Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhiksisya 1 bhiksitabhiksih 1 bhiksoh 1 bhiksu 6 bhiksuh 10 bhiksuka 2 bhiksukanikayah 1 | Frequency [« »] 6 bhavavyakhyanayor 6 bhavisyanti 6 bhiksam 6 bhiksu 6 bhojayanti 6 bhratrr 6 bhud | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhiksu |
Ps, chap., par.
1 4, 3, 110| pārāśarya-śilālibhyāṃ bhikṣu-naṭasūtrayoḥ || PS_4,3.110 ||~ _____ 2 4, 3, 110| proktam ity etasmin viṣaye /~bhikṣu-naṭasūtrayoḥ iti yathāsaṅkhyaṃ 3 4, 3, 110| anuvartyaṃ, guṇakalpanayā ca bhikṣu-naṭasūtrayoḥ chandastvam /~ 4 4, 3, 111| START JKv_4,3.111:~ bhikṣu-naṭasūtrayoḥ ity eva /~karmanda- 5 4, 3, 111| etasmin viṣaye yathāsaṅkhyaṃ bhikṣu-naṭasūtrayor abhidheyayoḥ /~ 6 4, 3, 111| bhikṣavaḥ /~kr̥śāśvino naṭāḥ /~bhikṣu-naṭasūtrayoḥ ityeva, kārmandam /~