Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asarupyam 1 asarva 2 asarvadhatukayakare 1 asarvadhatuke 6 asarvanamasthanagrahanam 1 asarvanamasthanam 2 asarvanamasthanartham 1 | Frequency [« »] 6 asani 6 asankhyadeh 6 asanna 6 asarvadhatuke 6 asay 6 asit 6 asma | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asarvadhatuke |
Ps, chap., par.
1 7, 4, 25| dīrghatvena tuko bādhaḥ syāt /~asārvadhātuke iti kim ? cinuyāt /~sunuyāt /~ 2 7, 4, 27| r̥kārāntasya aṅgasya akr̥dyakāre asārvadhātuke yakāre cvau ca parato rīṅ 3 7, 4, 28| etayoḥ liṅi ca yakārādau asārvadhātuke parato raṅ ity ayam ādeśo 4 7, 4, 28| riṅvacanaṃ dīrghanivr̥ttyartham /~asārvadhātuke ity eva, bibhr̥yāt /~yi 5 7, 4, 29| parato ligi ca yakārādau asārvadhātuke /~aryate /~aryāt /~smaryate /~ 6 7, 4, 29| svr̥ṣīṣṭa /~dhvr̥ṣīṣṭa /~asārvadhātuke ity eva, iyr̥yāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~