Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bharadvaja 4 bharadvajadesa 1 bharadvajas 1 bharadvajasya 6 bharadvaje 3 bharadvajiyastu 1 bharah 2 | Frequency [« »] 6 bandhanam 6 bandhane 6 bhagala 6 bharadvajasya 6 bhas 6 bhasma 6 bhavantam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bharadvajasya |
Ps, chap., par.
1 7, 2, 13| studrusruśruvāṃ tu r̥to bhāradvājasya (*7,2.63) ity asmād api 2 7, 2, 13| sañcaskariva, sañcaskarima /~r̥to bhāradvājasya (*7,2.63) ity etad apy asuṭkasya+ 3 7, 2, 63| r̥to bhāradvājasya || PS_7,2.63 ||~ _____START 4 7, 2, 63| 2.63:~ r̥kārāntād ghātoḥ bhāradvājasya acāryasya matena tāsāviva 5 7, 2, 63| satyārambho niyamārthaḥ, r̥ta eva bhāradvājasya, nānyeṣāṃ dhātūnām /~yayitha /~ 6 7, 2, 66| ātvapratiṣedhaḥ /~attivyayatyoḥ r̥to bhāradvājasya (*7,2.63) iti niyamād vikalpaḥ /~