Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhudastu 1 bhudvamadevyasya 1 bhugkte 3 bhuh 6 bhuja 3 bhujah 1 bhujeh 1 | Frequency [« »] 6 bhojayanti 6 bhratrr 6 bhud 6 bhuh 6 bhumih 6 bibheti 6 bindu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhuh |
Ps, chap., par.
1 1, 1, 45| nirdiṣṭasya sthāne bhavati /~aster bhūḥ (*2,4.52)-bhavitā /~bhavitum /~ 2 1, 1, 45| dhātuvad bhavati /~aster bhūḥ (*2,4.52) /~bruvo vaciḥ (* 3 1, 4, 31| kartuḥ iti vartate /~bhavanaṃ bhūḥ /~prabhavaty asmāt iti prabhāḥ /~ 4 2, 4, 52| aster bhūḥ || PS_2,4.52 ||~ _____START 5 2, 4, 52| JKv_2,4.52:~ aster dhātor bhūḥ it ayam ādeśo bhavati ārdhadhātuke /~ 6 5, 4, 25| āgnīghrā śālā, sādhāraṇā bhūḥ iti /~ayavasamarudbhyāṃ