisvaraṃ bhavati /~katarakaṭhaḥ, katarakaṭhaḥ /~ 3426 6, 2, 58 | nyatarasyāṃ prakr̥tisvaraṃ bhavati /~āryabrahmaṇaḥ, āryabrāhmaṇaḥ /~ 3427 6, 2, 59 | anyatarasyāṃ prakrtisvaraṃ bhavati /~rājabrāhmaṇaḥ, rājabrāhmaṇaḥ /~ 3428 6, 2, 60 | nyatarasyāṃ prakr̥tisvaraṃ bhavati /~rājñaḥ pratyenāḥ rājapratyenāḥ, 3429 6, 2, 61 | anyatarasyāṃ prakrtisvaram bhavati /~nityaprahasitaḥ, nityaprahasitaḥ /~ 3430 6, 2, 62 | nyatrasyāṃ prakr̥tisvaraṃ bhavati /~grāmanāpitaḥ, grāmanāpitaḥ /~ 3431 6, 2, 63 | anyatarasyāṃ prakrtisvaraṃ bhavati /~rājanāpitaḥ, rājanāpitaḥ /~ 3432 6, 2, 64 | pūrvapadasya ādir udātto bhavati ity evaṃ tadveditavyam /~ 3433 6, 2, 65 | anyasminn uttarapade ādyudāttaṃ bhavati /~hāri iti deyaṃ yaḥ svīkaroti 3434 6, 2, 65 | vāḍavahāryam iti hārisvaraḥ siddho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3435 6, 2, 66 | samāse pūrvapadam ādyudāttam bhavati /~goballavaḥ /~aśvaballavaḥ /~ 3436 6, 2, 67 | vibhāṣā pūrvapadam ādyudāttaṃ bhavati /~gavādyakṣaḥ, gavādhyakṣaḥ /~ 3437 6, 2, 68 | utarapade vibhāṣā ādyudātto bhavati /~pāpanāpitaḥ, pāpanāpitaḥ /~ 3438 6, 2, 68 | samānādhikaraṇasamāsaḥ iti ṣaṣṭhīsamase na bhavati, pāpasya nāpitaḥ pāpanāpitaḥ 3439 6, 2, 69 | samāse pūrvapadam ādyudāttaṃ bhavati /~jaṅghāvātsyaḥ /~yo jaṅghādānaṃ 3440 6, 2, 69 | bhikṣāṃ lapsye 'hamiti māṇavo bhavati /~māṇava /~brāhmaṇa - dāsībrāhmaṇaḥ /~ 3441 6, 2, 70 | guḍavikārasya gudo 'ṅgaṃ bhavati, madhuvikārasya tasya madhu 3442 6, 2, 72 | uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati /~dhānyagavaḥ /~bhikṣābiḍālaḥ /~ 3443 6, 2, 73 | samāse pūrvapadam ādyudāttaṃ bhavati /~dantalekhakaḥ /~nakhalekhakaḥ /~ 3444 6, 2, 74 | uttarapade pūrvapadam ādyudāttaṃ bhavati /~uddālakapuṣpabhajjikā /~ 3445 6, 2, 74 | tavapuṣpapracāyikā /~paryāye ṇvucpratyayo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3446 6, 2, 75 | samāse pūrvapadam ādyudāttaṃ bhavati /~chatradhāraḥ /~tūṇīraghāraḥ /~ 3447 6, 2, 75 | kasmiṃścit kartavye tatparo na bhavati iti niyuktaḥ ity anena sidhyati /~ 3448 6, 2, 76 | uttarapade pūrvapadam ādyudāttaṃ bhavati, sa cedaṇ kr̥ño na bhavati /~ 3449 6, 2, 76 | bhavati, sa cedaṇ kr̥ño na bhavati /~tantuvāyaḥ /~tunnavāyaḥ /~ 3450 6, 2, 77 | akr̥ñaḥ pūrvapadam ādyudāttaṃ bhavati /~tantuvāyo nāma kīṭaḥ /~ 3451 6, 2, 79 | uttarapade pūrvapadam ādyudāttaṃ bhavati /~puṣpahārī /~phalahārī /~ 3452 6, 2, 80 | ṇinante uttarapade ādyudāttaṃ bhavati /~upamānaṃ niyamyate /~uṣṭrakrośī /~ 3453 6, 2, 80 | upasarganirapekṣā śabdārthā bhavati tatra+eva yathā syād, iha 3454 6, 2, 80 | anupamānamupamānaṃ ca ādyudāttaṃ bhavati /~siṃhavinardī /~puṣkalajalpī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3455 6, 2, 81 | uttarapade dvigusvaro na bhavati iti /~tena dviśitipād ity 3456 6, 2, 81 | ity atra tiśabda udātto bhavati /~nimittisvarabalīyastvasya 3457 6, 2, 83 | pūrvapadasya antyāt pūrvam udāttaṃ bhavati /~upasarajaḥ /~mandurajaḥ /~ 3458 6, 2, 84 | uttarapade pūrvapadam ādyudāttaṃ bhavati na ced nivasadvāci bhavati /~ 3459 6, 2, 84 | bhavati na ced nivasadvāci bhavati /~mallagrāmaḥ /~viṇiggrāmaḥ /~ 3460 6, 2, 85 | uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati /~dākṣighoṣaḥ /~dākṣikaṭaḥ /~ 3461 6, 2, 86 | tatpuruṣo napuṃsakaliṅgo bhavati tadā api tatpuruṣe śālāyāṃ 3462 6, 2, 86 | pūrvavipratiṣedhena pūrvapadam ādyudāttaṃ bhavati /~chātriśālam /~ailiśālam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3463 6, 2, 87 | avr̥ddhaṃ pūrvapadam ādyudāttaṃ bhavati /~indraprasthaḥ /~kuṇḍaprasthaḥ /~ 