Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] aparipurnagunah 1 aparisphutavarnam 1 apariyani 1 aparo 6 aparokse 2 aparsu 2 aparvan 1 | Frequency [« »] 6 apadyate 6 apañcamyah 6 aparimana 6 aparo 6 apaskirate 6 apavarge 6 apeksate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances aparo |
Ps, chap., par.
1 1, 2, 65 | sauvīratvaṃ ca bhāgavittikasya aparo viśeṣo vidyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 2, 67 | puṃyogād ākhyāyām (*4,1.48) ity aparo viśeṣaḥ /~pumān iti kim ? 3 4, 1, 151| 1.172) /~iti kuru-śabdād aparo ṇyapratyayo bhaviṣyati /~ 4 4, 1, 153| 4,1.153:~ ṇye prāpte iñ aparo vidhīyate /~senānta-lakṣaṇa- 5 6, 1, 187| kārṣṭām /~eko 'tra ādyudāttaḥ, aparo 'ntodāttaḥ /~mā hi lāviṣṭām, 6 6, 1, 187| lāviṣṭām /~eko 'tra ādyudāttaḥ, aparo madyodāttaḥ /~sicaścitkaraṇād