3464 6, 2, 88 | uttarapade mālādīnam ādir udātto bhavati /~mālāprasthaḥ /~śālāprasthaḥ /~ 3465 6, 2, 89 | mahannavaśabdavarjitaṃ pūrvapadam ādyudāttaṃ bhavati, tac ced udīcāṃ na bhavati /~ 3466 6, 2, 89 | bhavati, tac ced udīcāṃ na bhavati /~suhmanagaram /~puṇḍranagaram /~ 3467 6, 2, 90 | pūrvapadam avarṇāntam ādyudāttaṃ bhavati /~dattārmam /~guptārmam /~ 3468 6, 2, 91 | samāsāntodāttatvam eva atra bhavati /~ [#676]~ ādyudāttaprakaraṇe 3469 6, 2, 92 | pūrvapadasya antaḥ udātto bhavati ity evaṃ veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3470 6, 2, 93 | guṇakārtsnye vartamānam antodāttaṃ bhavati /~sarvaśvetaḥ /~sarvakr̥ṣṇaḥ /~ 3471 6, 2, 94 | uttarapadayoḥ pūrvapadam antodāttaṃ bhavati /~añjanāgiriḥ /~bhañjanāgiriḥ /~ 3472 6, 2, 95 | gamyamāne pūrvapadam antodāttaṃ bhavati /~vr̥ddhakumārī /~jaratkumārī /~ 3473 6, 2, 95 | viśeṣavacanaiḥ samānādhikaraṇo bhavati /~tac ca vayaḥ iha gr̥hyate, 3474 6, 2, 96 | uttarapade pūrvapadam antodāttaṃ bhavati /~guḍamiśram udakam guḍodakam, 3475 6, 2, 96 | 8,2.6) iti pakṣe svarito bhavati /~akevale iti kim ? śītodakam /~ 3476 6, 2, 97 | samāse pūrvapadam antodāttaṃ bhavati /~gargatrirātraḥ /~carakatrirātraḥ /~ 3477 6, 2, 98 | samāse pūrvapadam antodāttaṃ bhavati /~gopālasabham /~paśupālasabham /~ 3478 6, 2, 98 | brāhmaṇakulam ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3479 6, 2, 99 | deśe pūrvapadam antodāttaṃ bhavati /~lalāṭapuram /~kāñcīpuram /~ 3480 6, 2, 100| uttarapade pūrvapadam antodāttaṃ bhavati /~ariṣṭapuram /~gauḍapuram /~ 3481 6, 2, 105| adhikāralakṣaṇād iha na bhavati, sarvamāsaḥ, sarvakārakaḥ 3482 6, 2, 106| sañjñāyāṃ viṣaye 'ntodāttaṃ bhavati /~viśvadevaḥ /~viśvayaśāḥ /~ 3483 6, 2, 106| mitrājinayoḥ (*6,2.165) ity etad bhavati paratvāt /~bahuvrīhau ity 3484 6, 2, 107| sañjñāyāṃviṣaye pūrvapadam antodāttaṃ bhavati /~vr̥kodaraḥ /~dāmodaraḥ /~ 3485 6, 2, 108| viṣaye pūrvapadam antodāttaṃ bhavati /~kuṇdodaraḥ /~ghaṭodaraḥ /~ 3486 6, 2, 108| nañsubhyām (*6,2.172) ity etad bhavati vipratiṣedhena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3487 6, 2, 109| nadyantaṃ pūrvapadam antodāttaṃ bhavati /~gārgībandhuḥ /~vātsībandhuḥ /~ 3488 6, 2, 110| anatarasyām anatodāttaṃ bhavati /~pradhautamukhaḥ, pradhautamukhaḥ 3489 6, 2, 110| svāṅgam (*6,2.167) ity etad bhavati, na cet pūrvapadaprakr̥tisvaratvena 3490 6, 2, 110| anantaraḥ (*6,2.49) ity etad bhavati /~niṣṭhā iti kim ? prasecakamukhaḥ /~ 3491 6, 2, 111| uttarapadasya ādir udātto bhavati ity evaṃ tadveditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3492 6, 2, 112| karṇaśabda uttarapadam ādyudāttaṃ bhavati /~śuklakarṇaḥ /~kr̥ṣṇakarṇaḥ /~ 3493 6, 2, 112| sthūlakarṇaḥ ity atra na bhavati /~karṇaḥ iti kim ? śvetapādaḥ /~ 3494 6, 2, 113| karṇaśabda uttarapadam ādyudāttaṃ bhavati /~sañjñāyām - kuñcikarṇaḥ /~ 3495 6, 2, 115| ca bahuvrīhau ādyudāttaṃ bhavati /~udgataśr̥ṅaḥ /~dvyaṅgulaśr̥ṅgaḥ /~ 3496 6, 2, 116| uttarapadāntodāttatvam eva atra bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3497 6, 2, 117| bahuvrīhau samāse ādyudāttaṃ bhavati lomoṣasī varjayitvā /~sukarmā /~ 3498 6, 2, 117| paratvāt kapi pūrvam ity etad bhavati /~sukarmakaḥ /~susrotaskaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3499 6, 2, 119| soruttaraṃ tad ādyudāttam eva bhavati chandasi visaya /~svaśvāstvā 3500 6, 2, 120| 123) iti ādyudāttatvaṃ na bhavati ity etad eva vīryagrahaṇaṃ


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5287

IntraText® (V89) Copyright 1996-2007 EuloTech SRL